Digital Sanskrit Buddhist Canon

Dvitīyaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयं प्रकरणम्
gatāgataparīkṣā dvitīyaṃ prakaraṇam |

atrāha-yadyapi utpādapratiṣedhātpratītyasamutpādasya anirodhādiviśeṣaṇasiddhiḥ, tathāpi anāgamanirgamapratītyasamutpādasiddhaye lokaprasiddhagamanāgamanakriyāpratiṣedhārthaṃ kiṃcidupapattyantaramucyatāmiti | ucyate | yadi gamanaṃ nāma syānniyataṃ tadgate vā adhvajāte parikalpyeta agate gamyamāne vā | sarvathā ca na yujyate ityāha -

gataṃ na gamyate tāvadagataṃ naiva gamyate |
gatāgatavinirmuktaṃ gamyamānaṃ na gamyate ||1||

tatra uparatagamikriyamadhvajātaṃ gatamityucyate | āviśyamānaṃ gamikriyayā vartamānaṃ gamyata ityucyate | yadgatamuparatagamikriyaṃ tadvartamānagamikriyāyogavācinā gamyate ityanena śabdenocyamānamasaṃbaddhamiti kṛtvā gataṃ tāvad gamyata iti na yujyate | tāvacchabdena ca pratiṣedhakramaṃ darśayati ||

agatamapi na gamyate | agataṃ hi anupajātagamikriyamanāgatamucyate, gamyata iti ca vartamānam | ato'nāgatavartamānayoratyantabhedādagatamapi gamyata iti na yujyate | yadi agataṃ kathaṃ gamyate, atha gamyate na tadagatamiti ||

gamyamāne'pi nāsti gamanam, yasmāt -

gatāgatavinirmuktaṃ gamyamānaṃ na gamyate |

iha hi gantā yaṃ deśamatikrāntaḥ sa tasya deśo gataḥ, yaṃ ca nātikrāntaḥ so'syānāgataḥ | na ca gatāgatavyatirekeṇa tṛtīyamaparamadhvajātaṃ paśyāmo gamyamānaṃ nāma | yataścaivaṃ gamyamānaṃ na gamyate, gamyata iti na prajñāyate, tasmānnāsti gamyamānam | ato na tad gamikriyayā āviśyate na gamyata iti nāsti gamyamāne'pi gamanam ||

atha syāt - ganturgacchato yaścaraṇākrānto deśaḥ, sa gamyamānaḥ syāditi | naivam, caraṇayorapi paramāṇusāṃghātatvāt | aṅgulyagrāvasthitasya paramāṇoryaḥ pūrvo deśaḥ, sa tasya gate'ntargataḥ | pārṣṇyavasthitasya caramaparamāṇorya uttaro deśaḥ, sa tasya agate'ntargataḥ | na ca paramāṇuvyatirekeṇa caraṇamasti | tasmānnāsti gatāgatavyatirekeṇa gamyamānam | yathā caivaṃ caraṇe vicāraḥ, evaṃ paramāṇūnāmapi pūrvāparadigbhāgasaṃbandhena vicāraḥ kārya iti | athārdhagataṃ gamyamānam, uktamuttaraṃ jāyamānavicāreṇa | tasmādgamyamānaṃ na gamyate iti siddham ||1||

tatrāha- gamyata eva gamyamānam | iha hi -

ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ |
na gate nāgate ceṣṭā gamyamāne gatistataḥ ||2||

tatra ceṣṭā caraṇotkṣepaparikṣepalakṣaṇā | yato vrajato ganturyatra deśe ceṣṭā gatiḥ tatraiva deśe | sā ca ceṣṭā na gate'dhvani saṃbhavati nāpyagate, kiṃ tu gamyamāna eva | tataśca gamyamāne gatiḥ | yatra hi gatirupalabhyate tadgamyamānam , tacca gamikriyayā āviśyate | tasmād gamyamāna meva gamyate iti | eko'tra gamirjñānārthaḥ, aparaśca deśāntarasaṃprāptyartha iti ||2||

evamapi parikalpyamāne gamyamānaṃ na gamyata ityāha -

gamyamānasya gamanaṃ kathaṃ nāmopapatsyate |
gamyamāne dvigamanaṃ yadā naivopapadyate ||3||

