Digital Sanskrit Buddhist Canon

Tṛtīyaścittotpādaḥ

Technical Details
tṛtīyaścittotpādaḥ



samprati tṛtīyacittotpādam adhikṛtyottacyate-



aśeṣajñeyendhanadāhakāgni-

prabhodbhavād bhūmiriyaṃ tṛtīyā |

prabhākarī ................



prabhākarīti tu tṛtīyabodhisattvabhūmināma | punariyaṃ kasmāt prabhākarīti ced anvarthameva | tatsamaye aśeṣajñeyendhanadāhakajñānāgneḥ śāntyātmakaprabhodbhavād bhūmiriyaṃ prabhākarītyucyate | tṛtīyacittotpādasya



............... taṃ sugatasya putraṃ

tadā ravistāmra ivāvibhāti ||1||



yathā sūryaudayāvasthāyāḥ pūrvaṃ tāmra iva avabhāsate tathā bodhisattve'pi tatra jñānam ābhāsate | tādṛgjñānābhāsaprāptasya tasya bodhisattvasya kṣāntipāramitā-viśeṣatādeśanārthamuktam-



akopapātrasya hi tasya kāyāt

sahāsthimāṃsaṃ yadi ko'pi kṛntāt |

palaṃ palaṃ dīrghanikṛntane'pi

nikṛntake kṣāntiratīva tasya ||2||



bodhisattvaḥ paracittānurakṣaṇārthatvāt tādṛgjñānavatvācca yena paradveṣacittādhāratva-trikālanirarthakatvaṃ saṃdehāspadatvañca na syuḥ tādṛksvabhāvakāyavāk- cittāvatārasākṣī nāsti | akopapātrasya yadi ko'pi viśeṣaṇam | yadi tādṛkprāṇinā tasya bodhisattvasya kāyato sāsthimāṃsaṃ pratipalaṃ viramya viramya ciraṃ nikṛntite'pi tādṛkkṛntakāya na kevalaṃ cittavyāroṣo na bhavati apitu, tadakuśalakarmapratyayaṃ narakaduḥkhādiviśeṣam avalambya bodhisattve'tiviśiṣṭā kṣāntireva jāyate | api ca-



yataḥ sa dharmān pratibimbarūpān

nirātmadṛk paśyati bodhisattvaḥ |

tataḥ kathaṃ kena kimasti chinnaṃ

kadāpi vā kṣāntimupeti cāso ||3||



tadakuśalakarmapratyayaṃ narakādiduḥkhaviśeṣam avalambya na kevalaṃ viśeṣeṇa kṣānto'pitu yataḥ sa sarvadharmān api pratibimbavat paśyan ātmātmīyasaṃjñānivṛttaḥ tasmād api kṣāntatara eva | api śabdastu kṣāntihetusaṃgrahārtham | kṣāntiriyaṃ na kevalaṃ bodhisattvānurūpo dharmo'pitu taditarasakalaguṇarakṣāhetubhūtatvād akṣāntavat krodhavyāvṛttirapi yuktā vyākhyātā-



prakupyate yadyapakāriṇe'tra

kimatra kopo vinivartitaḥ syāt |

ato'tra kopo hi nirarthako'smin

paratra loke'pi viruddha eva ||4||



samprati dattaroṣāvasaro'yaṃ parasmai apakāriṇe krudhyati cet tadānīntanā-pakārāvinivṛtteḥ, tadālambanaḥ pratikopo nirarthaka eva, kṛtakāryatvāt | asmai kopo na kevalaṃ vartamāne niṣprayojanaḥ, apitu paraloko'pi viruddho bhavati, krodhotpāde sati amanāpaparipākākṣepaḥ | yo duścaritakarmaphalaviśeṣopabhogavān mohāt pareṇāhaṃ prapīḍita iti parikalpayan apakāriṇe krodhamutpādayan pratyapakāreṇa tatpīḍanaṃ parājetukāmaścāsau | tasyāpi vyāvartanārthamāha-



