Digital Sanskrit Buddhist Canon

Prathamaṃ prakaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमं प्रकरणम्
nāgārjunīyaṃ
madhyamakaśāstram |

ācāryacandrakīrtiviracitayā prasannapadākhyavyākhyayā
saṃvalitam |

1
pratyayaparīkṣā nāma prathamaṃ prakaraṇam |
āryamañjuśriye kumārabhūtāya namaḥ |
yo'ntadvayāvāsavidhūtavāsaḥ saṃbuddhadhīsāgaralabdhajanmā |
saddharmatoyasya gabhīrabhāvaṃ yathānubuddhaṃ kṛpayā jagāda ||1||

yasya darśanatejāṃsi paravādimatendhanam |
dahantyadyāpi lokasya mānasāni tamāṃsi ca ||2||

yasyāsamajñānavacaḥśaraughā nighnanti niḥśeṣabhavārisenām |
tridhāturājyaśriyamādadhānā vineyalokasya sadevakasya ||3||

nāgārjunāya praṇipatya tasmai tatkārikāṇāṃ vivṛtiṃ kariṣye |
uttānasatprakriyavākyanaddhāṃ tarkānilāvyākulitāṃ prasannām ||4||

tatra 'na svato nāpi parato na dvābhyām' ityādi vakṣyamāṇaṃ śāstram | tasya kāni saṃbandhābhidhānaprayojanāni iti praśne, madhyamakāvatāravihitavidhinā advayajñānālaṃkṛtaṃ mahākaruṇopāyapuraḥsaraṃ prathamacittotpādaṃ tathāgatajñānotpattihetumādiṃ kṛtvā yāvadācāryanāgārjunasya viditāviparītaprajñāpāramitānīteḥ karuṇayā parāvabodhārthaṃ śāstrapraṇayanam, ityeṣa tāvacchāstrasya saṃbandhaḥ-

yacchāsti vaḥ kleśaripūnaśeṣānsaṃtrāyate durgatito bhavācca |
tacchāsanāttrāṇaguṇācca śāstrametadvayaṃ cānyamateṣu nāsti ||

iti | svayameva cācāryo vakṣyamāṇasakalaśāstrābhidheyārtha saprayojanamupadarśayan, tadaviparīta saṃprakāśatvena māhātmyamudbhāvya tatsvabhāvāvyatirekavartine paramagurave tathāgatāya śāstrapraṇayana nimittakaṃ praṇāmaṃ kartukāma āha-

anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||

yaḥ pratītyasamutpādam

ityādi | tadatrānirodhādyaṣṭaviśeṣaṇaviśiṣṭaḥ pratītyasamutpādaḥ śāstrābhidheyārthaḥ | sarvaprapañcopaśamaśivalakṣaṇaṃ nirvāṇaṃ śāstrasya prayojanaṃ nirdiṣṭam |

taṃ vande vadatāṃ varam |
ityanena praṇāmaḥ | ityeṣa tāvacchokadvayasya samudāyārthaḥ ||

avayavārthastu vibhajyate | tatra niruddhirnirodhaḥ | kṣaṇabhaṅgo nirodha ityucyate | utpādanamutpādaḥ | ātmabhāvonmajjanamityarthaḥ | ucchittirucchedaḥ | prabandhavicchittirityarthaḥ | śāśvato nityaḥ | sarvakāle sthāṇurityarthaḥ | ekaścāsāvarthaścetyekārtho'bhinnārthaḥ | na pṛthagityarthaḥ | nānārtho bhinnārthaḥ | pṛthagityarthaḥ | āgatirāgamaḥ, viprakṛṣṭadeśāvasthitānāṃ saṃnikṛṣṭadeśāgamanam | nirgatirnirgamaḥ, saṃnikṛṣṭadeśāvasthitānāṃ viprakṛṣṭadeśagamanam | etirgatyarthaḥ, pratiḥ prāptyarthaḥ | upasargavaśena dhātvarthavipariṇāmāt-

upasargeṇa dhātvartho balādanyatra nīyate |
gaṅgāsalilamādhuryaṃ sāgareṇa yathāmbhasā ||

pratītyaśabdo'tra lyabantaḥ prāptāvapekṣāyāṃ vartate | samutpūrvaḥ padiḥ prādurbhāvārtha iti samutpādaśabdaḥ prādurbhāve vartate | tataśca hetupratyayāpekṣo bhāvānāmutpādaḥ pratītyasamutpādārthaḥ ||

apare tu bruvate-itirgamanaṃ vināśaḥ | itau sādhava ityāḥ | pratirvīpsārthaḥ | ityevaṃ taddhitāntamityaśabdaṃ vyutpādya prati prati ityānāṃ vināśināṃ samutpāda iti varṇayanti | teṣāṃ "pratītyasamutpādaṃ vo bhikṣavo deśayiṣyāmi" , " yaḥ pratītyasamutpādaṃ paśyati sa dharma paśyati " ityevamādau viṣaye vīpsārthasya saṃbhavāt samāsasadbhāvācca syājjyāyasī vyutpattiḥ | iha tu " cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam " ityevamādau viṣaye sākṣādaṅgīkṛtārtha viśeṣe cakṣuḥ pratītyeti pratītyaśabda ekacakṣurindriyahetukāyāmapyekavijñānotpattāvabhīṣṭāyāṃ kuto vīpsārthatā ? prāptyarthastvanaṅgīkṛtārthaviśeṣe'pi pratītyaśabde saṃbhavati- prāpya saṃbhavaḥ, pratītya samutpāda iti | aṅgīkṛtārthaviśeṣe'pi saṃbhavati- cakṣuḥ pratītya, cakṣuḥ prāpya, cakṣū rūpaṃ cāpekṣyeti vyākhyānāt | taddhitānte cetyaśabde" cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam" ityatra pratītyaśabdasyāvyayatvābhāvāt samāsāsadbhāvācca vibhaktiśrutau satyāṃ cakṣuḥ pratītya vijñānaṃ rūpāṇi ca iti nipātaḥ syāt | na caitadevam | ityavyayasyaiva lyabantasya vyutpattirabhyupeyā |

yastu -" vīpsārthatvātpratyupasargasya, eteḥ prāptyarthatvāt, samutpādaśabdasya ca saṃbhavārtha tvāt, tāṃstān pratyayān pratītya samutpādaḥ prāpya saṃbhava ityeke | prati prati vināśināmutpādaḥ pratītyasamutpāda ityanye"- iti paravyākhyānamanūdya dūṣaṇamabhidhatte, tasya parapakṣānuvādākauśalatvameva tāvatsaṃbhāvyate | kiṃ kāraṇam ? yo hi prāptyarthaṃ pratītyaśabdaṃ vyācaṣṭe, nāsau pratiṃ vīpsārthaṃ vyācaṣṭe, nāpyetiṃ prāptyartham, kiṃ tarhi pratiṃ prāptyartham , samuditaṃ ca pratītyaśabdaṃ prāptāveva varṇayati ||

tena idānīṃ prāpya saṃbhavaḥ pratītyasamutpāda ityevaṃ vyutpāditena pratītyasamutpādaśabdena yadi niravaśeṣasaṃbhavipadārthaparāmarśo vivakṣitaḥ, tadā tāṃ tāṃ hetupratyayasāmagrīṃ prāpya saṃbhava pratītya samutpāda iti vīpsāsaṃbandhaḥ kriyate | atha viśeṣaparāmarśaḥ, tadā cakṣuḥ prāpya rūpāṇi ceti na vīpsāyāḥ saṃbandha iti || evaṃ tāvadanuvādākauśalamācāryasya ||

etadvā ayuktam | kiṃ ca | ayuktametat "cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam" iti, atrārthadvayāsaṃbhavāt iti yaduktaṃ dūṣaṇam, tadapi nopapadyate | kiṃ kāraṇam ? kathamanenaiva tatprāpteḥ saṃbhava iti yuktyanupādānena pratijñāmātratvāt | athāyamabhiprāyaḥ syāt arūpitvādvijñānasya cakṣuṣā prāptirnāsti, rūpiṇāmeva tatprāptidarśanāditi, etadapi na yuktam, ' prāptaphalo'yaṃ bhikṣuḥ ' ityatrāpi prāptyabhyupagamāt | prāpyaśabdasya ca apekṣyaśabdaparyāyatvāt |
prāptyarthasyaiva ācāryāryanāgārjunena pratītyaśabdasya

tattatprāpya yadutpannaṃ notpannaṃ tatsvabhāvataḥ |

ityabhyupagamāt | tato dūṣaṇamapi nopapadyate ityapare ||

yaccāpi svamataṃ vyavasthāpitam-"kiṃ tarhi, asmin sati idaṃ bhavati, asyotpādādidamutpadyate, iti idaṃpratyayatārthaḥ pratītyasamutpādārtha iti " , tadapi nopapadyate, pratītyasamutpāda śabdayoḥ pratyekamarthaviśeṣānabhidhānāt, tadvyutpādasya ca vivakṣitatvāt ||

athāpi rūḍhiśabdaṃ pratītyasamutpādaśabdamabhyupetya araṇyetilakādivadevamucyate , tadapi nopapannam, avayavārthānugatasyaiva pratītyasamutpādasya ācāryeṇa

tattatprāpya yadutpannaṃ notpannaṃ tatsvabhāvataḥ |

ityabhyupagamāt | atha

asminsatīdaṃ bhavati hrasve dīrgha yathā sati |

iti vyākhyāyamānena nanu tadevābhyupagataṃ bhavati, hrasvaṃ pratītya, hrasvaṃ prāpya , hrasvamapekṣya dīrghaṃ bhavatīti | tataśca yadeva dūṣyate tadevābhyupagamyate iti na yujyate | ityalaṃ prasaṅgena ||

tadevaṃ hetupratyayāpekṣaṃ bhāvānāmutpādaṃ paridīpayatā bhagavatā ahetvekahetuviṣamahetusaṃbhūtatvaṃ svaparobhayakṛtatvaṃ ca bhāvānāṃ niṣiddhaṃ bhavati, tanniṣedhācca sāṃvṛtānāṃ padārthānāṃ yathāvasthitaṃ sāṃvṛtaṃ svarūpamudbhāvitaṃ bhavati | sa evedānīṃ sāṃvṛtaḥ pratītyasamutpādaḥ svabhāvenānutpannatvād āryajñānāpekṣayā nāsminnirodho vidyate yāvannāsminnirgamo vidyate ityanirodhādibhiraṣṭābhirviśe ṣaṇairviśiṣyate | yathā ca nirodhādayo na santi pratītyasamutpādasya tathā sakalaśāstreṇa pratipādayiṣyati ||

anantaviśeṣaṇasaṃbhave'pi pratītyasamutpādasya aṣṭānāmevopādānameṣāṃ prādhānyena vivādāṅgabhūtatvāt | yathāvasthitapratītyasamutpādadarśane sati āryāṇāmabhidheyādilakṣaṇasya prapañcasya sarvathoparamāt, prapañcānāmupaśamo'sminniti sa eva pratītyasamutpādaḥ prapañcopaśama ityucyate | cittacaittānāṃ ca tasminnapravṛttau jñānajñeyavyavahāranivṛttau jātijarāmaraṇādiniravaśeṣopadravarahitatvāt śivaḥ | yathābhihitaviśeṣaṇasya pratītyasamutpādasya deśanākriyayā īpsitatamatvāt karmaṇā nirdeśaḥ ||

anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||1||
yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam |
deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam ||2||

yathopavarṇitapratītyasamutpādāvagamācca tathāgatasyaivaikasyāviparītārthavāditvaṃ paśyan sarvapara pravādāṃśca bālapralāpānivāvetya atīva prasādānugata ācāryo bhūyo bhagavantaṃ viśeṣayati-vadatāṃ varamiti ||

atra ca nirodhasya pūrvaṃ prativedhaḥ utpādanirodhayoḥ paurvāparyāvasthāyāḥ siddhayabhāvaṃ dyotayitum | vakṣyati hi -

pūrvaṃ jātiryadi bhavejjarāmaraṇamuttaram |
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ ||

iti | tasmānnāyaṃ niyamo yat pūrvamutpādena bhavitavyaṃ paścānnirodheneti ||

idānīmanirodhādiviśiṣṭapratītyasamutpādapratipipādayiṣayā utpādapratiṣedhena nirodhādi pratiṣedhasaukarya manyamāna ācāryaḥ prathamamevotpādaprativedhamārabhate | utpādo hi paraiḥ parikalpya mānaḥ svato vā parikalpyeta, parataḥ, ubhayataḥ, ahetuto vā parikalpyeta | sarvathā ca nopapadyata iti niścityāha-

na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ |
utpannā jātu vidyante bhāvāḥ kkacana kecana ||3||

tatra jātviti kadācidityarthaḥ | kkacanaśabda ādhāravacanaḥ kkacicchabdaparyāyaḥ kecanaśabda ādheyavacanaḥ kecicchabdaparyāyaḥ | tataścaivaṃ saṃbandhaḥ - naiva svata utpannā jātu vidyante bhāvāḥ, kkacana, kecana | evaṃ pratijñātrayamapi yojyam ||

nanu ca- naiva svata utpannā ityavadhāryamāṇe parata utpannā ityaniṣṭaṃ prāpnoti | na prāpnoti prasajyapratiṣedhasya vivakṣitatvāt , parato'pyutpādasya pratiṣetsyamānatvāt | yayā copapattyā svata utpādo na saṃbhavati, sā-

tasmāddhi tasya bhavane na guṇo'sti kaści-
jjātasya janma punareva ca naiva yuktam |

ityādinā madhyamakāvatārādidvāreṇāvaseyā ||

ācāryabuddhapālitastvāha- na svata utpadyante bhāvāḥ, tadutpādavaiyarthyāt, atiprasaṅgadoṣācca | na hi svātmanā vidyamānānāṃ padārthānāṃ punarutpāde prayojanamasti | atha sannapi jāyeta, na kadācinna jāyeta iti ||

