Digital Sanskrit Buddhist Canon

Mahāyānaviṃśikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version महायानविंशिका
mahāyānaviṃśikā



na jñānācchūnyatā nāma kācidanyā hi vidyate|

viviktāvyatirekitvaṃ vivekasya yato matam|| 1



dvayaśūnyam hi vijñānam anyathā na prasajyate|

dvayāsattvān nivṛttasya dvayātmatvaprasangataḥ||2



tacchurutatathatārūpo bhagavān eva bhaṇyate|

vedyavedakasadbhāvavikalpādyasamāśrayaḥ||3



cittamātraṃ nirābhāsaṃ vihāro buddhabhūstathā|

etaddhi bhāṣitaṃ buddhairbhāsante bhāṣayanti ca||4



cittaṃ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī|

dve bhūmayo vihāro 'tra 'śeṣā bhūmirmamātmikā||5



deśyante bhūmayaḥ sapta buddhaiścittavaśaṃ gatāḥ|

kāyavākcittadauṣṭhulyaṃ saptamyāṃ na pravartate||6



aṣṭamyāṃ āśrayastasya svapno 'pyasukhasaṃbhavaḥ|

- - - - - - - - - - - - - - - - - - - ------------------ ||7



1. avācyo vācakairdharmaḥ kṛpayā yena deśitaḥ|

namo 'cintyaprabhavāya buddhāyāsaṅgabuddhaye||8



2. svabhāvena na cotpannā nirvṛtāśca na tattvataḥ|

yathākāśaṃ tathā buddhāḥ sattvāścaivaikalakṣaṇāḥ||9



3. pārāvāraṃ na cotpannāḥ svabhāvena pratityajāḥ|

te 'pi śūnyā hi saṃskārāḥ sarvajñajñānagocarāḥ||10



4. sarvabhāvāḥ svabhāvena pratibimbasamā matāḥ|

śuddhāḥ śivasvabhāvāśca advayāstathatāsamāḥ||11



5. asatyātmani cātmatvaṃ kalpayitvā pṛthagjanāḥ|

sukhaduḥkham abhijñāśca sarvam eṣāṃ ca tattvataḥ||12



6. ṣaḍgatiryaśca saṃsāraḥ svargaśca paramaṃ sukham|

narake ca mahadduḥkhaṃ jarāvyādhirapī yatām||13



7. abhūtāṃ kalpanāṃ kṛtvā pacyante narakādiṣu|

svadoṣenaiva dahyante veṇavo vahninā yathā||14



8. yathā māyā tathā sattvā viṣayān paribhuñjate||

māyāmayīṃ gatiṃ yānti pratītyotpādarūpiṇīm||15



9. yathā citrakaro rūpaṃ yakṣasyātibhayaṅkaraṃ|

bibheti svayam ālikhya saṃsāre 'py abudhastathā||16



10. yathā paṅkaṃ svayaṃ kṛtvā kaścit patati bāliśaḥ|

tathāsatkalpanāpaṅke magnāḥ sattvā duruttare||17



11. abhāvaṃ bhavato dṛṣṭvā duḥkhāṃ vindati vedanām|

śaṅkāviṣeṇa bādhante viṣayā vitathāstathā||18



12. tāṃscaivāśaraṇān dṛṣṭvā karuṇādhīramānasāḥ|

niyojayanti saṃbodhau sattvān buddhā hitaṃkarāḥ||19



13. te 'pi saṃbhṛtasaṃbhārāḥ prāpya jñānam anuttaram|

kalpanājālanirmuktā buddhā syurlokabandhavaḥ||20



14. yato 'jātam anutpannaṃ samyak sattvārthadarśinaḥ|

tataḥ śūnyaṃ jagad dṛṣṭvā ādimadhyāntavarjitam||21



15. tena paśyanti saṃsāraṃ nirvāṇaṃ ca na cātmanaḥ|

nirlepaṃ nirvikāraṃ ca ādimadhyāntabhāsvaram||22



16. svapnānubhūtaviṣayaṃ pratibuddho na paśyati|

mohanidrāvibuddhaśca saṃsāraṃ naiva paśyati||23



17. māyāṃ vidhāya māyavī upasaṃharate yadā|

tadā na vidyate kiṃcid dharmāṇāṃ sā hi dharmatā||24



18. cittamātram idaṃ sarvaṃ māyākāravad utthitam|

tataḥ śubhāśubhaṃ karma tato janma śubhāśubham||25



19. kalpayanti yathā lokaṃ notpannāśca svayaṃ janāḥ|

utpādo hi vikalpo 'yaṃ artho bāhyo na vidyate||26



20. asvabhāveṣu bhāveṣu nityātmasukhasaṃjñinaḥ|

bhavārṇave bhramantyasmin bālā mohatamovṛtāḥ||27



kalpanājalapūrṇasya saṃsārasumahodadheḥ|

anākramya mahāyānaṃ ko vā pāraṃ tariṣyati||28



mahāyānaviṃśikā kṛtirāryanāgārjunapādānāṃ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project