Digital Sanskrit Buddhist Canon

Madhyamārthasaṃgrahaḥ

Technical Details
madhyamārthasaṃgrahaḥ
|ṃamo bhagavate śrīsamantabhadrāya ||

ye hi jinā viditānutpādatve'pi vyavahāramukhapūrṇakaruṇayā saṃsṛtisahasre sukhena lokarakṣaṇāyeha pratipannā api nirmalamatayastānahaṃ sadā praṇamāmi ||

yathārtha satyadvitayaṃ pratibodhayituṃ punaḥ |
prārabhyate mayā hīyaṃ buddhānāṃ dharmadeśanā || 1||

paramārthaḥ saṃvṛtiśca satyadvayaṃ samāsataḥ |
paramārtho niṣprapañcaḥ kartavyo dvividhaḥ sa ca || 2||

paryāyaparamārthaścāparyāyaparmārthakaḥ |
sa ca syātprathamo dvedhā jātiparyāyavastu ca || 3 ||

paramārtho janmarodhaḥ parārtho ruddhajanmakaḥ |
bhūrodhādicatuṣkoṭirdṛśyabhāvo'khilo'pi ca ||4||

catuṣpratyayajātayaḥ saḥ sarvaprapañcavarjitaḥ |
sa tu paryāyarahito vijñeyaḥ paramārthataḥ || 5||

satkoṭiścāpyasatkoṭirdvayasarvavivarjitaḥ |
etādṛk paramārtho hi yathābhāse tu saṃvṛtiḥ || 6 ||

dvividhā sāpi vijñeyā mithyābhūtā ca saṃvṛtiḥ |
tathyā hi saṃvṛtiśceti vastvarthakaraṇakṣayam || 7||

tathyasaṃvṛtirupaṃ hi dṛśyamarthakriyā 'kṣamam |
mithyābhūtā saṃvṛtiḥ syādvijñeyā dvividhā ca sā ||8 ||

sa kalpākalpayugmena sakalpā'higraho guṇe |
śaśidvayagraho'kalpā............................... ||9||

tena satyaṃ dvidhā sarva sāmastyena tu dṛśyate |
upādāya tadarthaṃ hi sarvā prāpnoti sampadam ||10 ||

evaṃ nāma mayā prokto madhyamasyārthasaṃgrahaḥ |
kalyāṇo yaḥ sa sattvasya sādhayatvāśu cintitam || 11 ||

ityācāryabhavyavivekakṛto madhyamārthasaṃgrahaḥ samāptaḥ ||
lotsavaśīlarājena parivartya śodhayitvā nirṇītaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project