atraike dūṣaṇamāhuḥ- tadayuktam, hetudṛṣṭāntānabhidhānātparoktadoṣāparihārācca | prasaṅga vākyatvācca prakṛtārthaviparyayeṇa viparītārthasādhyataddharmavyaktau parasmādutpannābhāvājanmasāphalyāt janmaniro(bo ?) dhācceti kṛtāntavirodhaḥ syāt ||

sarvametaddūṣaṇamayujyamānaṃ vayaṃ paśyāmaḥ | kathaṃ kṛtvā? tatra yattāvaduktaṃ hetudṛṣṭāntānabhidhānāditi, tadayuktam | kiṃ kāraṇam? yasmātparaḥ svata utpattimabhyupagacchan, pṛcchayate-svata iti hetutvena tadeva cotpadyate iti? na ca vidyamānasya punarutpattau prayojanaṃ paśyāmaḥ, anavasthāṃ ca paśyāmaḥ | na ca tvayā utpannasya punarutpāda iṣyate'navasthā cāpyaniṣṭeti | tasmānnirupapattika eva tvadvādaḥ svābhyupagamavirodhaśceti | kimiti codite paronābhyupaiti yato hetudṛṣṭāntopādānasāphalyaṃ syāt? atha svābhyupagamavirodhacodanayāpi paro na nivartate, tadā nirlajjatayā hetudṛṣṭāntābhyāmapi naiva nivarteta | na conmattakena sahāsmākaṃ vivāda iti | tasmātsarvathā priyānumānatāmevātmanaḥ ācāryaḥ prakaṭayati asthāne'pyanumānaṃ praveśayan | na ca mādhyamikasya sataḥ svatantramanumānaṃ kartuṃ yuktaṃ pakṣāntarābhyupagamābhāvāt | tathoktamāryadevena-

sadasatsadasacceti yasya pakṣo na vidyate |
upālambhaścireṇāpi tasya vaktuṃ na śakyate ||

vigrahavyāvartanyāṃ coktam-

yadi kācana pratijñā syānme tata eva me bhaveddoṣaḥ |
nāsti ca mama pratijñā tasmānnaivāsti me doṣaḥ ||
yadi kiṃcidupalameyaṃ pravartayeyaṃ nivartayeyaṃ vā |
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ||

iti | yadā caivaṃ svatantrānumānānabhidhāyitvaṃ mādhyamikasya, tadā kutaḥ " nādhyātmikānyāyata nāni svata utpannāni" iti svatantrā pratijñā yasyāṃ sāṃkhyāḥ pratyavasthāpyante | ko'rya pratijñārthaḥ kiṃ kāryātmakatvātsvata uta kāraṇātmakatvāditi | kiṃ cātaḥ? kāryātmakāccet siddha sādhanam, kāraṇātmakāccet viruddhārthatā, kāraṇātmanā vidyamānasyaiva sarvasyotpattimata utpādāditi | kuto'smākaṃ vidyamānatvāditi heturyasya siddhasādhanaṃ viruddhārthatā vā syāt, yasya siddhasādhanasya yasyāśca viruddhārthatāyāḥ parihārārthaṃ yatnaṃ kariṣyāmaḥ | tasmātparoktadoṣāprasaṅgādeva tatparihāraḥ ācāryabuddhapālitena na varṇanīyaḥ ||

athāpi syāt- mādhyamikānāṃ pakṣahetudṛṣṭāntānāmasiddheḥ svatantrānumānānabhidhāyi tvāt svata utpattipratiṣedhapratijñātārthasādhanaṃ mā bhūdubhayasiddhena vānumānena parapratijñānirākaraṇam | parapratijñāyāstu svata evānumānavirodhacodanayā svata eva pakṣahetudṛṣṭāntadoṣarahitaiḥ pakṣādibhirbhavitavyam | tataśca tadanabhidhānāt taddoṣāparihārācca sa eva doṣa iti | ucyate | naitadevam | kiṃ kāraṇam? yasmād yo hi yamarthaṃ pratijānīte, tena svaniścayavadanyeṣāṃ niścayotpādanecchayā yayā upapattyā asāvartho'dhigataḥ saivopapattiḥ parasmai upadeṣṭavyā | tasmādeṣa tāvannyāyaḥ -yatpareṇaiva svābhyupagatapratijñātārthasādhanamupādeyam | na cāyaṃ (cānena?) paraṃ prati | hetudṛṣṭāntāsaṃbhavāt pratijñānusāratayaiva kevalaṃ svapratijñātārthasādhanamupādatta iti nirupapattikapakṣābhyupagamāt svātmāna mevāyaṃ kevalaṃ visaṃvādayan na śaknoti pareṣāṃ niścayamādhātumiti | idamevāsya spaṣṭataraṃ dūṣaṇaṃ yaduta svapratijñātārthasādhanāsāmarthyamiti kimatrānumānabādhodbhāvanayā prayojanam ? athāpyavaśyaṃ svato'numānavirodhadoṣa udbhāvanīyaḥ, so'pyudbhāvita evācāryabuddhapālitena | kathamiti cet, na svata utpadyante bhāvāḥ, tadutpādavaiyarthyāditi vacanāt, atra hi tadityanena svātmanā vidyamānasya parāmarśaḥ | kasmāditi cet, tathā hi tasya saṃgraheṇoktavākyasyaitadvivaraṇavākyam, na hi svātmanā vidyamānānāṃ punarutpāde prayojanamiti | anena ca vākyena sādhyasādhanadharmānugatasya paraprasiddhasya sādharmyadṛṣṭāntasyopādānam | tatra svātmanā vidyamānasyetyanena hetuparāmarśaḥ | utpāda vayarthyādityanena sādhyadharmaparāmarśaḥ || tatra yathā-anityaḥ śabdaḥ kṛtakatvāt | kṛtakatvamanityaṃ dṛṣṭaṃ yathā ghaṭaḥ | tathā ca kṛtakaḥ śabdaḥ | tasmātkṛtakatvādanitya iti kṛtakatvamatra upanayābhivyakto hetuḥ | evamihāpi-na svata utpadyante bhāvāḥ, svātmanā vidyamānānāṃ punarutpāda vaiyarthyāt | iha hi svātmanā vidyamānaṃ puro'vasthitaṃ ghaṭādikaṃ punarutpādānapekṣaṃ dṛṣṭam, tathā ca mṛtpiṇḍādyavasthāyāmapi yadi svātmanā vidyamānaṃ ghaṭādikamiti manyase, tadāpi tasya svātmanā vidyamānasya nāstyutpāda iti | evaṃ svātmanā vidyamānatvena upanayābhivyaktena punarutpādapratiṣedhāvyabhicāriṇā hetunā svata eva sāṃkhyasyānumānavirodhodbhāvanamanuṣṭhitameveti | tatkimucyate tadayuktaṃ hetudṛṣṭāntānabhidhānāditi?

na ca kevalaṃ hetudṛṣṭāntānabhidhānaṃ na saṃbhavati, paroktadoṣāparihāradoṣo na saṃbhavati | kathaṃ kṛtvā? sāṃkhyā hi naiva abhivyaktarūpasya puro'vasthitasya ghaṭasya punarabhivyaktimicchanti | tasyaiva ca iha dṛṣṭāntatvenopādānam, siddharūpatvāt | anabhivyaktarūpasya ca śaktirūpāpannasya utpattipratiṣedhaviśiṣṭasādhyatvāt kutaḥ siddhasādhanapakṣadoṣāśaṅkā, kuto vā hetorviruddhārthatāśaṅketi | tasmātsvato'numānavirodhacodanāyāmapi yathopavarṇitadoṣābhāvātparoktadoṣāparihārāsaṃbhava eva | ityasaṃbaddhamevaitaddūṣaṇamiti vijñeyam ||

ghaṭādikamityādiśabdena niravaśeṣotpitsupadārthasaṃgrahasya vivakṣitatvādanaikāntikatāpi paiṭādibhirnaiva saṃbhavati ||

athavā | ayamanyaḥ prayogamārgaḥ-puruṣavyatiriktāḥ padārthāḥ svata utpattivādinaḥ | tata eva na svata utpadyante | svātmanā vidyamānatvāt | puruṣavat | itīdamudāharaṇamudāhāryam ||

yadyapi ca abhivyaktivādina utpādapratiṣedho na bādhakaḥ, tathāpi abhivyaktāvutpādaśabdaṃ nipātya pūrvaṃ paścācca anupalabdhyupalabdhisādharmyeṇa utpādaśabdenābhivyakterevābhidhānādayaṃ pratiṣedho na abādhakaḥ ||

kathaṃ punarayaṃ yathoktārthābhidhānaṃ vinā vyastavicāro labhyata iti cet, taducyate | atha vākyāni kṛtāni, tāni mahārthatvādyathoditamarthaṃ saṃgṛhya pravṛttāni | tāni ca vyākhyāyamānāni yathoktamarthātmānaṃ prasūyanta iti nātra kiṃcidanupāttaṃ saṃbhāvyate ||

prasaṅgaviparītena cārthena parasyaiva saṃbandho nāsmākam | svapratijñāyā abhāvāt | tataśca siddhāntavirodhāsaṃbhavaḥ | parasya ca yāvadbahavo doṣāḥ prasaṅgaviparītāpattyā āpadyante, tāvadasmābhirabhīṣyata eveti | kuto nu khalu aviparītācāryanāgārjunamatānusāriṇaḥ ācāryabuddhapālitasya sāvakāśavacanābhidhāyitvam, yato'sya paro'vakāśaṃ labheta? niḥsvabhāvabhāvavādinā sasvabhāvabhāvavādinaḥ prasaṅge āpa(pā ?)dyamāne kutaḥ prasaṅgaviparītārthaprasaṅgitā ? na hi śabdāḥ dāṇḍapāśikā iva vaktāramasvatantrayanti, kiṃ tarhi satyāṃ śaktau vakturvivakṣāmanuvidhīyante | tataśca parapratijñāpratiṣedhamātraphalatvātprasaṅgāpādanasya nāsti prasaṅgaviparītārthāpattiḥ | tathā ca ācāryo bhūyasā prasaṅgāpattimukhenaiva parapakṣaṃ nirākaroti sma | tadyathā-

nākāśaṃ vidyate kiṃcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṃ prasajyeta syātpūrvaṃ yadi lakṣaṇāt ||

rūpakāraṇanirmukte rūpe rūpaṃ prasajyate |
āhetukaṃ na cāstyarthaḥ kaścidāhetukaḥ kkacit ||

bhāvastāvanna nirvāṇaṃ jarāmaraṇalakṣaṇam |
prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā ||

ityādinā | atha arthavākyatvādācāryavākyānāṃ mahārthatve sati anekaprayoniṣpattihetutvaṃ parikalpyate, ācāryabuddhapālitavyākhyānānyapi kimiti na tathaiva parikalpyante?

atha syāt- vṛttikārāṇāmeṣa nyāyaḥ, yatprayogavākyavistarābhidhānaṃ kartavyamiti, etadapi nāsti, vigrahavyāvartanyā vṛttiṃ kurvatāpyācāryeṇa prayogavākyānabhidhānāt ||

api ca | ātmanastarkaśāstrātikauśalamātramāviścikīrṣayā aṅgīkṛtamadhyamakadarśanasyāpi yatsvatantraprayogavākyābhidhānaṃ tadatitarāmanekadoṣasamudāyāspadamasya tārkikasyopalakṣyate | kathaṃ kṛtvā ? tatra yattāvadevamuktam - atra prayogavākyaṃ bhavati - na paramārthataḥ ādhyātmikānyāyatanāni svata utpannāni, vidyamānatvāt, caitanyavaditi | kimartha punaratra paramārthata iti viśeṣaṇamupādīyate? lokasaṃvṛtyābhyupagatasya utpādasya apratiṣidhyamānatvāt, pratiṣedhe ca abhyupetabādhāprasaṅgāditi cet, naitadyuktam | saṃvṛtyāpi svata utpattyanabhyupagamāt | yathoktaṃ sūtre -