iha hi gamikriyāyogādeva gamyamānavyapadeśamicchati bhavān, tacca iti gamyata bravīti | ekā cātra gamikriyā, tayā gamyamānavyapadeśo bhavatu kāmamadhvanaḥ | gamyata iti bhūyaḥ kriyāsaṃbandho gamyamānasya na yujyata iti

gamyamānasya gamanaṃ kathaṃ nāmopapatsyate |
kāraṇamāha-
gamyamāne dvigamanaṃ yadā naivopapadyate ||iti ||

gamyamānamiti gamyata ityarthaḥ | dvigataṃ gamanaṃ dvigamanam | ekasyā gamikriyāyā gamyamāna mityatropayuktatvād dvitīyāyā abhāvācca, gamyata ityayaṃ vyapadeśo vinā gamanena yadā naivopapadyate, tadā gamyamānaṃ gamyata iti paripūrṇo vākyārtho nāstītyabhiprāyaḥ | gamyamānamityetāvanmātrameva saṃbhavati dvitīyakriyābhāvāt, na tu gamyata iti ||3||

atha gamyate ityatraiva gamikriyāsaṃbandha iṣyate, evaṃ sati gamyamānavyapadeśe nāsti kriyā saṃbandha iti na paripūrṇatā vākyārthasyetyāha -

gamyamānasya gamanaṃ yasya tasya prasajyate |
ṛte gatergamyamānaṃ gamyamānaṃ hi gamyate ||4||

yasya vādino gamyamānasya gamanamiti pakṣaḥ, gamyamāne saṃjñābhūte gamikriyāśūnye yo gamikriyāmādheyabhūtāmicchati, tasya pakṣe ṛte gatergamyamānamiti prasajyate, gatirahitaṃ gamanaṃ syāt , yasmādasya gamyamānaṃ hi gamyate | hi śabdo yasmādarthe | yasmād gatirahitameva gamyamānaṃ sat tasya vādino gamyate, gamyata ityatra kriyopayogāt, tasmād gatirahitaṃ gamanaṃ prasajyate ||4||

atha ubhayatrāpi kriyāsaṃbandha iṣyate gamyamāne gamyate ityatra ca, evamapi -

gamyamānasya gamane prasaktaṃ gamanadvayam |
yena tadgamyamānaṃ ca yaccātra gamanaṃ punaḥ ||5||

yena gamanena yogādgamyamānavyapadeśaṃ pratilabhate'dhvā, tadekaṃ gamanam || tatra gamyamāne'dhikaraṇabhute dvitīyaṃ gamanaṃ yena so'dhvā gamyate | etadgamanadvayaṃ gamyamānasya gamane sati prasaktam ||5||

bhavatu gamanadvayam, ko doṣa iti cet, ayaṃ doṣaḥ | yasmāt -

dvau gantārau prasajyete prasakte gamanadvaye |

kiṃ punaḥ kāraṇaṃ gantṛdvayaprasaṅge ityāha -

gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate ||6||

yasmādavaśyaṃ kriyā svasādhanamapekṣate karma kartāraṃ vā | gamikriyā caivaṃ kartaryavasthitā, ato gantāramapekṣate | nāsti ca ekasminneva gacchati devadatte dvitīyaḥ karteti | ataḥ kartṛdvayā bhāvānnāsti gamanadvayam | tataśca gamyamānaṃ gamyata iti nopapadyate ||

atha syāt-yadāyaṃ devadattaḥ sthitaḥ, sa na bhāṣate? paśyati na ? tadaiko'nekakriyo dṛṣṭaḥ, evamekasmin gantari kriyādvayaṃ bhaviṣyati iti | naivam | śaktirhi kārako na dravyam | kriyābhedācca tatsādhanasyāpi śakteḥ siddha eva bhedaḥ | na hi sthitikriyayā vaktā syāt | dravyamekamiti cet, bhavatu evam, na tu dravyaṃ kārakaḥ, kiṃ tarhi śaktiḥ, sā ca bhidyata eva | api ca | sadṛśakriyādvaya kārakatvaṃ naikadeśikasya dṛṣṭam, ato naikasya ganturgamanadvayam ||6||

