Digital Sanskrit Buddhist Canon

Pañcamaścittotpādaḥ

Technical Details
pañcamaścittotpādaḥ



samprati pañcamacittotpādādhikāraḥ-



sa durjayābhūmigato mahātmā

kṣamo na jetuṃ hyapi sarvamāraiḥ |



pañcamabodhisattvabhūmau sthito bodhisattvastu sarvalokadhātusthitairdevaputra-mārairapi jetuṃ na kṣamaḥ tatpareṣāṃ mārakiṅkarādīnāṃ kaḥ punarvādaḥ? ata eva asyā bhūmernāma sudurjayeti | bodhisattvastu-



dhyāne viśiṣṭe sumateśca satya-

sūkṣmasvabhāvādhigame'tidakṣaḥ ||1||



jñātavyaḥ | tatra daśapāramitāsu dhyānapāramitaiva ativiśiṣṭā bhavati | sumatīti āryāḥ | teṣāṃ satyāni sumatisatyāni āryasatyānītyarthaḥ | svabhāvastu svarūpam | sūkṣmajñānādhigatasvabhāvastu sūkṣmasvabhāvaḥ, bhadramatisatyānāṃ sūkṣma-svarūpasya jñāne'tidakṣo bhavati | caturāryasatyāni tu duḥkha-samudaya-nirodha-mārgāḥ | bhagavatā satyaṃ tu dvayameva diṣṭamiti tadyathā-saṃvṛtisatyaṃ paramārthasatyañca | yathā-pitāputrasamāgamasūtre-



satya ime duvi lokavidūnāṃ diṣṭa svayaṃ aśruṇitva pareṣām |

saṃvṛti yā ca tathā paramārtho satyu na sidhyati kiṃ ca tṛtīyu ||

ityuktam | madhyamakaśāstre'pi-



dve satye samupāśritya buddhānāṃ dharmadeśanā |

lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ ||

ityuktam | ataḥ kvasatyadvayātiriktāni anyāni caturāryasatyāni santīti cet-āravyāyate- yadyapi evam, tathāpi heyopādeyayoḥ pṛthak pṛthak hetuphala-bhāvadeśanārthaṃm atra caturāryasatyāni uktāni | tatra heyapakṣastu saṃkleśaḥ | tatphalaṃ ca duḥkhasatyam | hetuśca samudayasatyam | upādeyapakṣastu vyavadānam, tasya phalaṃ nirodhasatyam | tatprāptiheturmārgasatyam | tatra duḥkha-samudayamārgasatyānāṃ saṃvṛti-satye'ntarbhāvaḥ | nirodhasatyaṃ paramārthasatyasvarūpam | tathā'paraṃ satyaṃ yat kiṃcit syāt tasyāpi yathāyogaṃ satyadvaye'ntarbhāva eva niśceyaḥ | kiṃ catuḥsatyāti-riktamaparamapi satyamastīti cet? ākhyātam | yathā- bodhisattvapañcamabhūmau - "idaṃ duḥkhamārya-satyamiti yathābhūtaṃ prajānāti | ayaṃ duḥkhasamudaya āryasatyamiti yathābhūtaṃ prajānāti | ayaṃ duḥkhanirodha āryasatyamiti yathābhūtaṃ prajānāti | iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti | sa saṃvṛtisatyakuśalaśca bhavati | paramārtha-satyakuśalaśca bhavati | lakṣaṇasatyakuśalaśca bhavati | vibhāgasatyakuśalaśca bhavati | nistīraṇasatyakuśalaśca bhavati | vastusatyakuśalaśca bhavati | prabhavasatyakuśalaśca bhavati | kṣayānutpādasatyakuśalaśca bhavati | mārgajñānāvatārasatyakuśalaśca bhavati | sarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā yāvattathāgatajñāna-samudaya-satyakuśalaśca bhavati | sa parasattvānāṃ yathāśayasaṃtoṣaṇātsaṃvṛtisatyaṃ prajānāti | ekanaya-samavasaraṇātparamārthasatyaṃ prajānāti | svasāmānyalakṣaṇānubodhāllakṣaṇasatyaṃ prajānāti | dharmavibhāgavyavasthānānubodhādvibhāgasatyaṃ prajānāti | skandhadhātvāyatana-vyavasthā-nānubodhānnistīraṇasatyaṃ prajānāti | cittaśarīraprapīḍano-panipātitatvādvastusatyam, gatisaṃdhisaṃbandhanatvātprabhavasatyam, sarvajvaraparidāhātyantopaśamātkṣayānutpādasatyam, [advayānutpādasatyam,] advayābhinirhārānmārgajñānāvatārasatyam, sarvākārābhisaṃbodhaḥ sarvabodhisattvabhūmikramānusaṃdhiniṣpādanatayā-yāvattathāgatajñānasamudayasatyaṃ prajānāti | " ityuktavat |



iti madhyamakāvatārabhāṣye sudurjayākhyaḥ pañcamaścittotpādaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project