" sa cāyaṃ bījahetuko'ṅkura utpadyamāno na svayaṃkṛto na parakṛto nobhayakṛto nāpya hetusamutpanno niśvarakālāṇuprakṛtisvabhāvasaṃbhūtaḥ" iti |

tathā -
bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanucchedaaśāśvatadharmatā ||

ihāpi vakṣyati -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam ||

iti ||

paramatāpekṣaṃ viśeṣaṇamiti cet, tadayuktam | saṃvṛtyāpi tadīyavyavasthānabhyupagamāt | satyadvayāviparītadarśanaparibhraṣṭā eva hi tīrthikā yāvadubhayathāpi niṣidhyante tāvad guṇa eva saṃbhāvyata iti | evaṃ paramatāpekṣamapi viśeṣaṇābhidhānaṃ na yujyate ||

na cāpi lokaḥ svatautpattiṃ pratipannaḥ, yatastadapekṣayāpi viśeṣaṇasāphalyaṃ syāt | loko hi svataḥ parata ityevamādikaṃ vicāramanavatārya kāraṇātkāryamutpadyate ityetāvanmātraṃ pratipannaḥ | evamācāryo'pi vyavasthāpayāmāsa | iti sarvathā viśeṣaṇavaiphalyameva niścīyate ||

api ca | yadi saṃvṛtyā utpattipratiṣedhanirācikīrṣuṇā viśeṣaṇametadupādīyate, tadā svato'siddhādhāre pakṣadoṣaḥ, āśrayāsiddhau vā hetudoṣaḥ syāt | paramārthataḥ svataścakṣurādyāyatanānāmanabhyupagamāt | saṃvṛtyā cakṣurādisadbhāvādadoṣa iti cet, paramārthata ityetattarhi kasya viśeṣaṇam? sāṃvṛtānāṃ cakṣurādīnāṃ paramārthata utpattipratiṣedhād utpattipratiṣedhaviśeṣaṇe paramārthagrahaṇamiti cet, evaṃ tarhi evameva vaktavyaṃ syāt-sāṃvṛtānāṃ cakṣurādīnāṃ paramārthato nāstyutpattiriti | na caivamucyate | ucyamāne'pi parairvastusatāmeva cakṣurādīnāmabhyupagamāt, prajñaptisatāmanabhyupagamāt parato'siddhādhāraḥ pakṣadoṣaḥ syāditi na yuktametat ||

atha syāt - yathā anityaḥ śabda iti dharmadharmisāmānyameva gṛhyate na viśeṣaḥ, viśeṣagrahaṇe hi sati anumānānumeyavyavahārābhāvaḥ syāt | tathā hi - yadi cāturmahābhautikaḥ śabdo gṛhyate, sa parasyāsiddhaḥ | athākāśaguṇo gṛhyate, sa bauddhasya svato'siddhaḥ | tathā vaiśeṣikasya śabdānityatāṃ pratijānānasya yadi kāryaḥ śabdo gṛhyate, sa parato'siddhaḥ | atha vyaṅgayaḥ, sa svato'siddhaḥ | evaṃ yathāsaṃbhavaṃ vināśo'pi yadi sahetukaḥ, sa bauddhasya svato'siddhaḥ | atha nirhetukaḥ, sa parasyāsiddha iti | tasmād yathātra dharmadharmisāmānyamātrameva gṛhyate, evamihāpi dharmimātramutsṛṣṭaviśeṣaṇaṃ grahīṣyata iti cet, naitadevam | yasmād yadaivotpādapratiṣedho'tra sādhyadharmo'bhipretaḥ, tadaiva dharmiṇastadādhārasya viparyāsamātrāsāditātmabhāvasya pracyutiḥ svayamevānenāṅgīkṛtā | bhinnau hi viparyāsāviparyāsau | tadyadā viparyāsena asatsattvena gṛhyate, taimirikeṇeva keśādi, tadā kutaḥ sadbhūtapadārthaleśasyāpyupalabdhiḥ? yadā ca aviparyāsādabhūtaṃ nādhyāropitaṃ vitaimirikeṇeva keśādi, tadā kuto'sadbhūtapadārthaleśasyāpyupalabdhiḥ, yena tadānīṃ saṃvṛtiḥ syāt ? ata evoktamācāryapādaiḥ -

yadi kiṃcidupalameyaṃ pravartayeyaṃ nivartayeyaṃ vā |
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ||iti||

yataścaivaṃ bhinnau viparyāsāviparyāsau, ato viduṣāmaviparītāvasthāyāṃ viparītasyāsaṃbhavātkutaḥ sāṃvṛtaṃ cakṣuḥ yasya dharmitvaṃ syāt ? iti na vyāvartate'siddhādhāre pakṣadoṣaḥ, āśrayāsiddho vā hetudoṣaḥ | ityaparihāra evāyam ||

nidarśanasyāpi nāsti sāmyam | tatra hi śabdasāmānyamanityatāsāmānyaṃ ca avivakṣita- viśeṣaṃ dvayorapi saṃvidyate | na tvevaṃ cakṣuḥ sāmānyaṃ śūnyatāśūnyatāvādibhyāṃ saṃvṛtyā aṅgīkṛtaṃ nāpi paramārthataḥ | iti nāsti nidarśanasya sāmyam ||

yaścāyamasiddhādhārapakṣadoṣodbhāvane vidhiḥ, eṣa eva sattvādityasya hetorasiddhārthatodbhāvane'pi yojyaḥ ||

itthaṃ caitadevam, yatsvayamaṣyanenāyaṃ yathokto'rtho'bhyupagatastārkikeṇa | santyevādhyātmikā yatanotpādakā hetvādayaḥ , tathā tathāgatena nirdeśāt | yaddhi yathā tathāgatenāsti nirdiṣṭaṃ tattathā, tadyathā śāntaṃ nirvāṇamiti ||

asya paropakṣiptasya sādhanasyedaṃ dūṣaṇamabhihitamanena - ko hi bhavatāmabhipreto'tra hetvarthaḥ? saṃvṛtyā tathā tathāgatena nirdeśāt, uta paramārthata iti ? saṃvṛtyā cet, svato hetorasiddhārthatā | paramārthataścet,

na sannāsanna sadasaddharmo nirvartate yadā |
sadasadubhayātmakakāryapratyayatvanirākaraṇāt, tadā -
kathaṃ nirvartako heturevaṃ sati hi yujyate ||

naivāsau nirvartako heturiti vākyārthaḥ | tataśca paramārthato nirvartyanirvartakatvāsiddheḥ asiddhārthatā viruddhārthatā vā hetoriti ||

yataścaivaṃ svayamevāmunā nyāyena hetorasiddhiraṅgīkṛtānena, tasmātsarveṣvevānumāneṣu vastu dharmopanyastahetukeṣu svata evaṃ hetvādīnāmasiddhatvāt sarvāṇyeva sādhanāni vyāhanyante | tadyathā - na paramārthataḥ parebhyastatpratyayebhyaḥ ādhyātmikāyatanajanma, paratvāt, tadyathā paṭasya | athavā - na pare paramārthena vivakṣitāḥ cakṣurādyādhyātmikāyatananirvartakāḥ pratyayā iti pratīyante, paratvāt, tadyathā tantvādaya iti | paratvādikamatra svata evāsiddham ||

yathā cānena - utpannā eva ādhyātmikā bhāvāḥ, tadviṣayiviśiṣṭavyavahārakaraṇāt -ityasya parābhihitasya hetorasiddhārthatāmudbhāvayiṣuṇā idamuktam, atha samāhitasya yoginaḥ prajñācakṣuṣā bhāvayāthātmyaṃ paśyataḥ utpādagatyādayaḥ santi paramārthata iti sādhyate, tadā tadviṣayiviśiṣṭavyavahāra karaṇāditi hetorasiddhārthatā, gaterapyutpādaniṣedhādeva niṣedhāditi | evaṃ svakṛtasādhane'pi paramārthato'gataṃ naiva gamyate, adhvatvāt, gatādhvavaditi adhvatvahetoḥ svata evāsiddhārthatā yojyā ||

na paramārthataḥ sabhāgaṃ cakṣū rūpaṃ paśyati, cakṣurindriyatvāt, tadyathā tatsabhāgam | tathā - na cakṣuḥ prekṣate rūpam, bhautikatvāt, rūpavat | kharasvabhāvā na mahī, bhūtatvāt, tadyathānirlaḥ, ityādiṣu hetvādyasiddhiḥ svata eva yojyā ||

sattvāditi cāyaṃ hetuḥ parato'naikāntikaḥ | kiṃ sattvāt caitanyavannādhyātmikānyāyatanāni svata utpadyantām, utāho ghaṭādivat svata utpadyantāmiti ghaṭādīnāṃ sādhyasamatvānnānaikāntikateti cet, naitadevam, tathānabhidhānāt ||

nanu ca yathā parakīyeṣvanumāneṣu dūṣaṇamuktam, evaṃ svānumāneṣvapi yathoktadūṣaṇaprasaṅge sati sa eva asiddhādhārāsiddhahetvādidoṣaḥ prāpnoti, tataśca yaḥ ubhayordoṣaḥ, na tenaikaścodyo bhavatīti sarvametaddūṣaṇamayuktaṃ jāyata iti | ucyate | svatantramanumānaṃ bruvatāmayaṃ doṣo jāyate | na vayaṃ svatantramanumānaṃ prayuñjmamahe parapratijñāniṣedhaphalatvādasmadanumānānām | tathā hi - paraḥ cakṣuḥ paśyatīti pratipannaḥ | sa tatprasiddhenaivānumānena nirākriyate - cakṣuṣaḥ svātmādarśanadharmamicchasi, paradarśanadharmāvinābhāvitvaṃ cāṅgīkṛtam, tasmād yatra yatra svātmādarśanaṃ tatra tatra paradarśanamapi nāsti, tadyathā ghaṭe, asti ca cakṣuṣaḥ svātmādarśanam, tasmāt paradarśanamapyasya naivāsti | tataśca svātmādarśanaviruddhaṃ nīlādiparadarśanaṃ svaprasiddhenaivānumānena virudhyata iti etāvanmātramasmadanūmānairudbhāvyata iti kuto'smatpakṣe yathoktadoṣāvatāraḥ, yataḥ samānadoṣatā syāt?

kiṃ punaḥ - anyataraprasiddhenāpyanumānenāstyanumānabādhā | asti , sā ca svaprasiddhenaiva hetunā, na paraprasiddhena, lokata evaṃ dṛṣṭatvāt | kadāciddhi loke arthipratyarthibhyāṃ pramāṇīkṛtasya sākṣiṇo vacanena jayo bhavati parājayo vā, kadācit svavacanena | paravacanena tu na jayo nāpi parājayaḥ | yathā ca loke, tathā nyāye'pi | laukikasyaiva vyavahārasya nyāyaśāstre prastutatvāt | ata eva kaiściduktam - na parataḥ prasiddhibalādanumānabādhā, paraprasiddhereva nirācikīrṣitatvāditi | yastu manyate - ya eva ubhayaniścitavādī, sa pramāṇaṃ dūṣaṇaṃ vā, nānyataraprasiddhasaṃdigdhavācī iti, tenāpi laukikīṃ vyavasthāmanurudhyamānena anumāne yathokta eva nyāyo'bhyupeyaḥ ||

tathā hi nobhayaprasiddhena vā āgamena bādhā, kiṃ tarhi svaprasiddhenāpi ||

svārthānumāne tu sarvatra svaprasiddhireva garīyasī, nobhayaprasiddhiḥ | ata eva tarkalakṣaṇābhidhānaṃ niṣprayojanam, yathāsvaprasiddhayā upapattyā buddhaistadanabhijñavineyajanānugrahāt | ityalaṃ prasaṅgena | prakṛtameva vyākhyāsyāmaḥ ||

parato'pi notpadyante bhāvāḥ | parābhāvādeva etacca -
na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate |

ityatra pratipādayiṣyati | tataśca parābhāvādeva nāpi parata utpadyante | api ca -
anyatpratītya yadi nāma paro'bhaviṣya -
jjāyeta tarhi bahulaḥ śikhino'ndhakāraḥ |
sarvasya janma ca bhavetkhalu sarvataśca
tulyaṃ paratvamakhile'janake'pi yasmāt ||

ityādinā [madhyamakāvatārāt] parata utpattipratiṣedho'vaseyaḥ ||

ācāryabuddhapālitastu vyācaṣṭe- na parata utpadyante bhāvāḥ, sarvataḥ sarvasaṃbhavaprasaṅgāt ācāryabhāvaviveko dūṣaṇamāha -tadatra prasaṅgavākyatvāt sādhyasādhanaviparyayaṃ kṛtvā, svataḥ ubhayataḥ ahetuto vā utpadyante bhāvāḥ, kutaścitkasyacidutpatteḥ, iti prākpakṣavirodhaḥ | anyathā sarvataḥ sarvasaṃbhavaprasaṅgāt ityasya sādhanadūṣaṇānantaḥpātitvādasaṃgatārthametat [iti] | etadapyasaṃgatārtham | pūrvameva pratipāditatvād dūṣaṇāntaḥpātitvācca parapratijñātārthadūṣaṇeneti yatkiṃcidetaditi na punaryatna āsthīyate ||

dvābhyāmapi nopajāyante bhāvāḥ, ubhayapakṣābhihitadoṣaprasaṅgāt pratyekamutpādāsāmarthyācca | vakṣyati hi -

syādubhābhyāṃ kṛtaṃ duḥkhaṃ syādekaikakṛtaṃ yadi | iti ||

ahetuto'pi notpadyante -
hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate |

iti vakṣyamāṇadoṣaprasaṅgāt,
gṛhyeta naiva ca jagadyadi hetuśūnyaṃ
syādyadvadeva gaganotpalavarṇagandhau ||

ityādidoṣaprasaṅgācca ||

ācāryabuddhapālitastvāha - ahetuto notpadyante bhāvāḥ, sadā ca sarvataśca sarvasaṃbhavaprasaṅgāt | atrācāryabhāvaviveko dūṣaṇamāha - atrāpi prasaṅgavākyatvāt yadi viparītasādhyasādhana vyaktivākyārtha iṣyate, tadā etaduktaṃ bhavati - hetuta utpadyante bhāvāḥ, kadācit kutaścit kasyacidutpatteḥ, ārambhasāphalyācca | seyaṃ vyākhyā na yuktā prāguktadoṣāditi | tadetadayuktam, pūrvoditaparihārādityapare ||

yaccāpi īśvarādīnāmupasaṃgrahārtham, tadāpi na yuktam | īśvarādīnāṃ svaparobhayapakṣeṣu yathābhyupagamamantarbhāvāditi ||

tasmāt prasādhitametannāstyutpāda iti | utpādāsaṃbhavācca siddho'nutpādādiviśiṣṭa pratītyasamutpāda iti ||

atrāha - yadyevamanutpādādiviśiṣṭaḥ pratītyasamutpādo vyavasthito bhavadbhiḥ, yattarhi bhagavatoktam - avidyāpratyayāḥ saṃskārā avidyānirodhātsaṃskāranirodha iti, tathā-
anityāśca te ( bata ?) saṃskārā utpādavyayadharmiṇaḥ |
utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukhaḥ ||