purākṛtasyākuśalasya karma-

phalaṃ tu yo naṣṭatayā vivakṣuḥ |

parāhitakrodhata eva duḥkhaṃ

kathaṃ hi tadbījatayopanītam ||5||



yat śastradhārapātena tatkāye sādhiṣṭhamapakāraduḥkhaṃ śatruṇopasādhitam, tadantyaphalabhūtaṃ pūrvakṛtaprāṇātipātakarmaṇaḥ prāṇināṃ narakatiryagyoni-yamalokādi paripākaphalaṃ ghoram anubhūyamānaṃ niṣyandaphalaṃ yaccāvaśiṣṭakleśāśeṣāpriyaphala-nivartanahetuḥ | tatkathaṃ punaḥ rvipariṇāmyaiva, auṣadhasya antimamātrāyā ābhyantare-vyādhipratīkārahetutvād vyāroṣa-parāpakārābhyām atītāmanāpaphalādapi ati-viśiṣṭāpakāraphalasambhāvanāhetutvena ānīyate? atastad vaidyasya vyādhicikitsā-hetubhūtatīkṣṇaśalyakarmakriyāvat phaladuḥkhotpādahetoratikṣāntiryuktā | akṣāntistu na kevalam amanāpaparipākātikṣepaheturapitu dīrghasaṃgṛhītapuṇyasambhārakṣayaheturapyastīti deśanārthamuktam-



dānena śīlena samudgataṃ yat

puṇyaṃ citaṃ kalpaśatena naśyet |

kṣaṇena kopājjinaputrakeṣu

tasmān na kopādaparaṃ hi pāpam ||6||



yadi bodhisattvo mahātmā saḥ pudgale viśiṣṭe'viśiṣṭe vā'pi kleśābhyāsavaśapraveśatvād bodhicittotpānneṣu satyabhūtam asatyabhūtaśca doṣam adhikaṃ prajñāpya kṣaṇamātramapi krodhacittotpāde'pi tanmātreṇaiva pūrvoktadānaśīlapāramitābhyāsotpannaśatakalpasaṃcitapuṇyasaṃbhāro naśyati, abodhisattvena bodhisattvebhya utpādite tu punaḥ kiṃ vaktavyam? tasmāt mahāsāgarajalapramāṇaṃ karṣagaṇanayā niścetumaśakyaṃ tathā tatra paripākasīmā niścetumaśakyaḥ | ata evaṃ sati amanāpaphalākṣepaṃ puṇyakṣayakarañca pāpam akṣānteḥ param aparaṃ nāsti | "mañjuśrīḥ, krodhaḥ krodha iti śatakalpasaṃbhṛtapuṇyopakṣayakaraḥ, tasmāt krodhaḥ krodha ityākhyātaḥ | " punaśca akṣāntāḥ parāpakārāsamarthāstu ātmānameva nāśayanti, samarthā niṣkaruṇāśca svaparanāśakāḥ | anena tu janmata eva-



kudarśano'sajjananīyamāno

nayānayajñānavivekahīnaḥ |



parasmin kāle nikāyasabhāgaṃ tyaktvā



sakopano durgatimeti śīghram |



yadyete'kṣāntidoṣāḥ, tadā ke vai tadviparītakṣāntiguṇā iti-



guṇā viruddhāḥ kathitā hyakopāt ||7||



sudarśatā sajjanatāgatiśca

nayānayajñānapaṭutvamasti |

anantaraṃ devamanuṣyajanma

kṣayaṃ hyakopādupayāti pāpam ||8||



ye'kṣāntidoṣā uktāstadviruddhāste guṇāḥ kṣānterjñeyāḥ | tadyathā-



pṛthagjano jinaputraśca doṣān

guṇān samālokya ca kopakṣāntyoḥ |

apāsya kopaṃ tarasaiva kṣāntiṃ

sadā śrayeccāryajanapraśastām || 9||



kopakṣāntī tu kopakṣāntyaiva | doṣaguṇau cāpi doṣaguṇau | krodhakṣāntyordoṣa- guṇāviti śabdaviniyogaḥ | krodhadoṣastu yathoktaḥ, viparyayeṇa kṣāntiguṇam avagamya akṣāntiṃ tyaktvā sarvakālaṃ kṣāntireva āśrayaṇīyā | adhunā kṣānti-pāramitā-prabhedadeśanārtham-



