Digital Sanskrit Buddhist Canon

Āryasatyaparīkṣā caturviṃśatitamaṃ prakaraṇam

Technical Details
24

āryasatyaparīkṣā caturviṃśatitamaṃ prakaraṇam|



yadi śūnyamidaṃ sarvamudayo nāsti na vyayaḥ|

caturṇāmāryasatyānāmabhāvaste prasajyate||1||



parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca|

caturṇāmāryasatyānāmabhāvānnopapadyate||2||



tadabhāvānna vidyante catvāryāryaphalāni ca|

phalābhāve phalasthā no na santi pratipannakāḥ||3||



saṃgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ|

abhāvāccāryasatyānāṃ saddharmo'pi na vidyate||4||



dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati|

evaṃ trīṇyapi ratnāni brūvāṇaḥ pratibādhase||5||



śūnyatāṃ phalasadbhāvamadharmaṃ dharmameva ca|

sarvasaṃvyavahārāṃśca laukikān pratibādhase||6||



atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam|

śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase||7||



dve satye samupāśritya buddhānāṃ dharmadeśanā|

lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ||8||



ye'nayorna vijānanti vibhāgaṃ satyayordvayoḥ|

te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane||9||



vyavahāramanāśritya paramārtho na deśyate|

paramārthamanāgamya nirvāṇaṃ nādhigamyate||10||



vināśayati durdṛṣṭā śūnyatā mandamedhasam|

sarpo yathā durgṛhīto vidyā vā duṣprasādhitā||11||



ataśca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ|

dharmaṃ matvāsya dharmasya mandairduravagāhatām||12||



śūnyatāyāmadhilayaṃ yaṃ punaḥ kurute bhavān|

doṣaprasaṅgo nāsmākaṃ sa śūnye nopapadyate||13||



sarvaṃ ca yujyate tasya śūnyatā yasya yujyate|

sarvaṃ na yujyate tasya śūnyaṃ yasya na yujyate||14||



sa tvaṃ doṣānātmanīnānasmāsu paripātayan|

aśvamevābhirūḍhaḥ sannaśvamevāsi vismṛtaḥ||15||



svabhāvādyadi bhāvānāṃ sadbhāvamanupaśyasi|

ahetupratyayān bhāvāṃstvamevaṃ sati paśyasi||16||



kāryaṃ ca kāraṇaṃ caiva kartāraṃ karaṇaṃ kriyām|

utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase||17||



yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe|

sā prajñaptirupādāya pratipatsaiva madhyamā||18||



apratītya samutpanno dharmaḥ kaścinna vidyate|

yasmāttasmādaśūnyo hi dharmaḥ kaścinna vidyate||19||



yadyaśūnyamidaṃ sarvamudayo nāsti na vyayaḥ|

caturṇāmāryasatyānāmabhāvaste prasajyate||20||



apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati|

anityamuktaṃ duḥkhaṃ hi tatsvābhāvye na vidyate||21||



svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate|

tasmātsamudayo nāsti śūnyatāṃ pratibādhataḥ||22||



na nirodhaḥ svabhāvena sato duḥkhasya vidyate|

svabhāvaparyavasthānānnirodhaṃ pratibādhase||23||



svābhāvye sati mārgasya bhāvanā nopapadyate|

athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate||24||



yadā duḥkhaṃ samudayo nirodhaśca na vidyate|

mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati||25||



svabhāvenāparijñānaṃ yadi tasya punaḥ katham|

parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ||26||



prahāṇasākṣātkaraṇe bhāvanā caivameva te|

parijñāvanna yujyante catvāryapi phalāni ca||27||



svabhāvenānadhigataṃ yatphalaṃ tatpunaḥ katham|

śakyaṃ samadhigantuṃ syātsvabhāvaṃ parigṛhṇataḥ||28||



phalābhāve phalasthā no na santi pratipannakāḥ|

saṃgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ||29||



abhāvāccāryasatyānāṃ saddharmo'pi na vidyate|

dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati||30||



apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate|

apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate||31||



yaścābuddhaḥ svabhāvena sa bodhāya ghaṭannapi|

na bodhisattvacaryāyāṃ bodhiṃ te'dhigamiṣyati||32||



na ca dharmamadharmaṃ vā kaścijjātu kariṣyati|

kimaśūnyasya kartavyaṃ svabhāvaḥ kriyate na hi||33||



vinā dharmamadharmaṃ ca phalaṃ hi tava vidyate|

dharmādharmanimittaṃ ca phalaṃ tava na vidyate||34||



dharmādharmanimittaṃ vā yadi te vidyate phalam|

dharmādharmasamutpannamaśūnyaṃ te kathaṃ phalam||35||



sarvasaṃvyavahārāṃśca laukikān pratibādhase|

yatpratītyasamutpādaśūnyatāṃ pratibādhase||36||



na kartavyaṃ bhavetkiṃcidanārabdhā bhavetkriyā|

kārakaḥ syādakurvāṇaḥ śūnyatāṃ pratibādhataḥ||37||



ajātamaniruddhaṃ ca kūṭasthaṃ ca bhaviṣyati|

vicitrābhiravasthābhiḥ svabhāve rahitaṃ jagat||38||



asaṃprāptasya ca prāptirduḥkhaparyantakarma ca|

sarvakleśaprahāṇaṃ ca yadyaśūnyaṃ na vidyate||39||



yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati|

duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgameva ca||40||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project