Digital Sanskrit Buddhist Canon

Dvitīyaścittotpādaḥ

Technical Details
dvitīyaścittotpādaḥ



adhunā dvitīyaṃ (cittotpādam) adhikṛtyocyate-



sa śīlasampattiguṇānvitattvāt

svapne'pi duḥśīlamalaṃ jahāti | iti |



bhūmisaṃjñakasarvajñānaviśeṣasya tu ekasvabhāvatvāt tadasatve'nutpannaguṇabhyaḥ śīlapāramitādiviśiṣṭatābhya eva dvitīya-cittotpādādiviśeṣāḥ darśitāḥ | tatra kleśānadhivāsitvāt, pāpānudbhūtatvāt, cittakaukṛtyagniśamanena, śītalatvāt, sukhahetutvena uttamairāśrayaṇīyatvāt śīlamiti | tadapi saptatyāgalakṣaṇam | trayo dharmā alobho'dveṣaḥ samyagdṛṣṭiśca te samutthānam | ataḥ samutthānena saha śīlam adhikṛtya daśakarmamārgā vyākhyātāḥ śīlasaṃpat tu śīlātiśayaḥ | guṇaviśuddhistu guṇaśuddhiḥ, śīlasaṃpatpariśuddhiriti śabdaḥ prayojyaḥ | svaguṇapariśuddhatvāt śīlatvaṃ viśiṣṭim | tadanvitatvāt sa bodhisattvaḥ svapnāvasthāyāmapi duḥśīlamalairaliptaḥ | atha kathaṃ tasya tādṛk śīlasampadā guṇapariśuddhiḥ? etādṛśo'yaṃ bodhisattvo dvitīyabodhisattvabhūmau prasthitastu-



sa kāya-vāk-cittaviśuddhacaryo

daśaiva satkarmapathāṃścinoti ||1||



yathā dvitiyabodhisattvabhūmau- "tatrabhavanto jinaputrā, vimalāyāṃ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva prāṇātipātātprativirīto bhavati nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī maitracittaḥ | sa saṃkalpairapi prāṇivihiṃsāṃ na karoti, kaḥ punarvādaḥ parasattveṣu sattvasaṃjñinaḥ saṃcintyaudārikakāyaviheṭhanayā ||



adattādānātprativirataḥ khalu punarbhavati svabhogasaṃtuṣṭaḥ, parabhogānabhilāṣī, anukampakaḥ | sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhītasaṃjñī steyacittamupasthāpya antaśastṛṇaparṇamapi nādattamādātā bhavati, kaḥ punarvādo'nyebhyo jīvitopakaraṇebhyaḥ ||



kāmamithyācārātprativirataḥ khalu punarbhavati svadārasaṃtuṣṭaḥ paradārānabhilāṣī | sa paraparigṛhītāsu strīṣu parabhāryāsu gotradhvajadharmarakṣitāsu abhidhyāmapi notpādayati, kaḥ punarvādo dvīndriyasamāpatyā vā anaṅgavijñaptyā vā ||



anṛtavacanātprativirataḥ khalu punarbhavati satyavādī, bhūtavādī, kālavādī, yathāvādī tathākārī | so'ntaśaḥ svapnāntaragato'pi vinidhāya dṛṣṭiṃ kṣāntiṃ ruciṃ matiṃ prekṣāṃ visaṃvādanābhiprāyo nānṛtāṃ vācaṃ niścārayati, kaḥ punarvādaḥ samanvāhṛtya ||



piśunavacanātprativirataḥ khalu punarbhavati abhedāviheṭhāpratipannaḥ sattvānām | sa netaḥ śrutvā amutrākhyātā bhavatyamīṣāṃ bhedāya | na amutaḥ śrutvā ihākhyātā bhavatyeṣāṃ bhedāya | na saṃhitān bhinatti, na bhinnānāmanupradānaṃ karoti | na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṃ vācaṃ bhāṣate sadbhūtāmasadbhūtāṃ vā ||



