Digital Sanskrit Buddhist Canon

Nirvāṇaparīkṣā pañcaviṃśatitamaṃ prakaraṇam

Technical Details
25

nirvāṇaparīkṣā pañcaviṃśatitamaṃ prakaraṇam|



yadi śūnyamidaṃ sarvamudayo nāsti na vyayaḥ|

prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate||1||



yadyaśūnyamidaṃ sarvamudayo nāsti na vyayaḥ|

prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate||2||



aprahīṇamasaṃprāptamanucchinnamaśāśvatam|

aniruddhamanutpannametannirvāṇamucyate||3||



bhāvastāvanna nirvāṇaṃ jarāmaraṇalakṣaṇam|

prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā||4||



bhāvaśca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet|

nāsaṃskṛto hi vidyate bhāvaḥ kvacana kaścana||5||



bhāvaśca yadi nirvāṇamanupādāya tatkatham|

nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate||6||



yadi bhāvo na nirvāṇamabhāvaḥ kiṃ bhaviṣyati|

nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate||7||



yadyabhāvaśca nirvāṇamanupādāya tatkatham|

nirvāṇaṃ na hyabhāvo'sti yo'nupādāya vidyate||8||



ya ājavaṃjavībhāva upādāya pratītya va|

so'pratītyānupādāya nirvāṇamupadiśyate||9||



prahāṇaṃ cābravīcchāstā bhavasya vibhavasya ca|

tasmānna bhāvo nābhāvo nirvāṇamiti yujyate||10||



bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ yadi|

bhavedabhāvo bhāvaśca mokṣastacca na yujyate||11||



bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ yadi|

nānupādāya nirvāṇamupādāyobhayaṃ hi tat||12||



bhavedabhāvo bhāvaśca nirvāṇamubhayaṃ katham|

asaṃskṛtaṃ ca nirvāṇaṃ bhāvābhāvau ca saṃskṛtau||13||



bhavedabhāvo bhāvaśca nirvāṇe ubhayaṃ katham|

[tayorekatra nāstitvamālokatamasoryathā]||14||



naivābhāvo naiva bhāvo nirvāṇamiti yāñjanā|

abhāve caiva bhāve ca sā siddhe sati sidhyati||15||



naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate|

naivābhāvo naiva bhāva iti kena tadajyate||16||



paraṃ nirodhādbhagavān bhavatītyeva nohyate|

na bhavatyubhayaṃ ceti nobhayaṃ ceti nohyate||17||



tiṣṭhamāno'pi bhagavān bhavatītyeva nohyate|

na bhavatyubhayaṃ ceti nobhayaṃ ceti nohyate||18||



na saṃsārasya nirvāṇātkiṃcidasti viśeṣaṇam|

na nirvāṇasya saṃsārātkiṃcidasti viśeṣaṇam||19||



nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca|

na tayorantaraṃ kiṃcitsumūkṣmamapi vidyate||20||



paraṃ nirodhādantādyāḥ śāśvatādyāśca dṛṣṭayaḥ|

nirvāṇamaparāntaṃ ca pūrvāntaṃ ca samāśritāḥ||21||



śūnyeṣu sarvadharmeṣu kimanantaṃ kimantavat|

kimanantamantavacca nānantaṃ nāntavacca kim||22||



kiṃ tadeva kimanyatkiṃ śāśvataṃ kimaśāśvatam|

aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayamapyataḥ||23||



sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ|

na kvacitkasyacitkaściddharmo buddhena deśitaḥ||24||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project