Digital Sanskrit Buddhist Canon

Prathamaścittotpādaḥ

Technical Details
madhyamakāvatāraḥ



prathamaścittotpādaḥ



saṃskṛtabhāṣāyām-madhyamakāvatārabhāṣyaṃ nāma |

( bhoṭabhāṣāyām-dbu ma la 'jug paī bśad pa śes vyava)

āryamañjuśrīkumārabhūtāya namaḥ |



madhyamakaśāstre'vatārāya madhyamakāvatāracikīrṣayā sarvasamyaksambuddhairbodhisattvaiścā'pi ādau bhagavatīṃ mahākaruṇāṃ buddhattvahetusampatpradhānām aśeṣā-parimitāśaraṇabhavacārakabaddhasattvaparitrāṇalakṣaṇāṃ stutiyogyatayā darśayituṃ uktam |



munīndrajāḥ śrāvakamadhyabuddhāḥ-

buddhodbhavāḥkhalvapi bodhisattvāt |

kāruṇyacittādvayabuddhibodhi-

cittāni heturjinaputrakāṇām ||1||



ityādi ślokadvayam | tatra anuttaradharmaiśvarya-saṃpadarjanāt, śrāvaka-pratyeka-buddha-bodhisattvebhyo'pi paramaiśvaryasaṃpatteḥ, śrāvakādīnāṃ tadājñāvaśavartitvācca buddhā bhagavanto munīndra iti kathyante | tebhyaḥ śrāvakādīnāṃ janma tu tebhya utpattiḥ | katham? buddhānāṃ samutpāde pratītyasamutpādasya aviparyastadeśanāyāṃ praveśārthaṃ śruti-cintā-bhāvanānusāramapi yathādhimuktivacchrāvakatvādi- paripūrttiḥ | yadyapi kasyacit pratītyasamutpādopadeśa-śravaṇamātreṇa paramārthādhigamavaiduṣye satyapi dṛṣṭajanmanyeva nirvāṇaprāptirna bhavati, tathāpi upadeśa-sādhako vipākaniyataphalavat parajanmani abhīṣṭaphalaparipākaṃ niyataṃ prāpnoti | yathā āryadevena uktam-

iha yadyapi tattvajño nirvāṇaṃ nādhigacchati |

prāpnotyayatnato'vaśyaṃ punarjanmani karmavat ||iti||

ataeva madhyamake'pi uktam-

sambuddhānāmanutpāde śrāvakāṇāṃ punaḥ kṣaye |

jñānaṃ pratyekabuddhānāmasaṃsargāt pravartate ||iti||



tarhi samyagavavādaphalaprāptikāraṇācchrāvakā iti | "kṛtaṃ me karaṇīyaṃ tasmān me nāparaṃ janma" ityādi bhavati | punaraparaṃ, satphalam anuttarasamyaksaṃbuddhamārgaṃ vā sarvatathāgatebhyaḥ śrutvā tadarthinaḥ śrāvaṇatvācchrāvakāḥ | yathā- saddharmapuṇḍarīkasūtra uktam-



adyo vayaṃ śrāvakabhūtanātha

saṃśrāvayiṣyāmatha cāgrabodhim |

bodhīyaśabdaṃ ca prakāśayāma-

steno vayaṃ śrāvakabhīṣmakalpāḥ ||iti||



sarve bodhisattvā api tathā, kintu tathā santo'pi śrāvayanti eva, anurūpaṃ rañcamātramapi na pratipadyante, teṣāṃ śrāvakabhūtatvād bodhisattveṣu doṣo na prasajyate | ayaṃ buddhaśabdo buddhasvabhāvaḥ śrāvakapratyekabuddhānuttarasamyaksaṃbuddhān trīnapi samākhyāti, ato buddhaśabdena pratyekabuddhā ākhyātāḥ | te puṇyajñānayoru uttaravṛddhiviśeṣatvāt, śrāvakebhyo viśiṣṭa taratvāt, puṇyajñānasambhāramahākaruṇāsarvākāratādyabhāvāt sarvasamyaksambuddhebhyo hīnatvāt madhyāḥ | tasmādeva te upadeśaṃ vinā jñānotpādād ātmamātrārthaṃ buddhatvāt pratyekabuddhā iti | yathoktasvabhāvatvāt te śrāvakāḥ pratyekabuddhāśca tathāgatadharmadeśanātaḥ samudbhūtatvāt munīndrajā iti | punaśca te munīndrāḥ kuto jātā iti?- buddhodbhavāḥ khalvapi bodhisattvād ityuktam | nanu bodhisattvā api tathāgatopadeśata utpatrabhūtatvāt jinaputrā iti kiṃ noktāḥ? atoḥ kathaṃ buddhā bhagavanto bodhisattvebhyo jātā uktā iti? satyamidam, tathāpi hetudvayena bodhisattvā buddhabhagavatāṃ hetavo bhavanti- avasthāviśeṣatvāt, samādāpakāvatāratvācca | tatra avasthāviśeṣastu tathāgatāvasthābodhisattvāvasthayoḥ sahetukatvāt | samādāpakastu yathā āryamañjuśrīrbodhisattvabhūta eva bhagavataḥ śākyamuneḥ tatpareṣāṃ tathāgatānāṃ pūrva eva kāle bodhicittasamādāpako manyate | ata evaṃ tanniṣṭhāphalaṃ mukhyahetubhūtaṃ dṛṣṭvā tathāgatā bodhisattvajātā diṣṭāḥ | ataeva hetusampado'tigarīyastvāt hetupūjākṛte'pi phalapūjāyām arthāpattiṃ mattvā tairbuddhairbhagavadbhiḥ niścitam aparimitaphaladāyaka-mahauṣadhavṛkṣam aṃkurādisamudgatamañjuparṇāvasthābhūtavat yatnataḥ paripālanīyatvena darśayitvā tatsamaye āsannībhūtatriyānāvasaktasattvaskandhānāṃ mahāyāna eva niyojanārthaṃ bodhisattvānāṃ praśaṃsā kṛtā | yathā āryaratnakūṭasūtre-