tathā - utpādādvā tathāgatānāmanutpādādvā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā, eko dharmaḥ sattvasthitaye yaduta catvāra āhārāḥ, dvau dharmau lokaṃ pālayato hrīścāpatrāpyaṃ cetyādi, tathā - paralokādihāgamanamihalokācca paralokagamanamiti , evaṃ nirodhādiviśiṣṭaḥ pratītyasamutpādo deśito bhagavatā, sa kathaṃ na ni ( vi ?) rudhyata iti ? yata evaṃ nirodhādayaḥ pratītyasamutpādasyopalabhyante, ata evedaṃ madhyamakaśāstraṃ praṇītamācāryeṇa neyanītārthasūtrāntavibhāgopadarśanārtham | tatra ya ete pratītyasamutpādasyotpādādaya uktāḥ, na te vigatāvidyātimirānāsravaviṣayasvabhāvāpekṣayā, kiṃ tarhi avidyātimiropahatamatinayanajñānaviṣayāpekṣayā ||

tattvadarśanāpekṣayā tūktaṃ bhagavatā - etaddhi bhikṣavaḥ paramaṃ satyaṃ yaduta amoṣadharma nirvāṇam, sarvasaṃskārāśca mṛṣā moṣadharmāṇaḥ iti | tathā - nāstyatra tathatā vā avitathatā vā | moṣadharmaka mapyetat, pralopadharmakamapyetat, mṛṣāpyetat, māyeyaṃ bālalāpinī iti | tathā -

phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā |
marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ |
māyopamaṃ ca vijñānamuktamādityabandhunā || iti ||
evaṃ dharmān vīkṣamāṇo bhikṣurārabdhavīryavān |
divā vā yadi vā rātrau saṃprajānan pratismṛtaḥ |
pratividhyetpadaṃ śāntaṃ saṃskāropaśamaṃ śivam ||iti||

nirātmakatvācca dharmāṇāmityādi ||

yasyaivaṃ deśanābhiprāyānabhijñatayā saṃdehaḥ syāt - kā hyatra deśanā tattvārthā, kā nu khalu ābhiprāyikīti, yaścāpi mandabuddhitayā neyārthāṃ deśanāṃ nītārthāmavagacchati, tayorubhayorapi vineyajanayoḥ ācāryo yuktyāgamābhyāṃ saṃśayamithyājñānāpākaraṇārthaṃ śāstramidamārabdhavān ||

tatra 'na svataḥ' ityādinā yuktirupavarṇitā ||

tanmṛṣā moṣadharma yadbhagavānityabhāṣata |
sarve ca moṣadharmāṇaḥ saṃskārāstena te mṛṣā ||

pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ |
saṃsāro'navarāgro hi nāstyādirnāpi paścimam ||
kātyāyanāvavāde ca asti nāstīti cobhayam |
pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā ||

ityādinā āgamo varṇitaḥ ||

uktaṃ ca āryākṣayamatisūtre -

katame sūtrāntā neyārthāḥ katame nītārthāḥ ? ye sūtrāntā mārgavatārāya nirdiṣṭāḥ, ima ucyanteḥ neyārthāḥ | ye sūtrāntāḥ phalāvatārāya nirdiṣṭāḥ, ima ucyante neyārthāḥ | yāvad ye sūtrāntāḥ śūnya-tānimittāpraṇihitānabhisaṃskārājātānutpādābhāvanirātmaniḥ sattvanirjīvaniḥ pudgalāsvāmikavimokṣamukhā nirdiṣṭāḥ ta ucyante nītārthāḥ | iyamucyate bhadanta śāradvatīputra nītārthasūtrāntapratiśaraṇatā, na neyārthasūtrāntapratiśaraṇatā iti ||

tathā ca āryasamādhirājasūtre-
nītārthasūtrāntaviśeṣa jānati
yathopadiṣṭā sugatena śūnyatā |
yasmin punaḥ pudgalasattvapūruṣā
neyārthato jānati sarvadharmān ||

tasmādutpādādideśanāṃ mṛṣārthāṃ pratipādayituṃ pratītyasamutpādānudarśanamārabdhavānācāryaḥ ||

nanu ca - utpādādīnāmabhāve sati yadi sarvadharmāṇāṃ mṛṣātvapratipādanārthamidamārabdhavānācāryaḥ nanvevaṃ sati yanmṛṣā na tadastīti na santyakuśalāni karmāṇi, tadabhāvānna santi durgatayaḥ, na santi kuśalāni karmāṇi, tadabhāvānna santi sugatayaḥ, sugatidurgatyasaṃbhavācca nāsti saṃsāraḥ, iti sarvā rambhavaiyarthyameva sthāt | ucyate | saṃvṛtisatyavyapekṣayā lokasya idaṃsatyābhiniveśasya pratipakṣabhāvena mṛṣārthatā bhāvānāṃ pratipādyate'smābhiḥ | naiva tvāryāḥ kṛtakāryāḥ kiṃcidupalabhante yanmṛṣā amṛṣā vā syāditi | api ca | yena hi sarvadharmāṇāṃ mṛṣātvaṃ parijñātaṃ kiṃ tasya karmāṇi santi, saṃsāro vā asti? na cāpyasau kasyaciddharmassya astitvaṃ nāstitvaṃ vopalabhate | yathoktaṃ bhagavatā āryaratnakūṭasūtre-

cittaṃ hi kāśyapa parigaveṣyamāṇaṃ na labhyate | yanna labhyate tannopalabhyate | yannopalabhyate tannaiva atītaṃ na anāgataṃ na pratyutpannam | yannaivātītaṃ nānāgataṃ na pratyutpannam, tasya nāsti svabhāvaḥ | yasya nāsti svabhāvaḥ, tasya nāstyutpādaḥ | yasya nāstyutpādaḥ, tasya nāsti nirodhaḥ || iti vistaraḥ ||

yastu viparyāsānugamānmṛṣātvaṃ nāvagacchati, pratītya bhāvānā svabhāvamabhiniviśate, sa dharme dhvidaṃsatyābhiniveśādabhiniviṣṭaḥ san karmāṇyapi karoti, saṃsāre'pi saṃsarati, viparyāsāvasthitatvānna bhavyo nirvāṇamadhigantum ||

kiṃ punaḥ - mṛṣāsvabhāvā api padārthāḥ saṃkleśavyavadānanibandhanaṃ bhavanti | tadyathā māyāyuvatistatsvabhāvānabhijñānām, tathāgatanirmitaśca upacitakuśalamūlānām | uktaṃ hi dṛḍhādhyāśayaparipṛcchāsūtre -

tadyathā kulaputra māyākāranāṭake pratyupasthite māyākāranirmitāṃ striyaṃ dṛṣṭvā kaścidrāgaparītacittāḥ parṣacchāradyabhayena utthāyāsanādapakrāmet, so'pakramya tāmeva striyamaśubhato manasikuryāt, anityato duḥkhataḥ śūnyato'nātmato manasikuryāt | iti vistaraḥ ||

vinaye ca -
yantrakārakāritā yantrayuvatiḥ sadbhūtayuvatiśūnyā sadbhūtayuvatirūpeṇa pratibhāsate, tasya ca citrakārasya kāmarāgāspadībhūtā | tathā mṛṣāsvabhāvā api bhāvā bālānāṃ saṃkleśavyavadānanibandhanaṃ bhavanti ||

tathā āryaratnakūṭasūtre -

atha khalu tāni pañcamātrāṇi bhikṣuśatāni bhagavato dharmadeśanāmanavatarantyanavagāhamānānyanadhimucyamānāni utthāyāsanebhyaḥ prakrāntāni | atha bhagavān [tasyāṃ velāyāṃ] yena mārgeṇaite bhikṣavo gacchanti sma, tasmin mārge dvau bhikṣū nirmimīte sma ||

atha tāni pañca bhikṣuśatāni yena [mārgeṇa] tau dvau bhikṣū [nirmitakau] tenopasaṃkrāmanti sma | upasaṃkramya tāvavocan - kutrāyuṣmantau gamiṣyathaḥ? nirmitakāvavocatām - gamiṣyāva āvāmaraṇyāyataneṣu, tatra dhyānasukhasparśavihārairvihariṣyāvaḥ | yaṃ hi bhagavān dharmaṃ deśayati, tamāvāṃ nāvatarāvo nāvagāhāvahe nādhimucyāmahe uttrasyāvaḥ saṃtrāsamāpadyāvahe | atha tāni pañca bhikṣuśatānyetadavocan - vayamapyāyuṣmanto bhagavato dharmadeśanāṃ nāvatarāmo nāvagāhāmahe nādhimucyāmahe uttrasyāmaḥ saṃtrasyāmaḥ saṃtrāsamāpadyāmahe | tena vayamaraṇyāyataneṣu dhyānasukhasparśavihārairvihariṣyāmaḥ | nirmitakāvavocatām - tena hi āyuṣmantaḥ saṃgāsyāmo na vivadiṣyāmaḥ | avivādaparamā hi śramaṇasya dharmāḥ | kasyāyuṣmantaḥ prahāṇāya pratipannāḥ? tānyavocan - rāgadveṣamohānāṃ prahāṇāya vayaṃ pratipannāḥ | nirmitakāvavocatām - kiṃ punarāyuṣmatāṃ saṃvidyante rāgadveṣamohā yān kṣapayiṣyatha ? tānyavocan - na te'dhyātmaṃ na bahirdhā nobhayamantareṇopalabhyante, nāpi te'parikalpitā utpadyante | nirmitakāvavocatām - tena hi āyuṣmanto mā kalpayata, [ mā vikalpayata ] | yadā cāyuṣmanto na kalpayiṣyatha na vikalpayiṣyatha, tadā na raṃkṣyatha na viraṃkṣyatha | yaśca na rakto na viraktaḥ, sa śānta ityucyate | śīlamāyuṣmanto na saṃsarati na parinirvāti | samādhiḥ prajñā vimuktirvimuktijñānadarśana māyuṣmanto na saṃsarati na parinirvāti | ebhiścāyuṣmanto dharmairnirvāṇaṃ sūcyate | ete ca dharmāḥ śūnyāḥ prakṛtiviviktāḥ | prajahītaitāmāyuṣmantaḥ saṃjñāṃ yaduta parinirvāṇamiti | mā ca saṃjñāyāṃ saṃjñā kārṣṭa, mā ca saṃjñāyāṃ saṃjñāṃ parijñāsiṣṭa | yo hi saṃjñāyāṃ saṃjñāṃ parijānāti, saṃjñā bandhanamevāsya tadbhavati | saṃjñāvedayitanirodhasamāpattimāyuṣmantaḥ samāpadyadhvam | saṃjñāvedayitanirodhasamāpattisamāpannasya bhikṣornāstyuttarīkaraṇīyamiti vadāvaḥ ||

atha teṣāṃ pañcānāṃ bhikṣuśatānāmanupādāyāśravebhyaścittāni vimuktānyabhūvan | tāni vimuktacittāni yena bhagavāṃstenopasaṃkrāntāni | upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte nyasīdan |

athāyuṣmān subhūtistān | bhikṣūnetadavocat - kutrāyuṣmanto gatāḥ kuto vāgatāḥ te'vocan - na kkacidgamanāya na kutaścidāgamanāya bhadanta subhūte bhagavatā dharmo deśitaḥ āha - ko nāmāyuṣmatāṃ śāstā ? āhuḥ - yo notpanno na parinirvāsyati | āha - kathaṃ yuṣmābhi rdharmaḥ śrutaḥ ? āhuḥ - na bandhanāya na mokṣāya | āha - kena yūyaṃ vinītāḥ ? āhuḥ - yasya na kāyo na cittam | āha - kathaṃ yūyaṃ prayuktāḥ? āhuḥ - nāvidyāprahāṇāya na vidyotpādanāya | āha -kasya yūyaṃ śrāvakāḥ? āhuḥ - yena na prāptaṃ nābhisaṃbuddham | āha - ke yuṣmākaṃ sabrahmacāriṇaḥ? āhuḥ - ye traidhātuke nopavicaranti | āha - kiyaccireṇāyuṣmantaḥ parinirvāsyanti āhuḥ - yadā tathāgatanirmitāḥ parinirvāsyanti | āha -kṛtaṃ yuṣmābhiḥ karaṇīyam ? āhuḥ - ahaṃ kāramamakāraparijñānataḥ | āha - kṣīṇā yuṣmākaṃ kleśāḥ? āhuḥ - atyantakṣayātsarvadharmāṇām | āha - dharṣito yuṣmābhirmāraḥ ? āhuḥ - skandhamārānupalambhāt | āha - dharṣito yuṣmābhirmāraḥ ? āhuḥ - skandhamārānupalambhāt | āha - paricarito yuṣmābhiḥ śāstā ? āhuḥ - na kāyena na vācā na manasā | āha - viśodhitā yuṣmābhirdakṣiṇīyabhūmiḥ? āhuḥ - agrāhato'pratigrāhataḥ | āha - uttīrṇo yuṣmābhiḥ saṃsāraḥ? āhuḥ - anucchedato'śāśvatataḥ | āha - pratipannā yuṣmābhi rdakṣiṇīyabhūmiḥ? āhuḥ - sarvagrāhavinirmuktitaḥ | āha - kiṃgāmina āyuṣmantaḥ ? āhuḥ - yaṃgāminastathāgatanirmitāḥ | iti hyāyuṣmataḥ subhūteḥ paripṛcchatasteṣāṃ bhikṣūṇāṃ prativisarjayatāṃ tasyāṃ parṣadi aṣṭānāṃ bhikṣuśatānāmanupādāyāśravebhyaścittāni vimuktāni, dvātriṃśataśca prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmacakṣurviśuddham | iti ||

ityevaṃ mṛṣāsvabhāvābhyāṃ tathāgatanirmitābhyāṃ bhikṣubhyāṃ pañcānāṃ bhikṣuśatānāṃ vyavadānanibandhanaṃ kṛtamiti ||