atrāha-yadyapyevaṃ tathāpi gantari devadatte gamanamupalabhyate devadatto gacchatīti vyapadeśāt | tataśca vidyata eva gamanaṃ gamanāśrayagantṛsadbhāvāt | ucyate | syādevaṃ yadi gamanāśrayo gantā syāt, na tvasti | kathamityāha -

gantāraṃ cetiraskṛtya gamanaṃ nopapadyate |
gamane'sati gantātha kuta eva bhaviṣyati ||7||

gantāramantareṇa nirāśrayaṃ gamanamasadityuktam, tataśca gantāraṃ cetiraskṛtya pratyākhyāya gamanaṃ nāsti, asati gamane kuto nirhetuko gantā? ato nāsti gamanam ||7||

atrāha -vidyata eva gamanam, tadvatastena vyapadeśāt | iha gantā gamanena yuktaḥ, tadyogācca gacchati | yadi gamanaṃ na syāt, gamanavato devadattasya gacchatīti vyapadeśo na syāt, daṇḍābhāve daṇḍivyapadeśābhāvavat | ucyate | syādgamanam, yadi gacchatītyevaṃ vyapadeśaḥ syāt | yasmāt -

gantā na gacchati tāvadagantā naiva gacchati |
anyo ganturagantuśca kastṛtīyo hi gacchati ||8||

iha gacchatīti gantā, sa tāvanna gacchati, yathā ca na gacchati tathottareṇa ślokatrayeṇa pratipādayiṣyati | agantāpi na gacchati | agantā hi nāma yo gamikriyārahitaḥ | gacchatīti ca gamikriyāyogapravṛttaḥ śabdaḥ | yadyasāvagantā, kathaṃ gacchati? atha gacchati, nāsau agantā iti | tadubhayavyatirikto gacchatīti cennaivam | ko hi ganturaganturvinirmuktastṛtīyo'sti yo gacchatīti kalpyeta? tasmānnāsti gamanam ||8 ||

atrāha-nāgantā gacchati nāpyubhayarahitaḥ, kiṃ tarhi gantaiva gacchatīti | etadapyasat kiṃ kāraṇam ? yasmāt -

gantā tāvadgacchatīti kathamevopapatsyate |
gamanena vinā gantā yadā naivopapadyate ||9||

gantā gacchatītyatra vākye ekaiva gamikriyā, tayā ca gacchatīti vyapadiśyate | ganteti tu vyapadeśe nāsti dvitīyā gamikriyā iti | gamanena vinā gantā, agacchan ganteti yadā na saṃbhavati, tadā gantā gacchatīti na yujyate | kāmaṃ gacchatītyastu, ganteti tu na saṃbhavatīti tadayuktam ||9||

atha gatiyogātsagatika eva gantā, tathāpi dvitīyagamikriyābhāvadgacchatīti vyapadeśo na syādityāha -

pakṣo gantā gacchatīti yasya tasya prasajyate |
gamanena vinā gantā ganturgamanamicchataḥ ||10||

yasya vādino gamikriyāyogādeva ganteti pakṣaḥ, tasya ganturgamanamicchataḥ sagamanagantṛvyapa deśādgamanena vinā gantā gacchatīti syāt, dvitīyagamikriyābhāvāt | ato gantā gacchatīti na yujyate | gacchatītyetasyārthe ganteti śabdo gamanena vinā gantetyatra vākye || 10 ||

atha ubhayatrāpi gatiyoga iṣyate gantā gacchatīti, evamapi -

gamane dve prasajyete gantā yadyuta gacchati |
ganteti cocyate yena gantā san yacca gacchati ||11||

yena gamanena yogād gantetyucyate vyapadiśyate tadekaṃ gamanam | gantā bhavan yacca gacchati, yāṃ ca gatikriyāṃ karoti, tadetadgamanadvayaṃ prasaktam | ato gantṛdvayaprasaṅga iti pūrvavad dūṣaṇaṃ vaktavyam | tasmānnāsti gacchatīti vyapadeśaḥ ||