"tadyathāpi nāma kāśyapa! navacandro namaskriyate sā ceva pūrṇacandro na tathā namaskriyate, evameva kāśyapa! ye mama śraddadhanti te balavantataraṃ bodhisattvaṃ namaskartavya, na tathāgataḥ, tat kasya hetoḥ, bodhisattvanirjātā hi tathāgatāḥ | tathāgatanirjātāḥ śrāvaka-pratyekabuddhāḥ | " ata eva evaṃ yuktyāgamābhyāṃ tathāgatā bodhisattvebhyo jātā iti siddham | athavā te bodhisattvāḥ kiṃ hetukāḥ? uktam | kāruṇyacittādvayabuddhibodhicittāni heturjinaputrakāṇām | tatra karuṇā tu anukampā, atraiva vakṣyamāṇaprakārasvabhāvā | advayabuddhistu bhāvābhāvādyantadvayāpetā prajñā | bodhicittaṃ tu āryadharmasaṃgītisūtre-



"bodhisattvo bodhicittena sarvadharmān avabudhyet | sarve dharmā dharmadhātusamāḥ | sarveṣām āgantukabhūtāpratiṣṭhitadharmāṇāṃ jñeyamātratvād jñātṛśūnyatvāt parijñeyamātrāva-sāyitvena etādṛśīyaṃ dharmatā prāṇibhiravaboddhavyeti bodhisattveṣu yo'yaṃ cittotpādaḥ sa bodhisattvabodhicittotpāda ityucyate | sarvaprāṇibhyo hitasukhacittam | anuttaraṃ cittaṃ , maitryā komalaṃ cittaṃ, karuṇatayā'viparyayasaṃcittaṃ, ānandatayā'nanutaptaṃ cittam | upekṣātayā vimalaṃ cittaṃ, śūnyatayā'vipariṇāmaṃ cittam, animittatayā nirāvaraṇaṃ cittaṃ, apraṇidhānatayā'pratiṣṭhitaṃ cittamiti yathoktavat" |

bodhisattvānāṃ mukhyahetustu karuṇā advayaprajñā bodhicittamitīme trayo dharmāḥ santi | yathoktaṃ ratnāvalyām-

śailendrarājavanmūlaṃ bodhicittaṃ dṛḍhaṃ tataḥ |

digantavyāpi kāruṇyaṃ jñānaṃ cādvayaniśritam ||iti||



bodhicittasya advayajñānasya ca dvayorapi mūlaṃ karuṇayā bhūtatvāt karuṇā mukhyatvena deṣṭumiṣyate |



bījaṃ kṛpā yajjinaśasyarāśe-

stadvṛddhaye vārisamā, cirāya |

bhogāya pākaśca yathaiva mānya,

mādau mamā'taḥ karuṇāpraśaṃsā ||2||



yathā bāhyadhānyādisampattaye ādau madhye'nte ca bīja-jala-pākānāṃ mukhyatayā eva bhūtatvād upayogitābhāvaḥ, tathā karuṇāyā eva trikāle'pi jina-śasya-sampade upayogitāṃ evaṃ deśitā vartate | evaṃ dayālustu paraduḥkhaduḥkhita eva aśeṣaduḥkhībhūtasattvānāṃ paritrāṇāya " avaśyam aham samastamamuṃ lokaṃ duḥkhataḥ samuddhṛtya buddhatva eva saṃniyokṣyeti" niścitaṃ cittotpādaṃ karoti | asyā api pratijñāyā advayajñānaprahāṇe sādhayitumaśakyatvād, advayajñāne'pi āvaśyaka eva avatāraḥ, ataḥ sarvabuddhadharmāṇāṃ bījaṃ karuṇā eva asti | yathā ratnāvalyām uktam-

karuṇāpūrvakāḥ sarve niṣyandā jñānanirmalāḥ |

uktā yatra mahāyāne kastannindet sacetanaḥ ||



bodhicittotpāde'pi yadi uttarakāle karuṇājalena punaḥ punaḥ na siñcitaḥ asañcitavipulaphalasaṃbhāro'yam avaśyaṃ śrāvaka-pratyekabuddhayoḥ parinirvāṇe parinirvṛtto bhaviṣyati | anantaphalāvasthāyāṃ prāptāyāmapi yadi parakāle karuṇā paripākarahitā syād asyāḥ dīrghakālopabhogo na bhaviṣyati, āryaphalamahāsambhāraphalakramaparamparāsvabhāvo'pi nirantaraṃ dīrghaṃ nābhivardheta |

samprati ālambanaviśeṣapraveśadvāreṇapi karuṇāyāḥ svabhāvaviśeṣam abhivyajya tasyai eva praṇāmacikīrṣayā-