uktaṃ ca āryavajramaṇḍāyāṃ dhāraṇyām -

tadyathā mañjuśrīḥ kāṇḍaṃ ca pratītya mathanīṃ ca pratītya puruṣasya hastavyāyāmaṃ ca pratītya dhūmaḥ prādurbhavatīti agnirabhinirvartate | sa cāgnisaṃtāpo na kāṇḍasaṃniśrito na mathanīsaṃniśrito na puruṣahastavyāyāmasaṃniśritaḥ | evameva mañjuśrīḥ asadviparyāsamohitasya puruṣapudgalasya utpadyate rāgaparidāho dveṣaparidāho mohaparidāhaḥ | sa ca paridāho nādhyātmaṃ na bahirdhā nobhayamantareṇa sthitaḥ ||

api tu mañjuśrīḥ yaducyate moha iti, tatkena kāraṇenocyate moha iti? atyantamukto hi mañjuśrīḥ sarvadharmairmohastenocyate moha iti | tathā narakamukhā mañjuśrīḥ sarvadharmā idaṃ dhāraṇīpadam | āha - kathaṃ bhagavannidaṃ dhāraṇīpadam ? āha - narakā mañjuśrīḥ bālapṛgthajanairasadviparyāsaviṭhapitāḥ svavikalpasaṃbhūtāḥ | āha -kutra bhagavannarakāḥ samavasaranti? bhagavānāha - ākāśasamavasaraṇā mañjuśrīḥ narakāḥ | tatkiṃ manyase mañjuśrīḥ svavikalpasaṃbhūtā narakā uta svabhāvasaṃbhūtāḥ ? āha - svavikalpenaiva bhagavan sarvabālapṛthagjanāṃ narakatiryagyoniyamalokaṃ saṃjānanti | te ca asatsamāropeṇa duḥkhāṃ vedanāṃ vedayanti duḥkhamanubhavanti triṣvapyapāyeṣu ||

yathā cāhaṃ bhagavan narakān paśyāmi tathā nārakaṃ duḥkham | tadyathā bhagavan kaścideva puruṣaḥ suptaḥ svapnāntaragato narakagatamātmānaṃ saṃjānīte | sa tatra kkathitāyāṃ saṃprajvalitāyāmanekapauruṣāyāṃ lohakumbhyāṃ prakṣiptamātmānaṃ saṃjānīyāt | sa tatra kharāṃ kaṭukāṃ tīvrāṃ duḥkhāṃ vedanāṃ vedayet | sa tatra mānasaṃ paridāhaṃ saṃjānīyāt uttraset saṃtrāsamāpadyeta | sa tatra pratibuddhaḥ samānaḥ - aho duḥkham, aho duḥkham, iti krandet śocet paridevet | atha tasya mitrajñāti sālohitāḥ paripṛccheyuḥ - kena tatte duḥkhamiti | sa tān mitrajñātisālohitānevaṃ vadet - nairayikaṃ duḥkhamanubhūtam | sa tānākrośet paribhāṣet - ahaṃ ca nāma nairayikaṃ duḥkhamanubhavāmi | yūyaṃ ca me uttari paripṛcchatha kenaitattava duḥkhamiti | atha te mitrajñātisālohitāstaṃ puruṣamevaṃ vadeyuḥ - mā bhairmoḥ puruṣa | supto hi tvam | na tvamito gṛhāt kkacinnirgataḥ | tasya punarapi smṛti rutpadyate - supto'hamabhūvam | vitathametanmayā parikalpitamiti | sa punarapi saumanasyaṃ pratilabhate ||

tadyathā bhagavan sa puruṣo'satsamāropeṇa suptaḥ svapnāntaragato narakagatamātmānaṃ saṃjānīyāt, evameva bhagavan sarvabālapṛthagjanā asadbhāgaparyavanaddhāḥ strīnimittaṃ kalpayanti | te strīnimittaṃ kalpayitvā tābhiḥ sārdhaṃ ramamāṇamātmānaṃ saṃjānanti | tasya bālapṛthajanasyaivaṃ bhavati - ahaṃ puruṣaḥ , iyaṃ strī, mamaiṣā strī | tasya tena cchandarāgaparyavasthitena cittena bhogaparyeṣṭiṃ cittaṃ krāmayanti | sa tatonidānaṃ kalahavigrahavivādaṃ saṃjanayati | tasya praduṣṭendriyasya vairaṃ saṃjāyate | sa tena saṃjñāviparyāsena kālagataḥ samāno bahūni kalpasahasrāṇi narakeṣu duḥkhāṃ vedanāṃ vedayamānamātmānaṃ saṃjānāti ||

tadyathā bhagavan tasya puruṣasya mitrajñātisālohitā evaṃ vadanti - mā bhaiḥ, mā bhaiḥ, bho puruṣa | supto hi tvam | na tvamito gṛhyat kutaścinnirgataḥ iti | evameva buddhā bhagavantaścaturviparyāsaviparyastānāṃ sattvānāmevaṃ dharmaṃ deśayanti- nātra strī na puruṣo na sattvo na jīvo na puruṣo na pudgalaḥ | vitathā ime sarvadharmāḥ | asanta ime sarvadharmāḥ | viṭhapitā ime sarvadharmāḥ | māyopamā ime sarvadharmāḥ | svapnopamā ime sarvadharmāḥ | nirmitopamā ime sarvadharmāḥ | udakacandropamā ime sarvadharmāḥ | iti vistaraḥ | te imāṃ tathāgatasya dharmadeśanāṃ śrutvā vigatarāgān sarvadharmān paśyanti | vigatamohān sarvadharmān paśyanti asvabhāvānanāvaraṇān | te ākāśasthitena cetasā kālaṃ kurvanti | te kālagatāḥ samānā nirupadhiśeṣe nirvāṇadhātau parinirvānti | evamahaṃ bhagavan narakān paśyāmi | iti ||

uktaṃ ca āryopāliparipṛcchāyām-
bhaya darśita nairayikaṃ me
sattvasahasra savejita naike |
na ca vidyati kaściha sattva
yo cyutu gacchati ghoramapāyam ||
na ca kāraku kāraṇa santi
yehi kṛtā asitomaraśastrāḥ |
kalpavaśena tu paśyati tatra
kāyi patanti apāyita śastrāḥ ||
citramanorama sajjitapuṣpāḥ
svarṇavimāna jalanti manojñāḥ |
teṣvapi kāraku nāstiha kaści
te'pi ca sthāpita kalpavaśena ||
kalpavaśena vikalpitu lokaḥ
saṃjñagaheṇa vikalpitu bālaḥ |
so ca gaho agaho asabhūto
māyamarīcisamā hi vikalpāḥ ||

tadevamete'svabhāvā bhāvāḥ svaviparyāsaviṭhapitā bālānāṃ saṃkleśahetavo bhavanti saṃsāre iti sthitam ||

yathā ca mṛṣāsvabhāvānāṃ padārthānāṃ saṃkleśavyavadānahetutvaṃ tathā madhyamakāvatārādvistareṇā vaseyam ||

atrāha - yadi svataḥ parataḥ ubhayato'hetutaśca nāsti bhāvānāmutpādaḥ , tatra kathamavidyā pratyayāḥ saṃskārā ityuktaṃ bhagavatā? ucyate | saṃvṛtireva na tattvam ||

kiṃ saṃvṛtervyavasthānaṃ vaktavyam ? idaṃpratyayatāmātreṇa saṃvṛteḥ siddhirabhyupagamyate | na tu pakṣacatuṣṭayābhyupagamena sasvabhāvavādaprasaṅgāt, tasya cāyuktatvāt | idaṃpratyayatāmātrābhyupagame hi sati hetuphalayoranyonyāpekṣatvānnāsti svābhāvikī siddhiriti nāsti sasvabhāvavādaḥ | ata evoktam -

svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtamahetukam |
tārkikairiṣyate duḥkhaṃ tvayā tūktaṃ pratītyajam ||

ihāpi vakṣyati -

pratītya kārakaḥ karma taṃ pratītya ca kārakam |
karma pravartate nānyatpaśyāmaḥ siddhikāraṇam ||iti ||

bhagavatāpyetāvanmātramevoktam -
tatrāyaṃ dharmasaṃketo yadutāsmin satīdaṃ bhavati , asyotpādādidamutpadyate , yaduta avidyā pratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānamityādi ||

atra kecitparicodayanti - anutpannā bhāvā iti kimayaṃ pramāṇajo niścaya utāpramāṇajaḥ? tatra yadi pramāṇaja iṣyate, tadedaṃ vaktavyam - kati pramāṇāni kiṃlakṣaṇāni kiṃviṣayāṇi, kiṃ svata utpannāni kiṃ parata ubhayato'hetuto veti | athāpramāṇajaḥ, sa na yuktaḥ, pramāṇādhīnatvātprameyādhigamasya | anadhigato hyartho na vinā pramāṇairadhigantuṃ śakyata iti pramāṇābhāvādarthādhigamābhāve sati kuto'yaṃ samyagniścaya iti na yuktametadaniṣpannā bhāvā iti | yato vāyaṃ niścayo bhavato'nutpannā bhāvā iti bhaviṣyati, tata eva mamāpi sarvabhāvāḥ santīti | yathā cāyaṃ te niścayaḥ -anutpannāḥ sarvadharmā iti , tathaiva mamāpi sarvabhāvotpattirbhaviṣyati | atha te nāsti niścayo'nutpannāḥ sarvabhāvā iti, tadā svayamaniścitasya parapratyāyanāsaṃbhavācchāstrārambhavaiyarthyameveti santyapratiṣiddhāḥ sarvabhāvā iti ||

ucyate | yadi kaścinniścayo nāmāsmākaṃ syāt, sa pramāṇajo vā syādapramāṇajo vā | na tvasti | kiṃ kāraṇam ? ihāniścayasaṃbhave sati syāttatpratipakṣastadapekṣo niścayaḥ | yadā tvaniścaya eva tāvadasmākaṃ nāsti, tadā kutastadviruddhāviruddho niścayaḥ syāt saṃbandhyantaranirapekṣatvāt, kharaviṣāṇasya hrasvadīrghatāvat | yadā caivaṃ niścayasyābhāvaḥ, tadā kasya prasiddhayarthaṃ pramāṇāni parikalpayiṣyāmaḥ? kuto vaiṣāṃ saṃkhyā lakṣaṇaṃ viṣayo vā bhaviṣyati - svataḥ parata ubhayato'hetuto vā samutpattiriti sarvametanna vaktavyamasmābhiḥ ||

yadyevaṃ niścayo nāsti sarvataḥ, kathaṃ punaridaṃ niścitarūpaṃ vākyamupalabhyate bhavatām - na svato nāpi parato na dvābhyāṃ nāpyahetuto bhāvā bhavantīti? ucyate | niścitamidaṃ vākyaṃ lokasya svaprasiddhayaivopapattyā, nāryāṇām | kiṃ khalu āryāṇāmupapattirnāsti? kenaitaduktamasti vā nāsti veti | paramārtho hyāryāṇāṃ tūṣṇīṃbhāvaḥ | tataḥ kutastatra prapañcasaṃbhavo yadupapattiranupapattirvā syāt ?

yadi hyāryā upapattiṃ na varṇayanti, kena khalvidānīṃ paramārthaṃ lokaṃ bodhayiṣyanti? na khalvāryā lokasaṃvyavahāreṇopapattiṃ varṇayanti, kiṃ tu lokata eva yā prasiddhopapattiḥ, tāṃ parāvabodhārthamabhyupetya tayaiva lokaṃ bodhayanti | yathaiva hi vidyamānāmapi śarīrāśucitāṃ viparyāsānugatā rāgiṇo nopalabhante, śubhākāraṃ cābhūtamadhyāropya parikliśyante, teṣāṃ vairāgyārthaṃ tathāgatanirmito devo vā śubhasaṃjñayā prāk pracchāditān kāyadoṣānupavarṇayet - santyasmin kāye keśā ityādinā | te ca tasyāḥ śubhasaṃjñāyā vimuktā vairāgyamāsādayeyuḥ | evamihāpyāryaiḥ sarvathāpyanupalabhyamānātmakaṃ bhāvānāmavidyātimiropahatamatinayanatayā viparītaṃ svabhāvamadhyāropya kkacicca kaṃcidviśeṣamatitarāṃ pari kliśyanti pṛthagjanāḥ | tānidānīmāryāḥ tatprasiddhayaivopapattyā paribodhayanti | yathā vidyamānasya ghaṭasya na mṛdādibhya utpāda ityabhyupetam, evamutpādātpūrvaṃ vidyamānasya vidyamānatvānnāstyutpāda ityavasīyatām | yathā ca parabhūtebhyo jvālāṅgārādibhyo 'ṅkurasyotpattirnāsti iti abhyupetam, evaṃ vivakṣitebhyo'pi bījādibhyo nāstītyavasīyatām ||

athāpi syāt- anubhava eṣo'smākamiti, etadapyuktam | yasmādanubhava eṣa mṛṣā, anubhavatvāt, taimirikadvicandrādyanubhavavaditi | tataścānubhavasyāpi sādhyasamatvāttena pratyavasthānaṃ na yuktamiti | tasmādanutpannā bhāvā ityevaṃ tāvadviparītasvarūpādhyāropapratipakṣeṇa prathamaprakaraṇā rambhaḥ | idānīṃ kkacidyaḥ kaścidviśeṣo'dhyāropitaḥ, tadviśeṣāpākaraṇārthaṃ śeṣaprakaraṇārambhaḥ, gantṛgantavyagamanādiko'pi niravaśeṣo viśeṣo nāsti pratītyasamutpādasyeti pratipādanārtham ||

atha syāt - eṣa eva pramāṇapremeyavyavahāro laukiko'smābhiḥ śāstreṇānuvarṇita iti, tadanuvarṇanasya tarhi phalaṃ vācyam | kutārkikaiḥ sa nāśito viparītalakṣaṇābhidhānena, tasyāsmābhiḥ samyaglakṣaṇamuktamiti cet, etadapyayuktam | yadi hi kutārkikairviparītalakṣaṇapraṇayanātkṛtaṃ lakṣyavaiparītyaṃ lokasya syāt, tadarthaṃ prayatnasāphalyaṃ syāt | na caitadevam | iti vyartha evārya prayatna iti ||

