Digital Sanskrit Buddhist Canon

Caturthaścittotpādaḥ

Technical Details
caturthaścittotpādaḥ



samprati dāna-śīla-kṣānti-pāramitābhyo vīryapāramitāyā atirekadeśanā-dvāreṇa caturthacittotpādamadhikṛtya ākhyāyate-



guṇā aśeṣā anugamya vīryaṃ

dvayostu heturmatipuṇyarāśyoḥ |

yato bhavet projjvalameva vīryam

arciṣmatī bhūḥ khalu sā caturthī ||1||



kuśalakarmānutsāhamaye tu sarvathā dānādāpravṛtteḥ sarvaguṇotpādo'saṃbhavaḥ | pūrvoktaguṇasañcayasamutsuke tu prāptāprāptayorvṛddhiprāptisaṃbhavād yasya kasyacid guṇasya hetustu vīryameva asti | sambhāradvayahetustu pūrvata ākhyātaḥ | tad vīryaṃ svaguṇapariśuddhidvārā yasyāṃ bhūmāvadhijvalati sā tu caturthī bodhisatvabhūmiḥ arciṣmatīti syāt | api ca, kasya hetorarciṣmatīti ākhyāyate-nāmāvatāra-hetudeśanārtham-



sambodhipakṣasya vibhāvanāto

jāto'vabhāsaḥ sugatasya putre |

tāmraprabhāyā adhikaṃ vibhāti



ityuktam | evam asyāṃ bhūmau bodhisattve saptatriṃśad bodhipākṣikadharmabhāvanena pūrvākhyātatāmraprabhāyā viśiṣṭo'vabhāsa upapadyate | tasmāt samyagjñānāgni-prabhopapādena sā bodhisattvabhūmirarciṣmatītyākhyāyate | saptatriṃśad bodhipākṣikā dharmastu evam-catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni āryāṣṭāṅgamārgaścetyuktāḥ | tatra catvāri smṛtyupasthānāni-"jinaputrā, bodhisattvo'syāmarciṣmatyāṃ bodhisattvabhūmau pratiṣṭhito'dhyātmaṃ kāye kāyānudarśī viharati, ātāpī saṃprajānan smṛtimān vinīya loko'bhidhyādaurmanasye | bahirdhā kāye (kāyānudarśī viharati, ātāpī saṃprajānan smṛtimān vinīya loke'bhidhyādaurmanasye) adhyātmaṃ bahirdhā kāye | evamevādhyātmaṃ vedanāsu bahirdhā vedanāsu adhyātmaṃ bahirdhā vedanāsu | evamadhyātmaṃ citte bahirdhā citte'dhyātmaṃ bahirdhā citte | adhyātmaṃ dharmeṣu dharmānudarśī (viharati ātāpī saṃprajānan smṛtimān ) bahirdhā dharmeṣu dharmānudarśī ... evamadhyātmaṃ bahirdhā dharmeṣu... | " iti vistṛtanirdeśavat |



catvāri samyakprahāṇāni yathā- "so'nutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya cchandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragṛhṇāti samyak-praṇidadhāti | utpannānāṃ pāpakānāma-kuśalānāṃ dharmāṇāṃ prahāṇāya[itipūrvavat ] | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya [itipūrvavat] | utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye'saṃpramoṣāya vaipulyāya bhūyobhāvāya (bhāvanāya) paripūraye [cchandaṃ janayati, vyāyacchate-tu pūrvavat] | "



catvāro ṛddhipādāḥ " chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniścitaṃ virāganiścitaṃ nirodhaniścitaṃ vyavasargapariṇataṃ [tadvat] vīrya [samādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ ] bhāvayati citta [samādhi-prahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ] bhāvayati mīmāṃsā [samādhiprahāṇasaṃskāra-samanvāgataṃ ṛddhipādaṃ ] bhāvayatītyādi pūrvavat | "



pañcendriyāṇi tadyathā-"sa śraddhendriyaṃ bhāvayati [iti tadvat] vivekaniścitaṃ...vīryendriyaṃ....smṛtīndriyaṃ....samādhīndriyaṃ...prajñendriyaṃ...sa | "bhāvayati virāganiścitaṃ ityādi | pañcabalāni tu tānyevāsapakṣaparājitāni pūrvavat |



sapta bodhyaṅgāni- tadyathā-" (sa) smṛti-saṃbodhyaṅgaṃ bhāvayati, [ityādi] dharmapravicaya [bodhyaṅgaṃ ] vīrya [saṃbodhyaṅgaṃ] prīti [saṃbodhyaṅgaṃ ] prastrabdhi-[saṃbodhyaṅgaṃ] samādhi [saṃbodhyaṅgaṃ] upekṣā [saṃbodhyaṅgaṃ bhāvayati ityādi pūrvavat ] | "



āryāṣṭāṅgamārgastu yathā-" samyakdṛṣṭiṃ bhāvayati [virāganiścitaṃ nirodha- niścitaṃ vyavasargapariṇataṃ] samyaksaṅkalpaṃ [api pūrvavat] samyagvācaṃ........ samyakkarmāntaṃ......samyagājīvaṃ......samyagvyāyāmaṃ.....samyaksmṛtiṃ...samyaksamādhiṃ | " [bhāvayati ityādi pūrvavat | ] asyāṃ bhūmau na kevalaṃ bodhipākṣikabhāvanotpādo'pitu-



saṃkṣīyate cātmadṛśo'nuṣaṅgaḥ ||2||



asyāṃ bhūmau tasya ātmadṛṣṭikṣayo'pi bhavati-tathā-"jinaputrā, bodhisattvasya asyāmarciṣmatyāṃ bodhisattvabhūmau sthitasya yānīmāni satkāyadṛṣṭi-pūrvaṅgamāni ātmasattvajīvapoṣa (puruṣa) pudalaskandhadhātvāyatanābhiniveśa-samucchritāni unmarjjitāni nimajjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma | " ityuktam |



iti madhyamakāvatārabhāṣye'rciṣmatī nāma caturthaścittotpādaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project