ātmābhisaktau tvahameti pūrvaṃ

rāgodbhave bhāva idaṃ mameti |

arhaṭṭacaryāvadadhīnaloke

kāruṇyavān yo'sti namo'stu tasmai ||3|| ityuktam |



asya lokasya tu mamābhiniveśāt pūrvam eva ahaṃgrahaṇād ' asantam ātmānam' astīti parikalpya atraiva satyābhiniveśaḥ, 'idaṃ tu mama' iti | ātmagrahaviṣayato bhinne'śeṣavidhe vastuni abhiniveśo bhavati | ātmātmīyā-bhiniviṣṭam idaṃ jagat karmakleśabandhana-nibaddham cakracālakavijñānotkṣepā-dhīnapraveśaṃ saṃsāramahākūpabhavāgrato gambhīranirbādhāvīciparyantacalanaṃ, svayameva heṣṭhāgāmi, prayatnataḥ kathañcana ākṛṣyamāṇam, ajñānādikleśa-karma-janyasaṃkleśa-traye'pi paurvāparyamadhyakrameṇa aniścitaṃ, pratidinaṃ duḥkhaduḥkhatāvipariṇāmaduḥkhatāpravāhād arhaṭṭaghaṭasyāvasthāto nātivartate, yato bodhisattvo duḥkhena duḥkhitam atikaruṇālambanena trātumiccati, ataḥ sarvaprathamaṃ khalu bhagavatī mahākaruṇā praṇamyate | iyaṃ bodhisattvakaruṇā tu sattvālambaneti |



dharmālambanāṃ nirālambanāṃ ca karuṇāmapi avalambanadvārā prakāśayitum uktam-



jagaccale candramivāmbumadhye

calaṃ svabhāvena vinā vilokya |



kāruṇyavān yo'sti namo'stu tasmai, iti tatra yojitavyam | mandavāyu-laghutaraṃgita-svacchajalābhyantaravyāptacandrapratibimbaṃ pūrvāvalambitāśrayaviṣayeṇa saha naśyati, tayorbhāvapratyakṣe avalambatvena udaye sati, uttamaistu etadvayaṃ svabhāvatā-prakāśanasadṛśaṃ sthitaṃ dṛśyate- evam pratikṣaṇaṃ anityatā-svabhāva-śūnyatā ca | tathā bodhisattvaiḥ karuṇāparatantrībhūtairapi satkāyadṛṣṭayavidyāsāgare sāgaraśreṣṭhadharmāmṛta-rasodbhavahetave sakalaviparītakalpanālakṣaṇe sampūrṇe jagati ayoniśovikalpa-mārutaprerite nīlavistṛtāvidyājale sthitān prāṇinaḥ svakarmapratibimbavatpuraḥsthitān pratikṣaṇaṃ anityaduḥkhapatītān svabhāvaśūnyān dṛṣṭvā tayoranityatāduḥkha-vināśa-sadṛśabhūtān saddharmaśreṣṭhāmṛtarasodbhavahetave sakalaviparītakalpanānivṛtti-lakṣaṇaṃ sampūrṇaṃ jagat bandhutvasvabhāvabhūtaṃ buddhatvaṃ samyakprāpayitumiṣyate |



teṣāṃ yā karuṇā sattvālambanā, dharmālambanā anālambanā ca tāṃ praṇamya bodhisattvānāṃ bodhicittasya daśavidhabhedāvivakṣayā saḥ prathamabodhicittam adhikṛtya evaṃvadati-



yadasya citte khalu bodhisattve,

jagad vimuktyai karuṇāvaśaṃge ||4||



samantabhadrapraṇidhānanāmni,

pramoditā sā prathametyavasthataḥ |



bodhisattvānām anāsravajñānasya karuṇādibhiḥ parigrahāvibhāgobhūmiriti nāma prāpnoti, guṇāśrayabhūtatvāt tasyā ca uttarottaraṃ guṇasaṃkhyā-balātiśayaprāpti-

dānādi-pāramitāpāṭhaparipākavṛddhi-viśeṣeṇa pramuditādibhūmiprakārabhedena daśa-vidhabhedā vyavasthāpitāḥ, atra svabhāvaviśeṣabhedo na bhavati | yathā-