atrāha -yadyapyevam, tathāpi devadatto gacchatīti vyapadeśasadbhāvādgamanastīti | naivam | yasmāddevadattāśrayaivaiṣā cintā kimasau gantā san gacchati, uta agantā gacchati, tadvayatirikto veti | sarvathā ca nopapadyata iti yatkiṃcidetat ||

atrāha - vidyata eva gamanam, tadārambhasadbhāvāt | iha devadattaḥ sthityupamardena gamanamārabhate | na ca avidyamānakūrmaromaprāvārādikamārabhate | ucyate | syādgamanaṃ yadi tadāramme eva syāt | yasmāt -

gate nārabhyate gantuṃ gataṃ nārabhyate'gate |
nārabhyate gamyamāne gantumārabhyate kuha ||12||

yadi gamanārambho bhavet, tad gate vādhvanyāramyeta, agate vā gamyamāne vā | tatra gate gamanaṃ nārabhyate, taddhi nāma uparatagamikriyam | yadi tatra gamanamārabhyeta, tad gatamityevaṃ na syād atītavartamānayorvirodhāt | agate'pi gamanaṃ nārabhyate, anāgatavartamānayorvirodhāt | nāpi gamyamāne, tadabhāvāt kriyādvayaprasaṅgāt kartṛdvayaprasaṅgācca | tadevaṃ sarvatra gamanārambhamapaśyannāha- gantumārabhyate kuheti ||12||

yathā ca gamanaṃ na saṃbhavati tathā pratipādayannāha -

na pūrvaṃ gamanārambhādgamyamānaṃ na vā gatam |
yatrārabhyeta gamanamagate gamanaṃ kutaḥ ||13||

iha devadatto yadāvasthita āste, sa tadā gamanaṃ nārabhate | tasya gamanārambhātpūrvaṃ na gamyamānamadhvajātamasti, na ca gataṃ yatra gamanamārabhyeta | tasmād gatagamyamānābhāvādenayorna gamanārambhaḥ ||

atha syāt- yadyapi gamanārambhātpūrvaṃ na gataṃ na gamyamānaṃ tathāpyagatamasti, tatra gamanārambhaḥ syāditi | ucyate | agate gamanaṃ kutaḥ | anupajātagamikriyamanārabdhagamikriyamagatam | tatra gamanārambha ityasaṃbaddhametadityāha - agate gamanaṃ kutaḥ iti ||13||

yadyapi gatāgatagamyamāneṣu gamanārambho nāsti, gatāgatagamyamānāni tu santi | na cāsati gamane etāni yujyanta iti | ucyate | syād gamanaṃ yadyetānyeva syuḥ | sati hi gamikriyāprārambhe yatroparatā gamikriyā tad gatamiti parikalpyeta, yatra vartamānā tad gamyamānam, yatrājātā tadagatamiti | yadā tu gamikriyāprārambha eva nāsti, tadā-

gataṃ kiṃ gamyamanaṃ kimagataṃ kiṃ vikalpyate |
adṛśyamāna ārambhe gamanasyaiva sarvathā ||14||

prārambhe'nupalabhyamāne kiṃ mithyādhvatrayaṃ parikalpyate, kuto vā tadvayapadeśakāraṇaṃ gamanamityayuktametat ||14||

atrāha- vidyata eva gamanaṃ tatpratipakṣasadbhāvāt | yasya ca pratipakṣo'sti, tadasti, ālokāndhakāravat pārāvāravat saṃśayaniścayavacca | asti ca gamanasya pratipakṣaḥ sthānamiti | ucyate | syād gamanaṃ yadi tatpratipakṣaḥ sthānaṃ syāt | kathamihedaṃ sthānaṃ ganturagantustadanyasya vā parikalpyeta? sarvathā ca na yujyata ityāha -

gantā na tiṣṭhati tāvadagantā naiva tiṣṭhati |
anyo ganturagantuśca kastṛtīyo'tha tiṣṭhati ||15||