paruṣavacanātprativirataḥ khalu punarbhavati | sa yeyaṃ vāgadeśā karkaśā parakaṭukā parābhisaṃjananī anvakṣānvakṣaprāgbhārā grāmyā pārthagjanakī anelā akarṇasukhā krodharoṣaniścāritā hṛdayaparidahanī manaḥsaṃtāpakarī apriyā amanaāpā amanojñā svasaṃtānaparasaṃtānavināśinī, tathārūpāṃ vācaṃ prahāya yeyaṃ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hṛdayaṃgamā premaṇīyā paurī varṇavispaṣṭā vijñeyā śravaṇīyā niśritā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā sarvasattvahitasukhāvahā samāhitā manaḥ prahlādanakarī svasaṃtānaparasaṃtānaprasādanakarī tathārūpāṃ vācaṃ niścārayati ||



saṃbhinnapralāpātprativirataḥ khalu punarbhavati suparihāryavacanaḥ kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī, sa nidānavatīṃ vācaṃ bhāṣate kālena sāvadānām | sa cāntaśa itihāsapūrvakamapi vacanaṃ parihāryaṃ pariharati, kaḥ punarvādo vāgvikṣepeṇa ||



anabhidhyāluḥ khalu punarbhavati parasveṣu parakāmeṣu parabhogeṣu paravittopakaraṇeṣu paraparigṛhīteṣu spṛhāmapi notpādayati, kimitiyatpareṣāṃ tannāma syāditi nābhidhyāmutpādayati, na prārthayate, na praṇidadhāti, na lobhacittamutpādayati ||



avyāpannacittaḥ khalu punarbhavati sarvasattveṣu maitracitto hitacitto dayācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvabhūtahitānukampācittaḥ | sa yānīmāni krodhopanāhakhilāmalavyāpādaparidāhasaṃdhukṣitapratighādyāni tāni prahāya yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkita-vicāritāni, tānyanuvitarkayitā bhavati ||



samyagdṛṣṭiḥ khalu punarbhavati samyakpathagataḥ kautukamaṅgalanānāprakāra-kuśīladṛṣṭivigata ṛjudṛṣṭiraśaṭho'māyāvī buddhadharmasaṃghaniyatāśayaḥ |" ityādyuktavat |



tatra prathamatrayakuśalakarmapathāḥ kāyena pratipādyante | madhyamacaturo vācā antyatrayaścittena | evaṃ daśakuśalakarmamārgā api saṃgṛhītāḥ | kim eteṣāṃ karmamārgāṇāṃ cayanaṃ prathamacittotpādabodhisattvā na kurvanti? te'pi cayanaṃ kurvanti, tathāpi-



daśāpi mārgān kuśalān sametya

bhavanti te śuddhatarāstathaiva |



prathamacittotpādabodhisattvā na tathā |



sadā viśuddhaḥ khalu śāradendu-

ryathā hi śāntaprabhayā'tiśete ||2||



śāntastu saṃvṛtendriyaḥ | prabhāmayo dedīpyamānaśarīraḥ, tathā pariśuddhaśīlaḥ sannapi |



sa śuddhaśīlaprakṛtiṃvidaśced

bhavenna tenaiva viśuddhaśīlaḥ |



yathā-āryaratnakūṭasūtre-"kāśyapa, e[ka]tyo bhikṣuḥ (śīlavantaḥ) prātimokṣasaṃvarasaṃvṛto viharati | ācāragocarasampanna aṇumātreṣvavadyeṣu (api) bhayadarśī samā[dā] ya śikṣate śikṣāpadeṣu pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati, pariśuddhājīvaḥ sa ca bha[vati] ātmavādī, ayaṃ kāśyapa prathamo duḥśīlaḥ śīlavaṃtaḥ pratirūpako draṣṭavyaḥ | " ityataḥ "punaraparaṃ kāśyapa! ihe katyo bhikṣuḥ dvādaśādhūtaguṇasa[mādāne'pi] upalambhadṛṣṭikaśca bhavati, ahaṃkāra(mamakāra)sthitaḥ ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavantapratirūpa-kodra[ṣṭavyaḥ] "iti paryantam uktam |



ataḥ sadā sastritaye'pi buddhi-

dvayapracārāt sutarāṃ nivṛttaḥ ||3||



kasmai prāṇine tyāgaḥ, kiṃ tyaktaṃ, kena tyaktaṃ, tattritaye'pi bhāvābhāvādi-buddhidvayanirvṛto bhavati | evaṃ saṃprati bodhisattvasya śīlasaṃpanmayatvam uktam | tataḥ paścāt sāmānyatayā tadbhinnānāmapi śīlasampatterdānādito'pi atiśayatvaṃ sarvaguṇa-sampadāśrayabhūtatvameva deśanārthayitum uktam-