yathāntarīkṣe śakuneḥ padaṃ budhai-

rvaktuṃ na śakyaṃ na ca darśanopagam |

tathaiva sarvā jinaputrabhūmayo

vaktuṃ na śakyāḥ kuta eva śrotum ||ityuktam |



tatra bodhisattvabhūmiḥ pramuditā bodhisattvānāṃ prathamaścittotpādaḥ, antimaśca dharmamegho daśamaścittotpādaḥ | tatra bodhisattvasya yathoktavidhinā-jagat niḥsvabhāva-darśakaṃ karuṇāviśeṣeṇa upagṛhītaṃ yaccitaṃ karuṇāparatantraṃ sat bodhisattva-samantabhadrapraṇidhānena pariṇāmitaṃ pramuditamiti nāmakam, advayajñānaṃ tasya sahetukaṃ phalopalakṣaṇaṃ tatra prathama iti kathyate | daśamahāpraṇidhānādīni daśāsaṃkhyaśata-sāhasrapraṇidhānāni, tatra bodhisattvaḥ prathamaṃ cittotpādaṃ karoti, tāni bodhisattva-samantabhadra-praṇidhānamadhye samāhitāni, aśeṣapraṇidhānopasaṃgrahatvāt samantabhadra-praṇidhānaṃ viśeṣeṇa sandṛbdham | tatra yathā-śrāvakayāne praveśa-phalamārga-sthitibhedena aṣṭa śrāvaka bhūmivyavasthā tathā mahāyāne'pi bodhisattvānāṃ daśabodhisattvabhūmayaḥ | punaśca yathā śrāvakasya nirvedhabhāgīyāvasthotpādaḥ prathamaphalapraveśāvasthā na manyate tathā bhāvināṃ bodhisattvānāmapi | ratnameghasūtre mahādhimuktamahācaryādharmatāyā anantaraṃ prāpteyaṃ prathamabhūmisthitistu bodhisattvasya bodhicittānutpādabhūmirityuktavat | adhimukti-caryāyāstatkṣaṇāsthitirapi-'kulaputra! tadyathā-yathā cakravartī rājā mānuṣavarṇātīto na tu devavarṇaprāptaḥ, tathaiva bodhisattvo'pi laukika- śrāvaka-pratyekabuddhānāṃ sarvabhūmyatītaḥ, na tu bodhisattvaparamārthabhūmiprāptaḥ | iti tatraiva vyākhyātam | punaśca yadā iha pramuditākhyaprathamabhūmau praveśaḥ-

tataḥ samārabhya tu tatra prāptaḥ

sa bodhisattveti padābhidheyaḥ ||5||



taccittaprāptastu sarvathā pṛthagjanabhūmyatikrāntāvasthāyāṃ bodhisattvapade-naivābhidhīyate, nānyathā, tatsamaye tasya āryabhūtatvāt | yathā-bhagavatyāṃ paṃcaviṃśaśatikāyāṃ-

"bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmā buddhā jñātāḥ | kathaṃ jñātāḥ? abhūtā asaṃbhūtā avitathāḥ, naite tathā yathā bālapṛthagjanaiḥ kalpitāḥ | naite tathā yathā bālapṛthagjanairlabdhāḥ | tenocyate bodhisattvā iti | tatkasya hetoḥ? akalpitā avikalpitā hi bodhiḥ, aviṭhapitā hi bodhiḥ, anupalambhā hi bodhiḥ | na hi suvikrāntavikrāmiṃstathāgatena bodhirlabdhā | alambhātsarvadharmāṇāmanupalambhātsarvadharmāṇāṃ bodhirityucyate | evaṃ buddhabodhi-rityucyate, na punaryathocyate | yena suvikrāntavikrāmin bodhāya cittamutpādayanti idaṃ cittaṃ bodhāyotpādayiṣyāma iti bodhiṃ manyante, astyasau bodhiryasyāṃ vayaṃ cittamutpādayiṣyāma iti, na te bodhisattvā ityucyante, utpannasattvāsta ucyante | tatkasmāddhetoḥ? tathā hi utpādābhi-niviṣṭāścittābhiniviṣṭā bodhimabhiniviśante | " ityādi uktam | punaśca-"alakṣaṇā hi bodhirlakṣaṇasvabhāvavinivṛttā | ya evamanubodhaḥ, iyamucyate bodhiriti, na punaryathocyate | eṣāṃ hi suvikrāntavikrāmin dharmāṇāmanubodhatvādvodhisattva ityucyate | yo hi kaścit suvikrāntavikrāmin imān dharmānaprajānannanavabudhyamāno bodhisattva ityātmānaṃ pratijānīte, dūre tasya bodhisattvasya bodhisattvabhūmiḥ, dūre bodhisattvadharmāḥ, visaṃvādayati sadevamānuṣāsuraṃ lokaṃ bodhisattvanāmnā | sacetpunaḥ suvikrāntavikrāmin vāṅmātreṇa bodhisattvo bhavet, tena sarvasattvā api bodhisattvā bhaveyuḥ | naitatsuvikrāntavikrāmin vāṅmātraṃ yaduta bodhisattvabhūmiriti | " ityādi uktam |

yathoktaṃ bodhicittaṃ prāptastu tasyām avasthāyāṃ bodhisattvaśabdadvārā eva kevalaṃ na ukto'pitu-