sambuddhabaudhyai pariṇāmanāpi

triṣvāśritā cet khalu laukikīyam |



buddhatvāya pariṇāmanāyāmapi kā kṣāntiḥ, kena kṣāntiḥ, keṣu prāṇiṣu kṣāntiretattriṣvāśrayeṣu satsu iyaṃ kṣānti-pāramitā laukikīti |



anāśritā syāt khalu saiva buddhai-

ralaukikī pāramiteti diṣṭā ||10||



tasyāṃ bhūmau bodhisattvasya kṣāntipāramitā yathā viśuddhayati tathaiva-



abhijñatāṃ dhyānamito'tra bhūmau

jinasya putro hatarāgavairaḥ |

bhavatyasau laukikakāmarāgau

nihantumatyantatayā ca śaktaḥ ||11||



dhyānamiti dhyānaśabdastu upalakṣaṇārthaḥ, samāpattya-pramāṇānāmapi grahaṇaṃ bhavati | yathā-tṛtīyabodhisattvabhūmāvuktavat- "so'syāṃ prabhākaryāṃ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattiheto rviviktaṃ kāmairviviktaṃ pāpakairakuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati | sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyadhyānamupasaṃpadya viharati | sa prītervirāgādupekṣako viharati smṛtimān saṃprajānan | sukhaṃ na kāyena pratisaṃvedayati yattadāryā ācakṣante-upekṣakaḥ smṛtimān | sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamusaṃpadya viharati | sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamāda-duḥkhā-sukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati | " iti, etāni catvāri dhyānāni | catastra ārūpyasamāpattayastu- tadyathā- " sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanantakamākāśa-mityākāśānantyāyatanamupasaṃpadya viharati | sa sarvaśa ākāśānantyāyatana-samatikramādanantaṃ vijñānamiti vijñānānantyāyatanamupasaṃpadya viharati | sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṃcidityākiṃcanyāyatanamupasaṃpadya viharati | sa sarvaśa ākiṃcanyāyatanasamatikramānnaiva saṃjñā nāsaṃjñā'pi iti saṃjñānāsaṃjñāyata-namupasaṃpadya viharati | " imāścatastra ārūpyasamāpattayaḥ | catvāro'pramāṇāstu evam -"sa maitrīsahagatena cittena vipulena mahadatenādvayenāpramāṇenāvaireṇā-sapatnenānāvaraṇenāvyābādhena sarvatrānugatena dharmadhātuparame loke ākāśadhātu-paryavasāne sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati | evaṃ karuṇāsahagatena cittena | muditāsahagatena cittena | upekṣāsahagetana cittena viharati | "



pañcābhijñāstu, tadyathā- "so'nekavidhāṃ ṛddhividhiṃ pratyanubhavati | pṛthivīmapi kampayati | eko'pi bhūtvā bahudhā bhavati | bahudhāpi bhūtvaiko bhavati | āvirbhāvaṃ tirobhāvamapi pratyanubhavati | tiraḥ kuḍayaṃ tiraḥprākāraṃ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe | ākāśe'pi paryaṅkena krāmati tadyathāpi nāma pakṣiśakuniḥ | pṛthivyāmapyunmajjananimajjanaṃ karoti tadyathāpi nāma udake | udake'pyamajjan gacchati tadyathāpi pṛthivyām | dhūmayati prajvalati, tadyathāpi nāma mahānagniskandhaḥ | svakāyādapi mahāvāridhārā utsṛjati tadyathāpi nāma mahāmeghaḥ | yābhirvāridhārābhirayaṃ trisāhastramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṃprajvalito'gninā ekajvālībhūto nirvāpyate | imāvapi candrasūryāvevaṃmaharddhiko evaṃmahānubhāvo pāṇinā parāmṛśati parimārṣṭi yāvad brahmalokamapi kāyena vaśaṃ vartayati | " ityete ṛddhayabhijñāḥ |