api ca | yadi pramāṇādhīnaḥ prameyādhigamaḥ, tāni pramāṇāni kena paricchidyanta ityādinā vigrahavyāvartanyāṃ vihito doṣaḥ | tadaparihārāt samyaglakṣaṇadyotakatvamapi nāsti ||

kiṃ ca | yadi svasāmānyalakṣaṇadvayānurodhena pramāṇadvayamuktaṃ yasya tallakṣaṇadvayam , kiṃ tallakṣyamasti atha nāsti? yadyasti, tadā tadaparaṃ prameyamastīti kathaṃ pramāṇadvayam? atha nāsti lakṣyam, tadā lakṣaṇamapi nirāśrayaṃ nāstīti kathaṃ pramāṇadvayam? vakṣyati hi -

lakṣaṇāsaṃpravṛttau ca na lakṣyamupapadyate |
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ || iti ||

atha syāt - na lakṣyate'neneti lakṣaṇam , kiṃ tarhi ' kṛtyalyuṭo bahulam' iti karmaṇi lyuṭaṃ kṛtvā lakṣyate taditi lakṣaṇam | evamapi tenaitasya lakṣyamāṇatvāsaṃbhavādyenaitallakṣyate, tasya karaṇasya karmaṇo'rthāntaratvāt sa eva doṣaḥ ||

atha syāt- jñānasya karaṇatvāttasya ca svalakṣaṇāntarbhāvādayamadoṣa iti , ucyate | iha bhāvānāmanyāsādhāraṇamātmīyaṃ yatsvarūpaṃ tatsvalakṣaṇam , tadyathā pṛthivyāḥ kāṭhinyaṃ vedanāyā viṣayānubhavo vijñānasya viṣayaprativijñaptiḥ | tena hi tallakṣyata iti kṛtvā prasiddhānugatāṃ ca vyutpattimavadhūya karmasādhanamabhyupagacchati | vijñānasya ca karaṇabhāvaṃ pratipadyamānenetyuktaṃ bhavati svalakṣaṇasyaiva karmatā svalakṣaṇāntarasya karaṇabhāvaśceti | tatra yadi vijñānasvalakṣaṇaṃ karaṇam, tasya vyatiriktena karmaṇā bhavitavyamiti sa eva doṣaḥ ||

atha syāt- yatpṛthivyādigataṃ kāṭhinyādikaṃ vijñānagamyaṃ tattasya karmāstyeva, tacca svalakṣaṇāvyatiriktamiti | evaṃ tarhi vijñānasvalakṣaṇasya karmatvābhāvātprameyatvaṃ na syāt, karmarūpasyaiva svalakṣaṇasya prameyatvāt | tataśca dvividhaṃ prameyaṃ svalakṣaṇaṃ sāmānyalakṣaṇaṃ ca ityetadviśeṣya vaktavyam - kiṃcitsvalakṣaṇaṃ prameyaṃ yallakṣyata ityevaṃ vyapadiśyate, kiṃcidaprameyaṃ yallakṣyate'neneti vyapadiśyata iti | atha tadapi karmasādhanaṃ tadā tasyānyena karaṇena bhavitavyam | jñānāntarasya karaṇabhāvaparikalpanāyāmanavasthādoṣaścāpadyate ||

atha manyase-svasaṃvittirasti, tatastayā svasaṃvityā grahaṇātkarmatāyā satyāmastyeva prameyāntarbhāva iti, ucyate | vistareṇa madhyamakāvatāre svasaṃvittiniṣedhāt svalakṣaṇaṃ svalakṣaṇāntareṇa lakṣyate, tadapi svasaṃvittyā iti na yujyate | api ca | tadapi nāma jñānaṃ svalakṣaṇavyatirekeṇāsiddherasaṃbhavāllakṣyābhāve nirāśrayalakṣaṇapravṛttyasaṃbhavāt sarvathā nāstīti kutaḥ svasaṃvittiḥ? tathā coktamāryaratnacūḍaparipṛcchāyām -

sa cittamasamanupaśyan cittadhārāṃ paryeṣate kutaścittasyotpattiriti | tasyaivaṃ bhavati - ālambane sati cittamutpadyate | tatkimanyadālambanamanyaccittam, atha yadevālambanaṃ tadeva cittam? yadi tāvadanyadālambanamanyaccittam, tadā dvicittatā bhaviṣyati | atha yadevālambanaṃ tadeva cittam, tatkathaṃ cittena cittaṃ samanupaśyati? na ca cittaṃ cittaṃ samanupaśyati | tadyathāpi nāma tayaivāsidhārayā saivāsidhārā na śakyate chettum, na tenaivāṅgulyagreṇa tadevāṅgulyagraṃ śakyate spraṣṭum, evameva na tenaiva cittena tadeva cittaṃ śakyaṃ draṣṭum | tasyaivaṃ yoniśaḥ prayuktasya yā cittasyānavasthānatā anucchedāśāśvatatā na kūṭasthatā nāhetukī na pratyayaviruddhā na tato nānyato na saiva nānyā | tāṃ cittadhārāṃ cittalatāṃ cittadharmatāṃ cittānavasthitatāṃ cittāpracāratāṃ cittādṛśyatāṃ cittasvalakṣaṇatāṃ tathā jānāti tathā paśyati yathā tathatāṃ na ca nirodhayati | tāṃ ca cittavivekatāṃ tathā prajānāti tathā paśyati | iyaṃ kulaputra [bodhisattvasya] citte cittānupaśyanā smṛtyupasthānamiti ||

tadevaṃ nāsti svasaṃvittiḥ | tadabhāvāt kiṃ kena lakṣyate?

kiṃ ca | bhedena vā tallakṣaṇaṃ lakṣyātsyādabhedena vā? tatra yadi tāvad bhedena, tadā lakṣyād bhinnatvādalakṣaṇavallakṣaṇamapi na lakṣaṇam | lakṣaṇācca bhinnatvādalakṣyavallakṣyamapi na lakṣyam | tathā lakṣyādbhinnatvāllakṣaṇasya lakṣaṇanirapekṣaṃ lakṣyaṃ syāt | tataśca na tallakṣyaṃ lakṣaṇanirapekṣatvāt khapuṣpavat | athābhinne lakṣyalakṣaṇe, tadā lakṣaṇādavyatiriktattvāllakṣaṇasvātma badvihīyate lakṣyasya lakṣyatā | lakṣyāccāvyatiriktatvāllakṣyasvātmavallakṣaṇamapi na lakṣaṇasvabhāvam | yathā coktam -

lakṣyāllakṣaṇamanyaccetsyāttallakṣyamalakṣaṇam |
tayorabhāvo'nanyatve vispaṣṭaṃ kathitaṃ tvayā || iti ||

na ca vinā tattvānyatvena lakṣyalakṣaṇasiddhau anyā gatirasti | tathā ca vakṣyati-

ekībhāvena vā siddhirnānābhāvena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate ||iti||

athavocyate-avācyatayā siddhirbhaviṣyatīti cet, naitadevam | avācyatā hi nāma parasparavibhāgaparijñānābhāve sati bhavati | yatra ca vibhāgaparijñānaṃ nāsti, tatra idaṃ lakṣaṇam, idaṃ lakṣyam, iti viśeṣataḥ paricchedāsaṃbhave sati dvayorapyabhāva eveti | tasmādavācyatayāpi nāsti siddhiḥ ||

api ca | yadi jñānaṃ karaṇaṃ viṣayasya paricchede, kaḥ kartā? na ca kartāramantareṇāsti karaṇādīnāṃ saṃbhavaḥ chidikriyāyāmiva | atha cittasya tatra kartṛtvaṃ parikalpyate, tadapi na yuktam, yasmādarthamātradarśanaṃ cittasya vyāpāraḥ, arthaviśeṣadarśanaṃ caitasānām,

tatrārthadṛṣṭirvijñānaṃ tadviśeṣe tu caitasāḥ |

ityabhyupagamāt | ekasyāṃ hi pradhānakriyāyāṃ sādhyāyāṃ yathāsvaṃ guṇakriyānirvṛttidvāreṇāṅgībhāvopagamāt | karaṇādīnāṃ karaṇāditvam | na ceha jñānavijñānayorekā pradhānakriyā, kiṃ tarhi, arthamātraparicchittirvijñānasya pradhānakriyā, jñānasya tu arthaviśeṣapariccheda iti nāsti jñānasya karaṇatvaṃ nāpi cittasya kartṛtvam | tataśca sa eva doṣaḥ ||

atha syāt-anātmānaḥ sarvadharmā ityāgamāt kartuḥ sarvathābhāvāt kartāramantareṇāpi vidyata eva kriyādivyavahāra iti, etadapi nāsti | āgamasya samyagarthānavadhāraṇāt | etadevoktaṃ madhyamakāvatāre ||

athāpi syāt-yathā śilāputrakasya śarīram, rāhoḥ śiraḥ, iti śarīra śirovyatiriktaviśeṣaṇāsaṃbhave'pi viśeṣaṇaviśeṣyabhāvo'sti, evaṃ pṛthivyāḥ svalakṣaṇamiti svalakṣaṇavyatiriktapṛthivyasaṃbhave'pi bhaviṣyatīti, naitadevam | atulyatvāt | śarīraśiraḥśabdayohi buddhayādipāṇyādivatsahabhāvipadārthāntarasāpekṣatāpravṛttau śarīraśiraḥ śabdamātrālambano buddhayupajananaḥ sahacāripadārthāntarasākāṅkṣa eva vartate, kasya śarīram, kasya śira iti | itaro'pi viśeṣaṇāntaraḥ saṃbandhanirācikīrṣayā | śilāputrakarāhuviśeṣaṇadhvaninā laukikasaṃketānuvidhāyinā pratikartuḥ kāṅkṣāmapahantīti yuktam | iha tu kāṭhinyādivyatiriktapṛthivyādyasaṃbhave sati na yukto viśeṣaṇaviśeṣyabhāvaḥ | tīrthikairvyatiriktalakṣyābhyupagamāttadanurodhena viśeṣaṇābhidhānamaduṣṭamiti cet, naitadevam | na hi tīrthikaparikalpitā yuktividhurāḥ padārthāḥ svasamaye'bhyupagantuṃ nyāyyāḥ, pramāṇāntarāderapyabhyugamaprasaṅgāt | api ca | pudgalādiprajñaptivat saśarīropādānasya śilāputrakasyopādāturlaukikavyavahārāṅgabhūtasya viśeṣaṇasyāvicāraprasiddhasya sadbhāvāt, śiraupādānasya ca rāhorupādātuḥ sadbhāvādayuktametannidarśanam | śarīraśirovyatiriktasyārthāntarasyāsiddhestanmātrasyopalambhāt siddhameva nidarśanamiti cet, naitadevam | laukike vyavahāre itthaṃ vicārāpravṛtteravicārataśca laukikapadārthānāmastitvāt | yathaiva hi rūpādivyatirekeṇa vicāryamāṇa ātmā na saṃbhavati, api ca lokasaṃvṛtyā skandhānupādāya asyāstitvam, evaṃ rāhuśilāputrakayorapīti nāsti nidarśanasiddhiḥ ||

evaṃ pṛthivyādīnāṃ yadyapi kāṭhinyādivyatiriktaṃ vicāryamāṇaṃ lakṣyaṃ nāsti, lakṣyavyatirekeṇa ca lakṣaṇaṃ nirāśrayam, tathāpi saṃvṛtireveti parasparāpekṣayā tayoḥ siddhayā siddhiṃ vyavasthāpayāṃbabhūvurācāryāḥ | avaśyaṃ caitadevamabhyupeyam | anyathā hi saṃvṛtirupapattyā na viyujyeta, tadeva tattvameva syānna saṃvṛtiḥ | na ca upapattyā vicāryamāṇānāṃ śilāputrakādīmevāsaṃbhavaḥ, kiṃ tarhi vakṣyamāṇayā yuktyā rūpavedanādīnāmapi nāsti saṃbhava iti teṣāmapi saṃvṛtyā śilāputrakādivannāstitvamāstheyaṃ syāt | na caitadevamityasadetat ||

atha syāt - kimanayā sūkṣmekṣikayā? naiva hi vayaṃ sarvapramāṇaprameyavyavahāraṃ satyamityācakṣmahe, kiṃ tu lokaprasiddhireṣā amunā nyāyena vyavasthāpyata iti | ucyate | vayamapyevaṃ brūmaḥ -kimanayā sūkṣmekṣikayā laukikavyavahāre'vatārika(ta?)yā ? tiṣṭhatu tāvadeṣā viparyāsamātrāsāditātmabhāvasattākā saṃvṛtiḥ mumukṣūṇāṃ mokṣāvāhakakuśalamūlopacayahetuḥ, yāvanna tattvādhigama iti | bhavāṃstu etāṃ saṃvṛtiparamārthasatyavibhāgadurvidagdhabuddhitayā kkacidupapattimavatārya anyāyato nāśayati | so'haṃ saṃvṛtisatyavyavasthāvaicakṣaṇyāllaukika eva pakṣe sthitvā saṃvṛtyekadeśanirākaraṇopakṣiptopapattyantaramupapattyantareṇa vinivartayan lokavṛddha iva lokacārātparibhraśyamānaṃ bhavantameva nivartayāmi na tu saṃvṛtim | tasmād yadi laukiko vyavahāraḥ, tadā avaśyaṃ lakṣaṇavallakṣyeṇāpi bhavitavyam | tataśca sa eva doṣaḥ | atha paramārthaḥ, tadā lakṣyābhāvāllakṣaṇadvayamapi nāstīti kutaḥ pramāṇadvayam?