gotre'pi bhāvo'sya tathāgatānāṃ

tyaktaṃ trisaṃyojanamasya sarvam |

prāmoditāṃ prāpya sa bodhisattvaḥ

kṣobdhuṃ samarthaḥ śatalokadhātum ||6||



pṛthagjana-śrāvaka-pratyekabuddhasarvabhūmyatītatvāt samantaprabhetitathāgatabhūmyanugāmimārgotpannatvācca sa bodhisattvaḥ tathāgatagotrotpannaḥ | tadā pudgalanairātmyaṃ pratyakṣaṃ dṛṣṭvā iyaṃ satkāyadṛṣṭi-saṃśayaśīlavrataparamārthateti saṃyojanatrayebhyo'pi sannivartate, teṣāṃ punaranutpādāya | tattvādraṣṭurātmani āropāt satkāyadṛṣṭirbhavati, tathā saṃśayatastasyāparamārge'pi gamanaṃ saṃbhāvyate, na cānyasya | niścayapraveśe tasya sahetukaguṇaprāptiḥ, bhūmerasapakṣadoṣanivṛtteśca asāmānyaviśeṣamuditotpādād ati-pramuditāvaśāt sa bodhisattvo'gramuditām api dhārayati | pramodaviśeṣabhūtatvād iyam bhūmistu pramuditeti nāmāpi prāptā | śatalokadhātuṃ kṣobdhumapi samarthaḥ |



prayāti bhūmeḥ khalu bhūmimūrdhvaṃ

tadā'sya mārgo kugaterniruddhaḥ |

pṛthagjanasyāvanisaṃkṣayo'sti

yathāṣṭamāryaḥ kathitastathaiṣaḥ ||7|| iti ||



ayam yathāvabuddhadharmābhyāsād dvitīyabhūmyādyatikramātyutsāhād bhūmerbhūmiṃ samākramya ūrdhvaṃ prayāti | saṃkṣepeṇa yathā srotaāpannāryaḥ svānurūpāryadharmādhigamād doṣarahito guṇānvitaśca bhavati tathā asmin bodhisattve'pi bhūmyadhigamāt svasmin anurūpaguṇodbhavād doṣakṣayācca strotaāpatterudāharaṇadvārā paridīpitam | ayam bodhisattvastu

sambodhicittodaya ādike'pi

pratyekabuddhān samunīndravāgjān |

jittvaidhate puṇyabalena cāpi |

yadasti tadaparo viśeṣaḥ, yathā-āryamaitrīvimokṣa uktam"tadyathā kulaputra acirajāto rājaputro mūrdhaprāptān sarvavṛddhāmātyānabhibhavati kulābhijātyādhipatyena, evameva acirotpāditabodhicittastathāgatadharmarājakulapratyājāta ādikarmiko bodhisattvaściracaritabrahmacaryān vṛddhaśrāvakānabhibhavati bodhicitta-mahākaruṇādhipatyena| "

" tadyathā kulaputra, yo'cirajātasya mahāgaruḍendrapotasya pakṣavāta-balaparākramo nayanapariśuddhiguṇaśca, sa sarvaśarīrapravṛddhānāṃ tadanyeṣāṃ pakṣiṇāṃ na saṃvidyate, evameva yaḥ prathamacittotpādikasya tathāgatamahāgaruḍendrasya kulagotrasaṃbhavasya bodhisattvamahāgaruḍendrapotasya sarvajñatācittotpādabalaparākramo mahākaruṇādhyāśaya-nayanapariśuddhiguṇaśca, sa kalpaśatasahasraniryātānāṃ sarvaśrāvaka-pratyekabuddhānāṃ na saṃvidyate | "

ityādyuktavat |



dūraṅgamāyāṃ tu dhiyādhikaḥ syāt ||8||



āryadaśabhūmi(sūtre)'pi-"tadyathāpi nāma bhavanto jinaputrāḥ, rājakulaprasūto rājaputro rājalakṣaṇasamanvāgato jātamātra eva sarvāmātyagaṇamabhibhavati rājādhipatyena, na punaḥ svabuddhivicāreṇa | yadā punaḥ sa saṃvṛddho bhavati tathā svabuddhibalādhānataḥ sarvāmātyakriyāsamatikrānto bhavati, evameva bho jinaputrāḥ, bodhisattvaḥ sahacittotpādena sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena, na punaḥ svabuddhivicāreṇa | asyāṃ tu saptamyāṃ bodhisattvabhūmau sthito bodhisattvaḥ svaviṣayajñānaviśeṣamāhātmyāvasthitatvātsarvaśrāvakapratyekabuddhakriyāmatikrānto bhavati ||" iti yathoktavat | ata evaṃ sati dūraṃgamata eva ārabhya bodhisattvaḥ sva buddhibalotpādane'pi śrāvakapratyekabuddhāṃścābhibhavati, na cādhobhūmiṣviti jñeyam | asmādāgamāt sarvaśrāvakapratyekabuddheṣvapi sarvadharmaniḥsvabhāvatājñānamapi astīti nirbhāseta | asati ca tathā niḥsvabhāvabhāvaparijñānarahitatvāt laukikavītarāgavat tānapi prathamacittotpādabodhisattvā api svabuddhivicāreṇāpi abhibhavanti | tīrthikavat eteṣāṃ tridhātuṣu caryāyā sarvakleśaprahāṇamapi na bhavati | rūpādīnāṃ svalakṣaṇāvalambanaviparyayāt pudgalanairātmyabodho'pi na bhavati, ātmaprajñaptihetuskandhāvalambanāt | yathā ratnāvalyām uktam-