yathā gantā na tiṣṭhati tathottareṇa ślokenākhyāsyati | agantāpi na tiṣṭhati, sa hi tiṣṭhatyeva, tasya kimaparayā sthityā prayojanam? agantāpi na tiṣṭhati ? sa hi tiṣṭhatyeva, tasya kimaparayā sthityā prayojanam? ekayā sthityā agantā aparayā tiṣṭhatīti sthitidvayaprasaṅgāt sthātṛdvayaprasaṅga iti pūrvavaddoṣaḥ | gantragantṛrahitaścānyo nāsti ||15||

atrāha - nāgantā tiṣṭhati, nāpi ganturagantuścānyaḥ, kiṃ tarhi gantaiva tiṣṭhatīti naivam | yasmāt-

gantā tāvattiṣṭhatīti kathamevopapatsyate |
gamanena vinā gantā yadā naivopapadyate ||16||

yadāyaṃ tiṣṭhatītyucyate, tadā sthitivirodhi gamanamasya nāsti, vinā ca gamanaṃ gantṛvyapadeśo nāsti | ato gantā tiṣṭhatīti nopapadyate ||16||

atrāha - vidyata eva gamanam, tannivṛttisadbhāvāt | iha gaternivartamānaḥ sthitimārabhate gamanābhāve tu na tato nivarteta | ucyate | syād gamanaṃ yadi tannivṛttireva syāt | [na tvasti] yasmāt -
na tiṣṭhati gamyamānānna gatānnāgatādapi |

tatra gantā gatādadhvano na nivartate gatyabhāvāt | agatādapi , gatyabhāvādeva | gamyamānādapi na nivartate tadanupalabdheḥ gamikriyābhāvācca | tasmānna gatinivṛttiḥ ||

atrāha - yadi gamanapratidvandvisthityabhāvādgatirasatī, evaṃ tarhi gamanaprasiddhaye sthiti sādhayāmaḥ, tatsiddhau gamanasiddhiḥ | tasmādvidyata eva sthānaṃ pratidvandvisadbhāvāt, sthiterhi pratidvandvi gamanam, tadasti, tataśca sthitirapi, pratidvandvisadbhāvāt | etadapyayuktam | yasmāt -

gamanaṃ saṃpravṛttiśca nivṛttiśca gateḥ samā ||17||

atra hi yadgamanaṃ sthitisiddhaye varṇitaṃ tadgatyā samaṃ gatidūṣaṇena tulyamityarthaḥ | yathā gantā na tiṣṭhati tāvadityādinā gatiprasiddhaye sthiterhetutvenopāttāyā dūṣaṇamuktam, evamihāpi sthitiprasiddhaye gamanasya hetutvenopāttasya sthātā na gacchati tāvadityādinā ślokadvayapāṭhaparivartena dūṣaṇaṃ vaktavyamiti nāsti gamanam, tadabhāvātpratidvandvinī sthitirapīti | evaṃ tāvad gamanaṃ gatyā tulyaṃ pratyākhyeyam ||

atha syāt - vidyata eva sthānaṃ tadārambhasadbhāvāt | iha gatyupamardena sthānamārabhyate, kathaṃ tanna syāt ? ucyate | saṃpravṛttiśca gateḥ samā vācyā | tatra yathā pūrvaṃ gate nārabhyate gantumityādinā gamanārambho niṣiddhaḥ, evamihāpi -

sthite nārabhyate sthātuṃ sthātuṃ nārabhyate'sthite |
nārabhyate sthīyamāne sthātumārabhyate kuha ||

ityādinā ślokatrayaparivartena sthānasaṃpravṛttirapi gateḥ samā | sthānanivṛttirapi gatinivṛttyā samā pratyākhyeyā | yathā gatiniṣedhe -

na tiṣṭhati gamyamānānna gatānnāgatādapi |
iti gaterdūṣaṇamuktam, evaṃ sthitiniṣedhe'pi
na gacchati sthīyamānānna sthitānnāsthitādapi |

iti gatyā tulyaṃ dūṣaṇamiti nāsti sthitiḥ | tadabhāvātkuto gatipratipakṣasthitisadbhāvavādināṃ gateḥ siddhiriti ||17||

api ca | yadi gamanaṃ syāt, gantṛvyatirekeṇa vā syādavyatirekeṇa vā? sarvathā ca vicāryamāṇaṃ na saṃbhavatītyāha -

