Digital Sanskrit Buddhist Canon

Dṛṣṭiparīkṣā saptaviṃśatitamaṃ prakaraṇam

Technical Details
27

dṛṣṭiparīkṣā saptaviṃśatitamaṃ prakaraṇam|



abhūmatītamadhvānaṃ nābhūmiti ca dṛṣṭayaḥ|

yāstāḥ śāśvatalokādyāḥ pūrvāntaṃ samupāśritāḥ||1||



dṛṣṭayo na bhaviṣyāmi kimanyo'nāgate'dhvani|

bhaviṣyāmīti cāntādyā aparāntaṃ samāśritāḥ||2||



abhūmatītamadhvānamityetannopapadyate|

yo hi janmasu pūrveṣu sa eva na bhavatyayam||3||



sa evātmeti tu bhavedupādānaṃ viśiṣyate|

upādānavinirmukta ātmā te katamaḥ punaḥ||4||



upādānavinirmukto nāstyātmeti kṛte sati|

syādupādānamevātmā nāsti cātmeti vaḥ punaḥ||5||



na copādānamevātmā vyeti tatsamudeti ca|

kathaṃ hi nāmopādānamupādātā bhaviṣyati||6||



anyaḥ punarupādānādātmā naivopapadyate|

gṛhyate hyanupādāno yadyanyo na ca gṛhyate||7||



evaṃ nānya upādānānna copādānameva saḥ|

ātmā nāstyanupādānaḥ nāpi nāstyeṣa niścayaḥ||8||



nābhūmatītamadhvānamityetannopapadyate|

yo hi janmasu pūrveṣu tato'nyo na bhavatyayam||9||



yadi hyayaṃ bhavedanyaḥ pratyākhyāyāpi taṃ bhavet|

tathaiva ca sa saṃtiṣṭhettatra jāyeta vāmṛtaḥ||10||



ucchedaḥ karmaṇāṃ nāśastathānyakṛtakarmaṇām|

anyena paribhogaḥ syādevamādi prasajyate||11||



nāpyabhūtvā samudbhūto doṣo hyatra prasajyate|

kṛtako vā bhavedātmā saṃbhūto vāpyahetukaḥ||12||



evaṃ dṛṣṭiratīte yā nābhūmahamabhūmaham|

ubhayaṃ nobhayaṃ ceti naiṣā samupapadyate||13||



adhvanyanāgate kiṃ nu bhaviṣyāmīti darśanam|

na bhaviṣyāmi cetyetadatītenādhvanā samam||14||



sa devaḥ sa manuṣyaścedevaṃ bhavati śāśvatam|

anutpannaśca devaḥ syājjāyate na hi śāśvatam||15||



devādanyo manuṣyaścedaśāśvatamato bhavet|

devādanyo manuṣyaścetsaṃtatirnopapadyate||16||



divyo yadyekadeśaḥ syādekadeśaśca mānuṣaḥ|

aśāśvataṃ śāśvataṃ ca bhavetacca na yujyate||17||



aśāśvataṃ śāśvataṃ ca prasiddhamubhayaṃ yadi|

siddhe na śāśvataṃ kāmaṃ naivāśāśvatamityapi||18||



kutaścidāgataḥ kaścitkiṃcidnacchetpunaḥ kvacit|

yadi tasmādanādistu saṃsāraḥ syānna cāsti saḥ||19||



nāsti cecchāśvataḥ kaścit ko bhaviṣyatyaśāśvataḥ|

śāśvato'śāśvataścāpi dvābhyāmābhyāṃ tiraskṛtaḥ||20||



antavān yadi lokaḥ syātparalokaḥ kathaṃ bhavet|

athāpyanantavāṃllokaḥ paralokaḥ kathaṃ bhavet||21||



skandhānāmeṣa saṃtāno yasmāddīpārciṣāmiva|

pravartate tasmānnāntānantavattvaṃ ca yujyate||22||



pūrve yadi ca bhajyerannutpadyeranna cāpyamī|

skandhāḥ skandhān pratītyemānatha loko'ntavān bhavet||23||



pūrve yadi na bhajyerannutpadyeranna cāpyamī|

skandhāḥ skandhān pratītyemāṃlloko'nanto bhavedatha||24||



antavānekadeśaścedekadeśastvanantavān|

syādantavānanantaśca lokastacca na yujyate||25||



kathaṃ tāvadupādāturekadeśo vinaṅkṣyate|

na naṅkṣyate caikadeśa evaṃ caitanna yujyate||26||



upādānaikadeśaśca kathaṃ nāma vinaṅkṣyate|

na naṅkṣyate caikadeśo naitadapyupapadyate||27||



antavaccāpyanantaṃ ca prasiddhamubhayaṃ yadi|

siddhe naivāntavatkāmaṃ naivānantavadityapi||28||



athavā sarvabhāvānāṃ śūnyatvācchāśvatādayaḥ|

kva kasya katamāḥ kasmātsaṃbhaviṣyanti dṛṣṭayaḥ||29||



sarvadṛṣṭiprahāṇāya yaḥ saddharmamadeśayat|

anukampāmupādāya taṃ namasyāmi gautamam||30||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project