atha śabdānāmevaṃ kriyākārakasaṃbandhapūrvikā vyutpattirnāṅgīkriyate, tadidamatikaṣṭam | taireva kriyākārakasaṃbandhapravṛttaiḥ śabdairbhavān vyavaharati, śabdārthaṃ kriyākaraṇādikaṃ ca necchatīti aho vata icchāmātrapratibaddhapravṛttito (vṛttiḥ?) bhavataḥ |

yadā caivaṃ prameyadvayamavyavasthitaṃ tadā svasāmānyalakṣaṇāviṣayatvena āgamādīnāṃ pramāṇāntaratvam | kiṃ ca ghaṭaḥ pratyakṣa ityevamādikasya laukikavyavahārasyāsaṃgrahādanāryavyavahārābhyupagamācca avyāpitā lakṣaṇasyeti na yuktametat ||

atha syāt-ghaṭopādānanīlādayaḥ pratyakṣāḥ pratyakṣapramāṇaparicchedyatvāt | tataśca yathaiva kāraṇe kāryopacāraṃ kṛtvā buddhānāṃ sukha utpāda iti vyapadiśyate, evaṃ pratyakṣanīlādi nimittako'pi ghaṭaḥ kārye kāraṇopacāraṃ kṛtvā pratyakṣa iti vyapadiśyate | naivaṃviṣaye upacāro yuktaḥ | utpādo hi loke sukhavyatirekeṇopalabdhaḥ, sa ca saṃskṛtalakṣaṇasvabhāvatvādanekaduṣkara śatahetutvādasukha eva, sa sukha iti vyapadiśyamānaḥ asaṃbaddha evetyevaṃviṣaye yukta upacāraḥ | ghaṭaḥ pratyakṣa ityatra tu - na hi ghaṭo nāma kaścidyo'pratyakṣaḥ pṛthagupalabdho yasyopacārātpratyakṣatvaṃ syāt | nīlādivyatiriktasya ghaṭasyābhāvādaupacārikaṃ pratyakṣatvamiti cet, evamapi sutarāmupacāro na yuktaḥ, upacaryamāṇasyāśrayasyābhāvāt | na hi kharaviṣāṇe taikṣṇyamupacaryate | api ca | lokavyavahārāṅga bhūto ghaṭo yadi nīlādivyatirikto nāstīti kṛtvā tasyaupacārikaṃ pratyakṣatvaṃ parikalpyate, nanvevaṃ sati pṛthivyādivyatirekeṇa nīlādikamapi nāstīti nīlāderasyaupacārikaṃ pratyakṣatvaṃ kalpyatām | yathoktam-

rūpādivyatirekeṇa yathā kumbho na vidyate |
vāyvādivyatirekeṇa tathā rūpaṃ na vidyate || iti |

tasmādevamādikasya lokavyavahārasya lakṣaṇenāsaṃgrahādavyāpitaiva lakṣaṇasyeti | tattvavidapekṣayā hi -
pratyakṣatvaṃ ghaṭādīnāṃ nīlādīnāṃ ca neṣyate |

lokasaṃvṛtyā tvabhyupagantavyameva pratyakṣatvaṃ ghaṭādīnām | yathoktaṃ śatake -

sarva eva ghaṭo'dṛṣṭo rūpe dṛṣṭe hi jāyate |
brūyātkastattvavinnāma ghaṭaḥ pratyakṣa ityapi ||
etenaiva vicāreṇa sugandhi madhuraṃ mṛdu |
pratiṣedhayitavyāni sarvāṇyuttamabuddhinā ||iti|

api ca | aparokṣārthavācitvātpratyakṣaśabdasya sākṣādabhimukho'rthaḥ pratyakṣaḥ, pratigatamakṣa masminniti kṛtvā ghaṭanīlādīnāmaparokṣāṇāṃ pratyakṣatvaṃ siddhaṃ bhavati | tatparicchedakasya jñānasya tṛṇatuṣāgnivat pratyakṣakāraṇatvāt pratyakṣatvaṃ vyapadiśyate | yastu akṣamakṣaṃ prati vartata iti pratyakṣaśabdaṃ vyutpādayati, tasya jñānasyendriyāviṣayatvād viṣayaviṣayatvācca na yuktā vyutpattiḥ | prativiṣayaṃ tu syāt pratyarthamiti vā ||

atha syāt-yathā ubhayādhīnāyāmapi vijñānapravṛtau āśrayasya paṭumandatānuvidhānād vijñānānāṃ tadvikāravikāritvādāśrayeṇaivavyapadeśo bhavati cakṣurvijñānamiti, evaṃ yadyapi arthamartha prati vartate, tathāpi akṣamakṣamāśritya vartamānaṃ vijñānamāśrayeṇa vyapadeśāt pratyakṣamiti bhaviṣyati | dṛṣṭo hi asādhāraṇena vyapadeśo bherīśabdo yavāṅkura iti | naitatpūrveṇa tulyam | tatra hi viṣayeṇa vijñāne vyapadiśyamāne rūpavijñānamityevamādinā vijñānaṣaṭkasya bhedo nopadarśitaḥ syāt, manovijñānasya cakṣurādivijñānaiḥ sahaikaviṣayapravṛttatvāt | tathā hi nīlādivijñānaṣaṭke vijñānamityukte sākāṅkṣa eva pratyayājjāyate kimetadrūpīndriyajaṃ vijñānamāhosvinmānasamiti | āśrayeṇa tu vyapadeśe manovijñānasya cakṣurādivijñānaviṣaye pravṛttisaṃbhave'pi parasparabhedaḥ siddho bhavati | iha tu pramāṇa lakṣaṇavivakṣayā kalpanāpoḍhamātrasya pratyakṣatvābhyupagame sati vikalpādeva tadviśeṣatvābhimatatvādasādhāraṇakāraṇena vyapadeśe sati na kiṃcit prayojanamupalakṣyate | prameyaparatantrāyāṃ ca pramāṇasaṃkhyāpravṛttau prameyākārānukāritāmātratayā ca samāsāditātmabhāvasattākayoḥ pramāṇayoḥ svarūpasya vyavasthāpanānnendriyeṇa vyapadeśaḥ kiṃcidupakarotīti sarvathā viṣayeṇaiva vyapadeśo nyāyyaḥ ||

loke pratyakṣaśabdasya prasiddhatvādvivakṣite'rthe pratyarthaśabdasyāprasiddhatvādāśrayeṇaiva vyutpattirāśrīyata iti cet, ucyate | astyayaṃ pratyakṣaśabdo loke prasiddhaḥ | sa tu yathā loke, tathā asmābhirucyata eva | yathāsthitalaukikapadārthatiraskāreṇa tu tadvayutpāde kriyamāṇe prasiddhaśabda tiraskāraḥ prasiddhaḥ syāt, tataśca pratyakṣamityevaṃ na syāt | ekasya ca cakṣurvijñānasya ekendriyakṣaṇāśrayasya pratyakṣatvaṃ na syād vīpsārthābhāvāt, ekaikasya ca pratyakṣatvābhāve bahūnāmapi na syāt ||

kalpanāpoḍhasyaiva ca jñānasya pratyakṣatvābhyupagamāt, tena ca lokasya saṃvyavahārābhāvāt, laukikasya ca pramāṇaprameyavyavahārasya vyākhyātumiṣṭatvād vyarthaiva pratyakṣapramāṇakalpanā saṃjāyate | cakṣurvijñānasāmaṅgī nīlaṃ jānāti no tu nīlamiti cāgamasya pratyakṣalakṣaṇābhidhānārthasyāprastutatvāt, pañcānāmindriyavijñānānāṃ jaḍatvapratipādakatvācca nāgamādapi kalpanāpoḍhasyaiva vijñānasya pratyakṣatvamiti na yuktametat | tasmālloke yadi lakṣyaṃ yadi vā svalakṣaṇaṃ sāmānyalakṣaṇaṃ vā, sarvameva sākṣādupalabhyamānatvādaparokṣam, ataḥ pratyakṣaṃ vyavasthāpyate tadviṣayeṇa jñānena saha | dvicandrādīnāṃ tu ataimirikajñānāpekṣayā apratyakṣatvam, taimirikādyapekṣayā tu pratyakṣatvameva ||

parokṣaviṣayaṃ tu jñānaṃ sādhyāvyabhicāriliṅgotpannamanumānam ||
sākṣādatīndriyārthavidāmāptānāṃ yadvacanaṃ sa āgamaḥ ||

sādṛśyādananubhūtārthadhigama upamānaṃ gauriva gavaya iti yathā ||
tadevaṃ pramāṇacatuṣṭayāllokasyārthādhigamo vyavasthāpyate ||

tāni ca parasparāpekṣayā sidhyanti-satsu pramāṇeṣu prameyārthāḥ, satsu prameyeṣvartheṣu pramāṇāni | no tu khalu svābhāvikī pramāṇaprameyayoḥ siddhiriti | tasmāllaukikamevāstu yathādṛṣṭamityalaṃ prasaṅgena | prastutameva vyākhyāsyāmaḥ | laukika eva darśane sthitvā buddhānāṃ bhagavatāṃ dharmadeśanā ||3||

atrāhuḥ svayūthyāḥ - yadidamuktaṃ na svata utpadyante bhāvā iti, tadyuktam, svata utpattivaiyarthyāt | yaccoktaṃ na dvābhyāmiti, tadapi yuktam, ekāṃśavaikalyāt | ahetupakṣastu ekāntanikṛṣṭa iti tatpratiṣedho'pi yuktaḥ| yattu khalvidamucyate nāpi parata iti, tadayuktam yasmātparabhūtā eva bhagavatā bhāvānāmutpādakā nirdiṣṭāḥ |

catvāraḥ pratyayā hetuścālambanamanantaram |
tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ ||4||

tatra nirvartako heturiti lakṣaṇāt, yo hi yasya nirvartako bījabhāvenāvasthitaḥ, sa tasya hetu pratyayaḥ | utpadyamāno dharmo yenālambanenotpadyate, sa tasyālambanapratyayaḥ | kāraṇasyānantaro nirodhaḥ kāryasyotpattipratyayaḥ, tadyathā bījasyānantaro nirodho'ṅkurasyotpādapratyayaḥ | yasmin sati yadbhavati tattasyādhipateyamiti | ta ete catvāraḥ pratyayāḥ | ye cānye purojātasahajātapaścājjātādayaḥ, te eteṣveva antarbhūtāḥ | īśvarādayastu pratyayā eva na saṃbhavantīti, ata evāvadhārayati-pratyayo nāsti pañcama iti | tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti ||4||

atrocyate- naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti | yasmāt -

na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate |
avidyamāne svabhāve parabhāvo na vidyate ||5||

iti | yadi hi hetvādiṣu parabhuteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyaya sāmagyā anyatra vā kkacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt, syāttebhya utpādaḥ | na caivaṃ yadutpādātpūrvaṃ saṃbhavaḥ syāt | yadi syāt, gṛhyeta ca , utpādavaiyarthyaṃ ca syāt | tasmānnaṃ cāsti bhāvānāṃ pratyayādiṣu svabhāvaḥ | avidyamāne ca svabhāve nāsti parabhāvaḥ | bhavanaṃ bhāva utpādaḥ, parebhya utpādaḥ parabhāvaḥ, sa na vidyate | tasmādayuktametat parabhūtebhyo bhāvānā mutpattiriti ||

athavā bhāvānāṃ kāryāṇāmaṅkurādīnāṃ vījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt ||

tatkimapekṣaṃ paratvaṃ pratyayādīnām? vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam? na caivaṃ bījāṅkurayoryaugapadyam | tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti | tasmādāgamābhiprāyānabhijñataiva parasya | na hi tathāgatā yuktiviruddhaṃ vākyamudāharanti | āgamasya cābhiprāyaḥ prāgevopavarṇitaḥ ||5||

tadevaṃ pratyayebhya utpādavādini pratiṣiddhe kriyāta utpādavādī manyate- na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti | vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante | sā ca kriyā vijñānaṃ janayati | tasmātpratyayavatī vijñānajanikriyā vijñānajanikā, na pratyayāḥ | yathā pacikriyā odanasyeti | ucyate-

kriyā na pratyayavatī

yadi kriyā kācit syāt, sā cakṣurādibhiḥ pratyayaiḥ pratyayavatī vijñānaṃ janayet | na tvasti | kathaṃ kṛtvā? iha kriyeyamiṣyamāṇā jāte vā vijñāne iṣyate, ajāte vā jāyamāne vā? tatra jāte na yuktā | kriyā hi bhāvaniṣpādikā | bhāvaścenniṣpannaḥ, kimasya kriyayā?