dānājjanaḥ śīlapadena hīno

bhogānavāpyaiṣyati durgatiñca | iti |



taddānata eva sa dānapatiḥ śīlavān bhūto nara-devamadhye viśiṣṭabhoga-sampanmayaḥ san śīlapādanirvṛttau durgatilokapatitaḥ pratyekanarakaṃ, aśva-gaja-vānara-nāgādi-preta-maharddhikādiṣu utpannaḥ sa vividhabhogasampatsampanna eva bhavati | ataḥ



savyājamūle parikṣīyamāṇe

tasmai na bhogāḥ prabhavanti paścāt ||4||



yo'tyalpabījamuptvā vipulaphalaṃ prāpnuvan punaḥ phalāya tasmādapyadhikaṃ bījaṃ vapati, tena mahāphalasambhārasya yathāsamaye upavardhanakramo'vicchinnaṃ sambhavati, kṛtapraṇāśasvabhāvaścayo mūrkhatayā pūrvabījamātramapi upabhuṅkte tasya savyājavastu-saṃgrahasyāpi kṣayatvāt kuto bhāviphalasaṃpadutpādaḥ? tathaiva śīlanivṛtteḥ asthāne sampadupabhogakturapi atimūrkhatayā apūrvākṣeparahitatvāt pūrvākṣepāśeṣopabhogatvācca

paścāt sampadbhāvo'saṃbhavaḥ | śīlapādavihīnasya asya pūrṇasampadbhāvo na kevalaṃ durlabhaḥ, durgatigamanena durgatita utthānam api atidurlabham iti deśanāya-



yadā svatantraḥ sthitisāmarūpyam

ayaṃ svacintāṃ yadi no karoti |

darīprapāte paratantratāptau

ka enamuttthāpayitā hi paścāt ||5||



ityuktama | yadyasau tadā anukūlajanapadasthito bandhamuktaśūravat svacchandaḥ, parādhīnatāmapraviṣṭaḥ san devamanuṣyādilokasthitaḥ svacintāṃ na karoti, sādhiṣṭadarīsamutsṛṣṭabaddhaśūravad durgatiṃgatamenaṃ paścāt ka uttthāpayiṣyati | ata eva pīḍanāya niścitameva durgatirbhaviṣyati | tata eva punarmanuṣyeṣu upapāde'pi dvividhaḥ paripāko'bhisiddha ityuktam | yatastādṛśo duḥśīlo'tyadhikadoṣasambhārādhiṣṭhānam-



tato jino dānakathāmudīrya

kathāṃ tu śīlānugatāmuvāca |



tasmādeva parājitasakalapāpadharmo jino dānādiguṇāvipraṇāśāya dāna-kathāsamayānantaraṃ śīlakathāmeva kṛtavān |



guṇe vivṛddhe khalu śīlabhūmau

phalopabhogastu nirantaraṃ syāt ||6||



sarvaguṇāśrayabhūtatvāt śīlam eva bhūmiḥ | tatra dānādisarvaguṇavivṛddhiścet hetuphalaparamparā uttarottaraṃ kramaśo'navacchinnarūpeṇa phalasambhāramupavardhayantī dīrghakālam upabhoktuṃ śakyate, anyathā tu na | ato'nena prakāreṇa-