yadeva gamanaṃ gantā sa eveti na yujyate |
anya eva punargantā gateriti na yujyate ||18||

kathaṃ punarna yujyata ityāha -
yadeva gamanaṃ gantā sa eva hi bhavedyadi |
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca ||19||

yeyaṃ gamikriyā, sā yadi ganturavyatiriktā nānyā syāt, tadā kartuḥ kriyāyāścaikatvaṃ syāt | tataśca iyaṃ kriyā, ayaṃ kartā, iti viśeṣo na syāt | na ca chidikriyāyāḥ chettuśca ekatvam | ato yadeva gamanaṃ sa eva ganteti na yujyate ||19||

anyatvamapi gantṛgamanayoryathā nāsti tathā pratipādayannāha -

anya eva punargantā gateryadi vikalpyate |
gamanaṃ syādṛte ganturgantā syādgamanādṛte ||20||

yadi hi gantṛgamanayoranyatvaṃ syāt, tadā gamananirapekṣo gantā syāt, gantṛnirapekṣaṃ ca gamanaṃ gṛhyeta pṛthak siddhaṃ ghaṭādiva paṭaḥ | na ca gantuḥ pṛthaksiddhaṃ gamanaṃ gṛhyata iti | anya eva punargantā gateriti na yujyate iti prasādhitametat ||20||

tadevam -

ekībhāvena vā siddhirnānābhāvena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate ||21||

yayorgantṛgamanayoryathoditanyāyena ekībhāvena vā nānābhāvena vā nāsti siddhiḥ, tayoridānīṃ kenānyena prakāreṇa siddhirastu? ata āha - tayoḥ siddhiḥ kathaṃ nu khalu vidyata iti | nāsti gantṛgamanayoḥ siddhirityabhiprāyaḥ ||21||

atrāha - iha devadatto gantā gacchatīti lokaprasiddham | tatra yathā vaktā vācaṃ bhāṣate, kartā kriyāṃ karoti, iti prasiddham, evaṃ yayā gatyā gantetyabhivyajyate tāṃ gacchatīti na yathoktadoṣaḥ | tadapyasat | yasmāt -

gatyā yayocyate gantā gatiṃ tāṃ sa na gacchati |

yayā gatyā devadatto gantetyabhivyajate, sa gantā san tāṃ tāvanna gacchati, na prāpnoti yadi vā na karotītyarthaḥ |

yasmānna gatipūrvo'sti
gateḥ pūrvo gatipūrvaḥ | yadi gantā gateḥ pūrvaṃ siddhaḥ syāt, sa tāṃ gacchet | katham yasmāt -

kaścitkiṃciddhi gacchati ||22||

kaściddevadattaḥ kiṃcidarthāntarabhūtaṃ grāmaṃ nagaraṃ vā gacchatīti dṛṣṭam | na caivaṃ yayā gatyā gantetyucyate, tasyāḥ pūrvaṃ siddharūpo gatinirapekṣo gantā nāma asti yastāṃ gacchet ||22||

atha manyase - yayā gatyā gantetyabhivyajyate, tāmeva asau na gacchati, kiṃ tahi tato'nyāmiti | etadapyasat | yasmāt -

gatyā yayocyate gantā tato'nyāṃ sa na gacchati |
gatī dve nopapadyete yasmādeke pragacchati ||23||

yayā gatyā gantā abhivyajyate, tato'nyāmapi sa gantā san na gacchati, gatidvaya prasaṅgāt | yayā gatyā gantā abhivyajyate, gantā san yāṃ cāparāṃ gacchatītyetad gati dvayaṃ prasaktam | na ca ekasmin gantari gatidvayam | ityuktametat | etena vaktā vācaṃ bhāṣate kartā kriyāṃ karoti, iti pratyuktam ||23||

tadevam -
sadbhūto gamanaṃ gantā triprakāraṃ na gacchati |
nāsadbhūto'pi gamanaṃ triprakāraṃ sa gacchati ||24||
gamanaṃ sadasadbhūtastriprakāraṃ na gacchati |