"skandhagrāho yāvadasti tāvadevāhamityapi |

ahaṅkāre sati punaḥ karma janma tataḥ punaḥ ||

trivartmaitadanādyantamadhyaṃ saṃsāramaṇḍalam |

alātamaṇḍalaprakhyaṃ bhramatyanyonyahetukam ||

svaparobhayatastasya traikālye cāpyanāptitaḥ |

ahaṅkāraḥ kṣayaṃ yāti tataḥ karma ca janma ca ||"iti ||



api ca-



alātacakraṃ gṛhṇāti yathā cakṣurviparyayāt |

tathendriyāṇi gṛhṇanti viṣayān sāmpratāniva ||

indriyāṇīndriyārthāśca pañcabhūtamayā matāḥ |

pratisvaṃ bhūtavaiyarthyādeṣāṃ vyarthatvamarthataḥ ||

nirindhano'gnirbhūtānāṃ vinirbhāge prasajyate |

samparke lakṣaṇābhāvaḥ śeṣeṣvapyeṣa nirṇayaḥ ||

dvidhāpi bhūtānāṃ vyarthatvātsaṅgatirvṛthā |

rthatvātsaṅgateścaivaṃ rūpaṃ vyarthamato'rthataḥ ||

vijñānavedanāsaṃjñāsaṃskārāṇāṃ ca sarvaśaḥ |

pratyekamātmavaiyarthyād vaiyarthyaṃ paramārthataḥ ||

sukhābhimāno duḥkhasya pratīkāre yathārthataḥ |

tathā duḥkhābhimāno'pi sukhasya pratighātajaḥ ||

sukhe saṃyogatṛṣṇaivaṃ naiḥsvābhāvyāt prahīyate |

duḥkhe viyogatṛṣṇā ca paśyatāṃ muktirityataḥ ||

kaḥ paśyatīti ceccitaṃ vyavahāreṇa kathyate |

nahi caittaṃ vinā cittaṃ vyarthatvātra saheṣyate ||

vyarthamevaṃ jaganmatvā yathābhūtyātrirāspadaḥ |

nirvāti nirupādāno nirupādānavahnivat ||"iti||



bodhisattvaireva tathā niḥsvabhāvatayā dṛṣṭam iti cet, na cāpi tat, śrāvakān pratyekabuddhāṃścādhikṛtya tathoktatvāt | kathamidaṃ jñāyata iti? vakṣyate-samanantarameva bodhisattvān adhikṛtya-

"bodhisattvo'pi dṛṣṭvaivaṃ sambodhau niyato mataḥ |

kevalaṃ tvasya kāruṇyādābodherbhavasantatiḥ ||"



ityādi uktatvāt | śrāvakadeśanāsūtreṣvapi śrāvakānāṃ kleśāvaraṇa-prahāṇārtham-

"phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā |

marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ |

māyopamaṃ ca vijñānamuktamādityabandhunā ||"



ityādinā phenapiṇḍa-jalabudbuda-marīcijala-kadalīskandha-māyādyudā-haraṇena saṃskārā nirṇītā ācāryapādaiḥ-

"anutpādo mahāyāne pareṣāṃ śūnyatā kṣayaḥ |

kṣayānutpādayoścaikyamarthataḥ kṣamyatāṃ yataḥ ||"iti||



tathā ca-



kātyāyanāvavāde cāstīti nāstīti cobhayam |

pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā ||

śrāvakayāne 'pi dharmanairātmyaṃ deśitamiti tadā mahāyānadeśanā vyarthā syāditi tanmatamapi evaṃ yuktyāgamābhyāṃ viruddhaṃ budhyate | mahāyānadeśanā dharmanairātmyamātrasya deśanā nāsti apitu bodhisattvānāṃ bhūmi-pāramitā-praṇidhāna-mahākaruṇādi-pariṇāmanā-sambhāradvaya-acintyadharmatāśca santi |

yathā ratnāvalyāmuktam-



na bodhisattvapraṇidhirna caryā pariṇāmanā |

uktā śrāvakayāne'smād bodhisattvaḥ kutastataḥ ||iti ||

bodhicaryāpratiṣṭhārthaṃ na sūtre bhāṣitaṃ vacaḥ |

bhāṣitaṃ ca mahāyāne grāhyamasmād vicakṣaṇaiḥ ||



dharmanairātmyaprakāśāya mahāyānadeśanā'pi yuktā eva, vistṛtadeśanāyā vivakṣitatvāt | śrāvakayāne tu dharmanairātmyaṃ saṃkṣiptalakṣaṇamātreṇa samāpyate | yathā ācāryapādairuktam-

animittamanāgamya mokṣo nāsti tvamuktavān |

atastvayā mahāyāne tat sākalyena darśitam ||



ānuṣaṃgikatvena paryāptam | ata eva anākulabuddheḥ svayamevārthatattvāva-bodhasamarthatvāt prakṛtamevābhidhīyate |



tadā'tra sambuddhasubodhihetu-

rbhavet pradhānaṃ hyatireki dānam |



tasya pramuditābhūmiprāptabodhisattvasya dāna-śīla-kṣānti-vīrya-samādhi-prajñā-upāya-praṇidhāna-bala-jñāneṣviti daśasu dānapāramitaiva atiricyate, kintu na tadbhinnānāmabhāvaḥ | taddānamapi sarvākārajñatāyāḥ pradhāno hetuḥ |