pṛthagjanaśrāvakanaijabodhi-

svabhāvaniṣṭhasya jinātmajasya |

na heturastyabhyudayāya śīlād

ṛte ca niḥśreyasahetave'nyaḥ ||7||



yathā-"ime khalu punardaśākuśalāḥ karmapathā adhimātratvādāsevitā [bhāvitā] bahulīkṛtā nirayaheturmadhyatvāt tiryagyoniheturmṛdutvādyamalokahetuḥ | tatra prāṇātipāto nirayamupanayati, tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati alpāyuṣkatāṃ ca bahuglānyatāṃ ca | adattādānaṃ .........peyālaṃ.........'parīttabhogatāṃ ' ca 'sādhāraṇabhogatāṃ' ca | kāmamithyācāro ... anājāneyaparivāratāṃ ca sasapatnadāratāṃ ca | mṛṣāvādo.......abhyākhyāna-bahulatāṃ ca parairvisaṃvādanatāṃ ca | paiśunyaṃ......bhinnaparivāratāṃ ca hīnaparivāratāṃ ca | pāruṣyaṃ........amanāpaśravaṇatāṃ ca kalahavacanaṃ ca | tāṃ saṃbhinnapralāpo.......anādeyavacanatāṃ ca aniścitapratibhānatāṃ ca | abhidhyā........asaṃtuṣṭitāṃ ca mahecchatāṃ ca | vyāpādo.......ahitaiṣitāṃ ca parotpīḍanatāṃ ca | mithyādṛṣṭiḥ [nirayamupanayati, tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṣyeṣu upapadyate, dvau vipākāvabhinirvartayati] kudṛṣṭipatitaśca bhavati śaṭhaśca māyāvī | evaṃ khalu mahato'parimāṇasya duḥkhaskandhasya ime daśākuśalāḥ karmapathāḥ samudāgamāya saṃvartante | " "punaḥ kuśalānāṃ karmapathānāṃ samādānaheto[rdeva] manuṣyādyupapattimādiṃ kṛtvā yāvadbhavāgramityupapattayaḥ prajñāyante | tata uttaraṃ ta eva daśa kuśalāḥ karmapathāḥ prajñākāreṇa paribhāvyamānāḥ prādeśika-cittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṃ saṃvartayanti | tata uttarataraṃ pariśodhitā aparapraṇeyatayā [svayaṃbhūtvānukūlatayā] svayamabhisaṃbodhanatayā [parato'parimārgaṇatayā] mahākaruṇopāyavikalatayā gambhīredaṃ-pratyayānubodhanena pratyekabuddhayānaṃ saṃvartayati | tata uttarataraṃ pariśodhitā vipulāpramāṇatayā mahākaruṇopetatayā upāyakauśalasaṃgṛhītatayā saṃbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipulādhyālambanatayā bodhisattvabhūmipariśuddhayai pāramitāpariśuddhayai caryāvipulatvāya saṃvartante | " ityādi vistareṇoktavat ato'nenaprakāreṇa taddaśakuśalamārgātiriktaṃ pṛthagjanaśrāvaka-pratyekabuddhabodhisattvānāṃ yathāyogam abhyudayasya saṃsārasukhasya, niḥśreyasaḥ sukhaduḥkhābhāvasvabhāvasya muktilakṣaṇasya prāpterupāyo'nyo nāstīti samupadiṣṭam | yo'sau dvitīyacittotpādabodhisattvaḥ-



yathā samudro hi śavena sārdham

amaṅgalenāpi ca maṅgalaṃ vā |

tathā hi śīlādhikṛto mahātmā

samaṃ na tiṣṭhāsati duṣṭaśīlaiḥ ||8||



amaṃgalamiti akuśalaparyāyaḥ | yathoktaśīlapāramitāvibhedākhyānam -



kutaśca kiṃ kutra vivarjitañca

trike gṛhīte sati yaddhi śīlam |

vadanti tallaukikapāramīti |



tacchīlaṃ triṣvavalambitaṃ sat laukikapāramiteti ākhyāyate |



alaukikaṃ tat triṣu rāgaśūnyam ||9||



tadevaśīlaṃ yathoktālambanatrayarahitaṃ syācced alaukikapāramitetyucyate | yathoktabhūmiguṇānuvādena śīlapāramitāvasthāpariniṣpattimāha-



jinātmajendūdgatanirmalāpi

bhavābhavaiṣā vimalā bhavaśrīḥ |

śaradṛtoścāndramasīprabheva

jaganmanastāpamapākaroti ||10||



vimaleti daśakuśalakarmamārgavimalatvād dvitīyabodhisattvabhūmeranvarthaṃ nāma | yathā nirmalā śaraccandraprabhā janasaṃtāpam apākaroti tathā jinaputrendūdgateyaṃ vimalāpi duḥśīlotpannaṃ manaḥsaṃtāpaṃ nivartayati | asyā asaṃsārāntargatatvād na bhavo'pitu bhavaśrīḥ, sarvaguṇasampadāṃ tadanugatatvāt, caturdvīpaiśvaryasampadhetutvācca |



iti madhyamakāvatārabhāṣye dvitīyaścittotpādaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project