"sa divyena śrotradhātunā [viśuddhenā] tikrāntamānuṣyakena ubhayān śabdān śṛṇoti divyān mānuṣyakān, sūkṣmānaudārikāṃśca | ye dūre'ntike vā antaśo daṃśa-maśakakīṭamakṣikāṇāmapi śabdān śṛṇoti | [eṣā divyā śrotrābhijñā] ||"



" sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti | sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti | virāgaṃ cittaṃ virāgacittamiti prajānāti | sadoṣaṃ, vigatadoṣaṃ, samohaṃ, vigatamohaṃ, sakleśaṃ, niḥkleśaṃ, parīttaṃ, vipulaṃ, mahadataṃ, apramāṇaṃ, saṃkṣiptaṃ, [vistīrṇaṃ], samāhitaṃ, asamāhitaṃ, vimuktaṃ, avimuktaṃ, sāṅganam, anaṅganam, audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti | anaudārikaṃ cittamanaudārikaṃ cittamiti yathābhūtaṃ prajānāti | iti parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti | [ityeṣā paracittajñānābhijñā ] ||"



"so'nekavidhaṃ pūrvanivāsamanusmarati | ekāmapi jātimanusmarati | dve tistrañcatastraḥ pañca daśa viṃśatiḥ triṃśataṃ catvāriṃśataṃ pañcāśataṃ jātiśata-[sahastra]manusmarati | anekānyapi jātiśatāni | [anekānyapi jātisahastrāṇi] anekānyapi jātiśatasahastrāṇi | saṃvartakalpamapi vivartakalpamapi | anekānapi saṃvartavivartakalpānapyanusmarati | kalpaśatamapi kalpasahastramapi kalpaśatasahastramapi kalpakoṭīmapi kalpakoṭīśatamapi kalpakoṭīsahastramapi kalpakoṭīśata-sahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmarati-amunnāhamāsaṃ evaṃnāmā | evaṃgotraḥ evaṃjātiḥ evamāhāra evamāyuḥpramāṇaḥ evaṃcirasthitikaḥ evaṃ sukhaduḥkhapratisaṃvedī | so'haṃ tataścyuto'tropapannaḥ | tataścyuta ihopapannaḥ | iti sākāraṃ soddeśaṃ sanimittamanekavidhaṃ pūrvanivāsamanusmarita | [eṣā pūrvanivāsānu-smṛtyabhijñā] ||"



"sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān | yathākarmopagān sattvān yathābhūtaṃ prajānāti -ime bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā manoduścaritena samanvāgatāḥ āryāṇāmapavādakā mithyādṛṣṭayaḥ mithyādṛṣṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātanirayeṣūpapadyante | ime punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāksucaritena samanvāgatā manaḥsucaritena samanvāgatā āryāṇāmana-pavādakāḥ | samyagdṛṣṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇātsugatau svarge devalokeṣūpapadyanta iti [prajānāti | evaṃ] divyena cakṣuṣā viśuddhenātikrāntamanuṣyeṇa (cyavamānānupapadyamānān) sākāraṃ soddeśaṃ sanimittaṃ sattvān paśyati | yathākarmopagatān sattvān yathābhūtān prajānāti | sa imāni dhyānāni vimokṣān samādhīn samāpattīśca samāpadyate, vyuttiṣṭhate | na ca teṣāṃ vaśenopapadyate'nyatra yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcintya praṇidhānavaśenopapadyate | tatkasya heto? tathā hi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṃtatiḥ || "



ata eva asyāṃ bhūmau bodhisattve dhyānam abhijñāśca sambhavanti kathaṃ sadā laukikarāgadveṣaparikṣayaḥ? capadaṃ tu anuktasaṅgrahārtham, iti tasya mohasyāpi parikṣayo bhavati-katham iti, idamapi yathā sūtre-" sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati || tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti | sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti | dṛṣṭikṛtabandhanāni ca pūrvameva prahīṇāni bhavanti | tasya asya prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahastrāṇi ....peyālaṃ.....anupacayaṃ mithyārāgaḥ prahāṇaṃ gacchati, anupacayaṃ mithyādoṣaḥ prahāṇaṃ gacchati, anupacayaṃ mithyāmohaḥ prahāṇaṃ gacchati | " ityuktam | atastasya rāgo dveṣo mohaśca parikṣīṇo bhavati | kathaṃ hi te sadā laukikakāmarāgāt upahantuṃ samarthā bhaviṣyantīti yathā - "iyaṃ bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛtīyā bodhisattvabhūmiḥ samāsanirdeśataḥ, yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena indro bhavati devarājastridaśādhipatiḥ kṛtī prabhuḥ sattvānāṃ kāmarāgavinivartanopāyopasaṃhārāya kuśalaḥ sattvān kāmapaṅkādabhyuddhartum ", ityuktam | ataḥ sa jinaputro laukika-kāmarāgān upahantuṃ samartho bhaviṣyati | evam asya bodhisattvasya tṛtīya-bodhisattvabhūmau viśuddhakṣāntipāramitādhyānāparimāṇasamāpatyabhijñā rāgādiparikṣayasya ca niścitaprāptirbhaviṣyatītyuktvā adhunā tu kṣāntipāramitāparyantaṃ pāramitā-trayāśrayaviśeṣaṃ sambhārasvabhāvaṃ phalaparisiddhivyavasthāṃ ca prakāśayitum ākhyāyate-



ime hi dānādimayāḥ tridharmā

gṛhibhya uktāḥ sugataistu bhūyaḥ |

ta eva puṇyetyapi saṃbhṛtā hi

sambuddharūpātmakakāyahetuḥ ||12||



bodhisattvā eva yathoktadānādyāśrayāḥ santi, tathāpi gṛhasthapravrajitabhedena tatra dvayoḥ saṃbhavaṃ vicintya tathoktam | tatra gṛhastheṣu prāyeṇa dānādayastrayo dharmāḥ susādhyāḥ, parivrājakeṣu ca vīryaṃ, dhyānaṃ tathā prajñā | na cetaretarāsaṃbhāvanā | buddhatvahetusambhārau tu dvau staḥ, sa cāsau puṇyasaṃbhāro jñānasaṃbhāraśca | tatra puṇyasambhārastu tāstistraḥ pāramitāḥ santi, jñānasambhāraśca dhyānaṃ prajñā ca | vīryaṃ tūbhayaheturiti vyavasthā | tatra yaḥ puṇyasambhāraḥ sa saṃbuddhānāṃ bhagavatāṃ śatapuṇya-lakṣaṇasya adabhutasya acintyasya viśvarūpamayasya rūpakāyasya hetuḥ | dharma-svabhāvakāyasya anutpādalakṣaṇasya hetustu jñānasambhāraḥ | samprati āśrayādimāhātmyena svamahatvam uktvā tṛtīyabodhisattvabhūmyavasthā samākhyāyate-



prabhākarīyaṃ jinaputrasūrye

tamaḥ svakaṃ pūrvataraṃ vināśya |

samīhate lokatamo vihantuṃ |



sugataputrasūryasthiteyaṃ prabhākarībhūmiḥ svāśritām avidyāṃ ātmodbhava-vighnabhūtāṃ jāyamānāvasthāyāmeva vināśya tatprakāropadeśena tadbhinnānāṃ tṛtīya-bhūmyudbhavavighnāndhakāraṃ vihantuṃ samīhate | sa bodhisattvaḥ-



na cātra kopo bhuvi tīkṣṇabhūte ||13||



sa tu doṣāndhakārāṇāṃ pratibandhakānāṃ nāśanena sūryavad atitīkṣṇatāvatāre'pi doṣayuktajanebhyo na krudhyati | kṣānterativiśiṣṭābhyāsāt karuṇayā santateḥ snigdhatvācca |



madhyamakāvatārabhāṣye tṛtīyaścittotpādaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project