svamāṃsadāne'pi kṛtādaratvād

bhavedadṛṣṭe'pyanumānahetuḥ ||9||



tasya bodhisattvasya adṛṣṭā guṇā bodhādayo ye ke'pi santi te'pi bāhyābhyantarasvavastudānaviśeṣānumānenaiva sphuṭam anumīyante, dhūmādinā vahnayādi-vat | yathā bodhisattvānāṃ dānaṃ buddhatvasya pradhānaheturapratyakṣa-guṇa-nirṇayalakṣaṇo'sti tathā pṛthagjana-śrāvaka-pratyekabuddhānāmapi duḥkhapratikārasya ātyantikasukhaprāpteśca heturiti deśitukāmena-



sukhābhilāṣī hi janastu sarvaḥ

sukhaṃ na sampattimapāsya loke |

dhanaṃ tu dānodgatameva buddhvā

muniḥ pradhānaṃ samuvāca dānam ||10||



uktam | kṣuttṛḍrogaśītādipratipakṣo duḥkhapratikāramātraṃ, bhavasukhotpāda-hetupratibandhakaviparyamātreṇa svatvapravāhaparikalpitopaghātāpanayo'sukhātmake loke'tīva abhiniviṣṭaḥ tathā tasya sukhābhilāṣiṇaḥ sukhaṃ duḥkhapratikāramātra-svabhāvam, abhīṣṭaviṣayasampattiḥ duḥkhapratipakṣabhūḥ, viparyayātmano bhogaṃ vinā notpādāvalambanam | duḥkhapratikārahetubhūtāste viṣayā api dānodbhūtapuṇyakriyā-vastvasaṃcayeṣu notpadyanta iti vicārya bhagavān jagadaśeṣāśayasvabhāvajñaḥ śīlādi-samākhyāneṣu sarvaprathamaṃ dānameva āha |

adhunā dāniprāṇinaḥ śīlavairūpye'pi svakāryānukūlatvād dānamāhātmyam ākhyātumāha-



parīttakāruṇyasuduṣṭacittā

vikurvate svārthaparā amī ye |

tadiṣṭasampad vyasanapraśāntyai

samudgatā dānata eva sāpi ||11||



ye vaṇigvat svalpadhanatyāgena ativipulaphalasampatskandhārthecchavo'pi adhikatarārthārthino ditsādarāḥ, sugataputravat karuṇāparatantrā dānaphalārtham anāyāsameva āditsotsavābhivardhanāste'pi dāna-doṣa-grahaṇa-parāṅamukhāḥ kevalaguṇagrahaṇotsāhaprāptā atiśayaiśvaryopasampadāḥ kāyāpriyaduḥkhakṣuttṛṣṇādināśanena duḥkhopaśāntiheturbhavanti | yasya niṣkaruṇasya svaduḥkhapratikārāpekṣayā eva ditsāyām ādaraḥ, so'pi-



kadācidasminnapi dānakāle

drutaṃ hi labdhvāryajanābhisaṅgam |

tataḥ samucchidya bhavapravāhaṃ

sahetukāṃ śāntimataḥ prayāti ||12||



ityuktam | dānapatestyāginaḥ samīpe sadbhirgantavyam iti dānādhimuktikā dānakāle āryajanābhisaṃgāt tadupadeśataḥ saṃsāranirguṇatāṃ jñātvā nirmalam āryamārgaṃ sākṣātkurvanti, duḥkhopaśāntyā tyaktāvidyā bhavasantateranādikālataḥ pravṛtāṃ janma-maraṇa-paramparāṃ tyaktvā śrāvaka-pratyekabuddhayānaiḥ parinirvṛtā bhaviṣyanti | ataḥ sāmprataṃ bodhisattvānāṃ dānaṃ bhavanirvāṇa-sukhaprāptihetuḥ |



jagaddhitārthaṃ hi kṛtapratijñāḥ

prayānti modaṃ na cireṇa dānaiḥ ||



abodhisattvāstu dānasamakālaṃ yathoktadānaphalaṃ niyataṃ na saṃbhuñjanti, tasmād dānaphalasya apratyakṣatvād dāne praveśo'pi na saṃbhavaḥ, bodhisattvāstu dānasamakālameva arthināmapi paritarpaṇād, abhīṣṭadāna-phalasaṃpatparamānandaṃ dhārayantaḥ, tatraiva dānaphalam upabhuñjanti | ataḥ sarvadā dāne muditā bhaviṣyanti | ato yathoktarītyā-



dayādayā bhāvamayā yataśca |

sarvābhyudayaniḥ śreyasaheturdānam,



tato'sti mūlaṃ khalu dānavārtā ||13||



yataste sarvadā dānaṃ prati ādareṇa sampadvibhājanadvārā ca manastarpayanti | bodhisattveṣu ānandaviśeṣotpādaḥ kīdṛśa iti arthināṃ cet-ucyate-



yathā tu dehīti niśamya śabdaṃ

sukhodbhavo buddhasute vicintya |

tathā sukhaṃ śāntigate munau na

kimucyatāṃ sarvasamarpaṇeni ||14||



yāvadarthināṃ dehīti śabdaśrutāveva vicāryamāṇe bodhisattvānām 'ime māṃ yācanta iti buddhavā vāramvāraṃ yaḥ sukhotpādo nirvāṇasukhādapi atiricyate, tato bāhyābhyantaravastusamarpaṇena arthinajanatarpaṇasya kimucyatām? punaḥ kim tat tathoktabāhyābhyantaravastutyāgināṃ bodhisattvānāṃ kāya-duḥkhamapi na bhaviṣyatīti? ucyate-mahātmanāṃ tu acetanānāmapacchedavat kāyaduḥkhotpādo'sambhava eva | āryagaganagañjaparipṛcchāsamādhau yathoktam-