jātasya janma punareva ca naiva yuktam |

ityādinā ca madhyamakāvatāre pratipāditametat | ajāte'pi na yuktā,
kartrā vinā janiriyaṃ na ca yuktarūpā |

ityādivacanāt | jāyamāne'pi bhāve kriyā na saṃbhavati, jātājātavyatirekeṇa jāyamānābhāvāt | yathoktam-
jāyamānārthajātatvājjāyamāno na jāyate |
atha vā jāyamānatvaṃ sarvasyaiva prasajyate ||iti |

yataścaivaṃ triṣu kāleṣu janikriyāyā asaṃbhavaḥ, tasmānnāsti sā | ata evāha-kriyā na pratyayavatī iti |

viśeṣaṇaṃ nāsti vinā viśeṣam |

ityādinā pratipāditametanmadhyamakāvatāre | na hi vandhyāputro gomānityucyate ||
yadyevam, apratyayavatī tarhi bhaviṣyatīti, etadapyayuktamityāha-
nāpratyayavatī kriyā |

yadā pratyayavatī nāsti, tadā kathamapratyayavatī nirhetukā syāt? na hi tantumayaḥ paṭo na yukta iti vīraṇamayo'bhyupagamyate | tasmātkriyā na bhāvajanikā ||

atrāha-yadyevaṃ kriyāyā asaṃbhavaḥ, pratyayāstarhi janakā bhaviṣyanti bhāvānāmiti | ucyate-

pratyayā nākriyāvantaḥ

yadā kriyā nāsti, tadā kriyārahitā akriyāvanto nirhetukāḥ pratyayāḥ kathaṃ janakāḥ? atha kriyāvanta eva janakā iti, ucyate -

kriyāvantaśca santyuta ||6||

neti prakṛtenābhisaṃbandhaḥ | utaśabdo'vadhāraṇe | tatra kriyāyā abhāva uktaḥ, kathaṃ kriyāvattvaṃ pratyayānāmiti? yathā ca vijñānajanikriyoktā, evaṃ parikriyādayo'pi bhāvā uktā veditavyā iti nāsti kriyāto'pi samutpattirbhāvānāmiti bhavatyutpādābhidhānamarthaśūnyam ||6||

atrāha- kiṃ na etena kriyāvantaḥ pratyayā ityādivicāreṇa? yasmāccakṣurādīn pratītya pratyayān vijñānādayo bhāvā jāyante, tasmāccakṣurādīnāṃ pratyayatvaṃ tebhyaścotpādo vijñānādīnāmiti | etadapyayuktamityāha -

utpadyate pratītyemānitīme pratyayāḥ kila |
yāvannotpadyata ime tāvannāpratyayāḥ katham ||7||

yadi cakṣurādīn pratyayān pratītya vijñānamutpadyate iti asya ime pratyayā ucyante , nanu yāvattadvijñānākhyaṃ kāryaṃ notpadyate tāvadime cakṣurādayaḥ kathaṃ nāpratyayāḥ? apratyayā evetyabhiprāyaḥ na cāpratyayebhya utpattiḥ sikatābhya iva tailasya |

atha matam-pūrvamapratyayāḥ santaḥ kiṃcidanyaṃ pratyayamapekṣya pratyayatvaṃ pratipadyanta iti, etadapyayuktam | yat tat pratyayāntaramapratyayasya tasya pratyayatvena kalpyate, tadapi pratyayatve sati asya pratyayo bhavati | tatrāpyeṣaiva cintaneti na yuktametat ||7||

kiṃ ca | iha ime cakṣurādayo vijñānasya pratyayāḥ kalpyamānāḥ sato vā asya kalpyeran, asato vā? sarvathā ca na yujyate ityāha-

naivāsato naiva sataḥ pratyayo'rthasya yujyate |
kasmādityāha-
asataḥ pratyayaḥ kasya sataśca pratyayena kim ||8||

asato hyarthasya avidyamānasya kathaṃ pratyayaḥ syāt? bhaviṣyatā vyapadeśo bhaviṣyatīti cet, naivam-

bhaviṣyatā cedvayapadeśa iṣṭaḥ
śaktiṃ vinā nāsti hi bhāvitāsya |

ityādinoktadoṣatvāt | sato'pi vidyamānasya labdhajanmano niṣphalaiva pratyayakalpanā ||
evaṃ samastānāṃ pratyayānāṃ kāryotpādanāsāmarthyena apratyayatvamudbhāvya ataḥ paraṃ vyastānāmapratyayatvaṃ pratipādyate ||

atrāha-yadyapyevaṃ pratyayānāmasaṃbhavaḥ, tathāpi astyeva lakṣaṇopadeśātpratyayaprasiddhiḥ | tatra nirvartako heturiti lakṣaṇamucyate hetupratyayasya | na cāvidyamānasya lakṣaṇopadeśo yukto bandhyāsutasyeveti | ucyate | syāddhetupratyayo yadi tasya lakṣaṇaṃ syāt | yasmāt -

na sannāsanna sadasan dharmo nirvartate yadā |
kathaṃ nirvartako heturevaṃ sati hi yujyate ||9||

tatra nirvartaka utpādakaḥ | yadi nirvartyo dharmo nirvarteta, tamutpādako heturutpādayet | na tu nirvartate, sadasadubhayarūpasya nirvartyasyābhāvāt | tatra sanna nirvartate vidyamānatvāt | asannapi, avidyamānatvāt | sadasannapi, parasparaviruddhasyaikārthasyābhāvāt, ubhayapakṣābhihitadoṣatvācca | yata evaṃ kāryasyotpattirnāsti, hetupratyayo'pyato nāsti | tataśca yaduktaṃ lakṣaṇasaṃbhavādvidyate hetupratyaya iti, tadevaṃ sati na yujyate ||9||

idānīmālambanapratyayaniṣedhārthamāha-

anālambana evāyaṃ san dharma upadiśyate |
athānālambane dharme kuta ālambanaṃ punaḥ ||10||

iha sālambanadharmāḥ katame? sarvacittacaittā ityāgamāt | cittacaittā yenālambanenotpadyante yathāyogaṃ rūpādinā, sa teṣāmālambanapratyayaḥ | ayaṃ ca vidyamānānāṃ vā parikalpyeta avidyamānānāṃ vā | tatra vidyamānānāṃ nārthastadālambanapratyayena | dharmasya hi utpattyarthamālambanaṃ parikalpyate, sa cālambanātpūrvaṃ vidyamāna eveti | athaivamanālambane dharme svātmanā prasiddhe kimasya ālambanayogena parikalpitena, ityanālambana evāyaṃ san vidyamāno dharmaḥ cittādikaḥ kevalaṃ sālambana ityucyate bhavadbhiḥ svamanīṣikayā, na tvasya ālambanena kaścitsaṃbandho'sti | athāvidyamānasyālambanaṃ parikalpyate, tadapi na yuktam, anālambana evāyamityādi | avidyamānasya hi nāsti ālambanena yogaḥ ||

anālambana evāyaṃ san dharma upadiśyate |
bhavadbhiḥ sālambana iti vākyaśeṣaḥ |
athānālambane dharme kuta ālambanaṃ punaḥ ||

atha śabdaḥ praśne | kuta iti hetau | tenāyamarthaḥ- athaivamanālambane dharme'sati avidyamāne bhūyaḥ kuta ālambanam? ālambanakābhāvādālambanasyāpyabhāva ityabhiprāyaḥ | kathaṃ tarhi sālambanāścittacaittāḥ? sāṃvṛtametallakṣaṇaṃ na pāramārthikamityadoṣaḥ ||10||

idānīṃ samanantarapratyayaniṣedhārthamāha-
anutpanneṣu dharmeṣu nirodho nopapadyate |
nānantaramato yuktaṃ niruddhe pratyayaśca kaḥ ||11||

tatra paścime ślokasyārdhe pādavyatyayo draṣṭavyaḥ, caśabdaśca bhinnakramo niruddhe ceti | tenaivaṃ pāṭhaḥ- niruddhe ca pratyayaḥ kaḥ? nānantaramato yuktam iti | ślokabandhārthaṃ tvevamuktam ||

tatra kāraṇasyānantaro nirodhaḥ kāryasyotpādapratyayaḥ samanantarapratyayalakṣaṇam | atra vicāryate- anutpanneṣu dharmeṣu kāryabhūteṣvaṅkurādiṣu nirodho nopapadyate kāraṇasya bījādeḥ | yadaitadevam, tadā kāraṇasya nirodhābhāvādaṅkurasya kaḥ samanantarapratyayaḥ? athānutpanne'pi kārye bījanirodha iṣyate, evaṃ sati niruddha bīje abhāvībhūte aṅkurasya kaḥ pratyayaḥ? ko vā bījanirodhasya pratyaya iti | ubhayametadahetukamityāha-niruddhe ca kaḥ pratyaya iti | caśabdo'nutpannaśabdāpekṣaḥ | tena anutpanne cāṅkure bījādīnāṃ nirodhe iṣyamāṇe'pyubhayametadahetukamapadyata iti nānantaramato yuktam | atha vā | na svato nāpi parata ityādinā utpādo niṣiddhaḥ, tamabhisaṃdhāyāha-

anutpanneṣu dharmeṣu nirodho nopapadyate |

nānantaramato yuktam iti |
api ca |
niruddhe pratyayaśca kaḥ ||

ityatra pūrvakameva vyākhyānam ||11||

idānīmadhipatipratyayasvarūpaniṣedhārthamāha-bījādīnāṃ
bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ |
satīdamasmin bhavatītyetannaivopapadyate ||12||

iha yasmin sati yadbhavati, tattasya ādhipateyamityadhipatipratyayalakṣaṇam | bhāvānāṃ ca pratītyasamutpannatvāt svabhāvābhāve kutastada yadasminniti kāraṇatvena vyapadiśyate, kutastad yadidamiti kāryatvena? tasmānnāsti lakṣaṇato'pi pratyayasiddhiḥ ||12||

atrāha - tantvādibhyaḥ paṭādikamupalabhya paṭādestantvādayaḥ pratyayā iti | ucyate paṭādiphalapravṛttireva svarūpato nāsti, kutaḥ pratyayānāṃ pratyayatvaṃ setsyati? yathā ca paṭādiphala pravṛttirasatī, tathā pratipādayannāha -

na ca vyastasamasteṣu pratyayeṣvasti tatphalam |
pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat ||13||

tatra vyasteṣu tantuturīvematasaraśalākādiṣu pratyayeṣu paṭo nāsti, tatrānupalabhyamānatvāt kāraṇabahutvācca kāryabahutvaprasaṅgāt | samuditeṣvapi tantvādiṣu nāsti paṭaḥ, pratyekamavayaveṣvavidya mānatvāt, ekasya kāryasya khaṇḍaśa utpattiprasaṅgāt | tasmātphalābhāvānna santi pratyayāḥ svabhāvata iti ||13||

athāsadapi tattebhyaḥ pratyayebhyaḥ pravartate |

ityabhiprāyaḥ syāt -

apratyayebhyo'pi kasmātphalaṃ nābhipravartate ||14||

apratyayeṣvapi nāsti phalamiti | apratyayebhyo'pi vīraṇādibhyaḥ kasmānnābhipravartate paṭa iti nāsti phalapravṛttiḥ svarūpataḥ ||14||

atrāha - yadi anyat phalaṃ syādanye ca pratyayāḥ, tadā kiṃ pratyayeṣu phalamasti nāstīti cintā syāt | nāsti tu vyatiriktaṃ phalam, kiṃ tarhi pratyayamayameveti? ucyate -

phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ |
phalamasvamayebhyo yattatpratyayamayaṃ katham ||15||

yadi pratyayamayaṃ pratyayavikāraḥ phalamiti vyavasthāpyate, tadayuktam | yasmātte'pi pratyayā asvayaṃmayā apratyayasvabhāvā ityarthaḥ | tantumayo hi paṭa ityucyate | syāt paṭo yadi tantava eva svabhāvasiddhāḥ syuḥ | te hi aṃśumayā aṃśuvikārā na svabhāvasiddhāḥ | tataśca tebhyo'svayaṃmayebhyo'svabhāvebhyo yatphalaṃ paṭākhyam, tatkathaṃ tantumayaṃ bhaviṣyati? yathoktam -

paṭaḥ kāraṇataḥ siddhaḥ siddhaṃ kāraṇamanyataḥ |
siddhiryasya svato nāsto tadanyajjanayetkatham ||iti ||15||

tasmānna pratyayamayaṃ
phalaṃ saṃvidyate | apratyayamayaṃ tarhi astu-
nāpratyayamayaṃ phalam |
saṃvidyate
iti tantumayo yadā paṭo nāsti, tadā kathaṃ vīraṇamayaḥ syā?

atrāha- mā bhūtphalam, pratyayāpratyayaniyamastu vidyate | tathā ca bhavān bravīti -yadi asat phalaṃ pratyayebhyaḥ pravartate, apratyayebhyo'pi kasmānnābhipravartate iti | na cāsati phale paṭakaṭākhye tantuvīraṇānāṃ pratyayānāṃ pratyayatvaṃ yuktam, ataḥ phalamapyastīti | ucyate | syātphalaṃ yadi pratyayāpratyayā eva syuḥ | sati hi phale ime'sya pratyayā ime'pratyayā iti syāt | tacca vicāryamāṇaṃ nāstīti-

phalābhāvātpratyayāpratyayāḥ kutaḥ ||16||

pratyayāśca apratyayāśceti samāsaḥ || tasmānnāsti bhāvānāṃ svabhāvataḥ samutpattiriti | yathoktamāryaratnākarasūtre-

śūnyavidya na hi vidyate kkaci
antarīkṣi śakunasya vā padam |
yo na vidyati sabhāvataḥ kkaci
so na jātu parahetu bheṣyati ||
yasya naiva hi sabhāvu labhyati
so'svabhāvu parapaccayaḥ katham |
asvabhāvu paru kiṃ janīṣyati
eṣa hetu sugatena deśitaḥ ||
sarva dharma acalā dṛḍhaṃ sthitā
nirvikāra nirupadravāḥ śivāḥ |
antarīkṣapathatulya'jānakā
tatra muhyati jagaṃ ajānakam ||

śailaparvata yathā akampiyā
evaṃ dharma avikampiyāḥ sadā |
no cyavati na pi copapadyayu
evaṃ dharmata jinena deśitā ||ityādi |

tathā-
yo na pi jāyati nā cupapadyī
no cyavate na pi jīryati dharmaḥ |
taṃ jinu deśayatī narasiṃhaḥ
tatra niveśayi sattvaśatāni |
yasya sabhāvu na vidyati kaści
no parabhāvatu kenaci labdhaḥ |
nāntarato na pi bāhirato vā
labhyati tatra niveśayi nāthaḥ ||

śānta gatī kathitā sugatena
no ca gati upalabhyati kāci |
tatra ca voharasī gatimukto
muktaku mocayamī bahusattvān ||iti vistaraḥ || 16||

ityācāryacandrakīrtipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau
pratyayaparīkṣā nāma prathamaṃ prakaraṇam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project