Digital Sanskrit Buddhist Canon

Dvādaśāṅgaparīkṣā ṣaḍviṃśatitamaṃ prakaraṇam

Technical Details
26

dvādaśāṅgaparīkṣā ṣaḍviṃśatitamaṃ prakaraṇam|



punarbhavāya saṃskārānavidyānivṛtastridhā|

abhisaṃskurute yāṃstairgatiṃ gacchati karmabhiḥ||1||



vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau|

saṃniviṣṭe'tha vijñāne nāmarūpaṃ niṣicyate||2||



niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ|

ṣaḍāyatanamāgamya saṃsparśaḥ saṃpravartate||3||



cakṣuḥ pratītya rūpaṃ ca samanvāhārameva ca|

nāmarūpaṃ pratītyaivaṃ vijñānaṃ saṃpravartate||4||



saṃnipātastrayāṇāṃ yo rūpavijñānacakṣuṣām|

sparśaḥ saḥ tasmātsparśācca vedanā saṃpravartate||5||



vedanāpratyayā tṛṣṇā vedanārthaṃ hi tṛṣyate|

tṛṣyamāṇa upādānamupādatte caturvidham||6||



upādāne sati bhava upādātuḥ pravartate|

syāddhi yadyanupādāno mucyeta na bhavedbhavaḥ||7||



pañca skandhāḥ sa ca bhavaḥ bhavājjātiḥ pravartate|

jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ||8||



daurmanasyamupāyāsā jāteretatpravartate|

kevalasyaivametasya duḥkhaskandhasya saṃbhavaḥ||9||



saṃsāramūlānsaṃskārānavidvān saṃskarotyataḥ|

avidvān kārakastasmānna vidvāṃstattvadarśanāt||10||



avidyāyāṃ niruddhāyāṃ saṃskārāṇāmasaṃbhavaḥ|

avidyāyā nirodhastu jñānenāsyaiva bhāvanāt||11||



tasya tasya nirodhena tattannābhipravartate|

duḥkhaskandhaḥ kevalo'yamevaṃ samyaṅ nirudhyate||12||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project