"tadyathā mahāsālavṛkṣavanamasti | tatra kaścidāgatya ekaṃ saralaṃ chinatti | tatrāvaśiṣṭāste sālavṛkṣā ayaṃ tu chinno, vayaṃ na chinnā iti na cintayanti | teṣu nānurāgo na vā kopaḥ, na kalpo na vikalpaḥ, tadvat bodhisattvasya yā kṣāntiḥ sā pariśuddhāgragaganopametyuktivat |

ratnāvalyāmapi evamuktam-



śārīraṃ nāsti vai duḥkhaṃ tatra duḥkhaṃ kva mānasam |

loko hi duḥkhitastena karuṇyāt sthīyate ciram ||

punaryo'labdhavirāgāvasthastatra kāyasthitibādhakaviṣaye samavatīrṇe kāyaduḥkhaṃ niścitam utpadyate, tadā so'pi sattvārthakṛtyeṣu ativiśiṣṭāvatārahetutvena pratiṣṭhata iti ākhyātam |



pradāya chettuṃ svavapuḥ svaduḥkhāt

svasaṃvidā nārakaduḥkhakādi |

vilokya tannāśayituṃ pareṣāṃ

pariśramaṃ prārabhate sa śīghram ||15||



bodhisattvastu duḥkhamayanaraka-tiryagyoni-yamalokādighoralokāntargataṃ nirantaraghoraduḥkhena kāyacchedaṃ, svakāyaccheda-duḥkhāt sahastraśo'pyadhikaṃ pravṛddhama-sahyaṃ duḥkhaṃ svaduḥkhena tulayitvā paśyati tadā svakāyacchedaduḥkhamavigaṇayya sattvānāṃ narakādiduḥkhacchedāya atiśīghraṃ vīryamārabhate | yathoktadānapāramitāprabhedadeśanārtham uktam-



pradeyasaṅgrāhakadātṛśūnyaṃ

vadanti lokottarapāramīti |



tatra pāramīti tu yat saṃsārasāgarapāraṃ taṭaṃ, kleśajñeyāvaraṇaniḥśeṣatyāga-svabhāvayukto buddha eva vā | pāraṃgatastu pāramita ityuktam | aluguttarapade ityanena lakṣaṇena karmavibhaktilopaṃ na kṛtvā rūpaṇam, athavā pṛṣodarāditvād uttarapadayuktatayā vyavasthāpitam | prajñāṃ gṛhītvā viśeṣeṇa vyākhyātam, dānādayaḥ pāramitātulyatvāt pāramitāḥ santi | pariṇāmanāviśeṣeṇa pāragamanaṃ vyavasthāpya dānaṃ pāramitānāma prāpnot | vakṣyamāṇāḥ śīlādayo'pi tathā vijñeyāḥ | iyaṃ dānapāramitā'pi deyaṃ, pratigrāhakaṃ dāyakaṃ ca anālambya lokottarapāramitā astīti bhagavatīprajñāpāramitāyām uktam | anālambanasya lokottaratvād ālambanaṃ ca vyavahārasatyasaṃgrahatvāllaukikameva asti | tattu aprāptabodhisattvā-vasthābhirjñātuṃ na śakyate | api ca-



trayīṣu rāgodbhavataḥ pradiṣṭaṃ

tadeva vai laukikapāramīti ||16||



tadeva dānaṃ triṣvavalambitaṃ sat laukikapāramitetyuktam | samprati yathokta- bhūmiriti jñānaviśeṣeṇa atiśayaguṇānuvādadvārā deśanārthamevamuktam-



tathā pratiṣṭhā jinaputracitte

sadāśraye suprabhakāntimāptā |

ghanaṃ tamisraṃ muditā nirasya

jayatyasau candramaṇiryathā vai ||17||



tathā śabdo yathoktaprakāradeśanārthaḥ | muditeti bhūmināma samākhyāyate | jayatīti tu asapakṣaṃ parājitya avasthānam ityarthaḥ | sā tu jñānasvabhāvā satī eva jinaputramanasi sthitatvād uparisthitā | pramuditābhūmistu yathoktarītyā sarvamapi gahanam andhakāraṃ nirākṛtya jayati | yathokta eva artha udāharaṇena prakāśayitum ākhyātam | candrakāntamaṇivad iti |



madhyamakāvatārabhāṣye pramuditeti prathamaścittotpādaḥ | bodhisattvaprathamacittotpādo vyākhyātaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project