tatra gamyata iti gamanamihocyate | tatra sadbhūto gantā yo gamikriyāyuktaḥ | asadbhūto gantā yo gamikriyārahitaḥ | sadasadbhūto ya ubhayapakṣīyarūpaḥ | evaṃ gamanamapi triprakāraṃ gamikriyāsaṃbandhena veditavyam | tatra sadbhūto gantā sadbhūtamasadbhūtaṃ sadasadbhūtaṃ triprakāraṃ gamanaṃ na gacchati | etacca karmakārakaparīkṣāyāmākhyāsyate | evamasadbhūto'pi gantā triprakāraṃ gamanaṃ na gacchati | sadasadbhūto'pīti tatraiva pratipādayiṣyati | yataścaivaṃ gantṛgantavyagamanāni vicāryamāṇāni na santi,

tasmādgatiśca gantā ca gantavyaṃ ca na vidyate ||25||

yathoktamāryākṣayamatinirdeśasūtre -

agatiriti bhadanta śāradvatīputra saṃkarṣaṇapadametat | gatiriti bhadanta śāradvatīputra niṣkarṣaṇapadametat | yatra na saṃkarṣaṇapadaṃ na niṣkarṣaṇapadaṃ tadāryāṇāṃ padam | apadayogena anāgatiragatiścāryāṇāṃ gatiriti ||

yadi bījamevāṅkure saṃkramati, bījameva tatsyānna yadaṅkuraḥ śāśvatadoṣaprasaṅgaśca | athāṅkuro'nyata āgacchati, ahetukadoṣaprasaṅgaḥ syāt | na cāhetukasyotpattiḥ kharaviṣāṇasyeva ||

ata evāha bhagavān -
bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanuccheda aśāśvata dharmatā ||iti ||
mudrātpratimudra dṛśyate mudrasaṃkrānti na copalabhyate |
na ca tatra na caiva sānyato evaṃ saṃskāranucchedaśāśvatāḥ ||iti ca ||

tathā -

ādarśapṛṣṭhe tatha tailapātre nirīkṣate nārimukhaṃ alaṃkṛtam |
so tatra rāgaṃ janayitva bālo pradhāvito kāmi gaveṣamāṇo ||
mukhasya saṃkrānti yadā na vidyate bimbe mukhaṃ naiva kadāci labhyate |
mūḍho yathā so janayeta rāgaṃ tathopamān jānatha sarvadharmān ||

tathā [ āryasamādhirājasūtre'pi ] -

tahi kāli so daśabalo anagho
jinu bhāṣate imu samādhivaram |
supinopamā bhagavatī sakalā
na hi kaści jāyati na co mriyate ||
na ca sattvu labhyati na jīvu naro
imi dharma phenakadalīsadṛśāḥ |
māyopamā gaganavidyusamā
dakacandrasaṃnibha marīcisamāḥ ||
na ca asmi loki mṛtu kaści naro
paraloka saṃkramati gacchati vā |
na ca karma naśyati kadāci kṛtaṃ
phalu deti kṛṣṇa śubha saṃsarato ||
na ca śāśvataṃ na ca uccheda puno
na ca karmasaṃcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśati
na ca anyu kṛtva puna vedayate ||
na ca saṃkramo na ca punāgamanaṃ
na ca sarvamasti na ca nāsti punaḥ |
na ca dṛṣṭa sthānagatiśuddhiriho
na ca satvacāra supaśāntagati ||
supinopamaṃ hi tribhavaṃ vaśikaṃ
laghu bhagnamanityena māyasamam |
na ca āgataṃ na ca ihopagataṃ
śūnyānimitta sada saṃtatiyo ||
anutpāda śānta animittapadaṃ
sugatāna gocara jināna guṇā |
bala dhāraṇī daśabalāna balaṃ
buddhāna iyaṃ vṛṣabhitā paramā ||
varaśukladharmaguṇasaṃnicayo
guṇajñānadhāraṇibalaṃ paramam |
ṛddhīvikurvaṇavidhiḥ paramo
varapañcabhijñapratilābhanayaḥ ||

iti vistaraḥ ||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
gatāgataparīkṣā nāma dvitīyaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project