Digital Sanskrit Buddhist Canon

Viparyāsaparīkṣā trayoviṃśatitamaṃ prakaraṇam

Technical Details
23

viparyāsaparīkṣā trayoviṃśatitamaṃ prakaraṇam|



saṃkalpaprabhavo rāgo dveṣo mohaśca kathyate|

śubhāśubhaviparyāsān saṃbhavanti pratītya hi||1||



śubhāśubhaviparyāsān saṃbhavanti pratītya ye|

te svabhāvānna vidyante tasmāt kleśā na tattvataḥ||2||



ātmano'stitvanāstitve na kathaṃcicca sidhyataḥ|

taṃ vināstitvanāstitve kleśānāṃ sidhyataḥ katham||3||



kasyaciddhi bhavantīme kleśāḥ sa ca na sidhyati|

kaścidāho vinā kaṃcitsanti kleśā na kasyacit||4||



svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā|

svakāyadṛṣṭivat kliṣṭaṃ kleśeṣvapi na pañcadhā||5||



svabhāvato na vidyante śubhāśubhaviparyayāḥ|

pratītya katamān kleśāḥ śubhāśubhaviparyayān||6||



rūpaśabdarasasparśā gandhā dharmāśca ṣaḍvidham|

vastu rāgasya dveṣasya mohasya ca vikalpyate||7||



rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ|

gandharvanagarākārā marīcisvapnasaṃnibhāḥ||8||



aśubhaṃ vā śubhaṃ vāpi kutasteṣu bhaviṣyati|

māyāpuruṣakalpeṣu pratibimbasameṣu ca||9||



anapekṣya śubhaṃ nāstyaśubhaṃ prajñapayemahi|

yatpratītya śubhaṃ tasmācchubhaṃ naivopapadyate||10||



anapekṣyāśubhaṃ nāsti śubhaṃ prajñapayemahi|

yatpratītyāśubhaṃ tasmādaśubhaṃ naiva vidyate||11||



avidyamāne ca śubhe kuto rāgo bhaviṣyati|

aśubhe'vidyamāne ca kuto dveṣo bhaviṣyati||12||



anitye nityamityevaṃ yadi grāho viparyayaḥ|

nānityaṃ vidyate śūnye kuto grāho viparyayaḥ||13||



anitye nityamityevaṃ yadi grāho viparyayaḥ|

anityamityapi grāhaḥ śūnye kiṃ na viparyayaḥ||14||



yena gṛṇhāti yo grāho grahītā yacca gṛhyate|

upaśāntāni sarvāṇi tasmādgrāho na vidyate||15||



avidyamāne grāhe ca mithyā vā samyageva vā|

bhavedviparyayaḥ kasya bhavetkasyāviparyayaḥ||16||



na cāpi viparītasya saṃbhavanti viparyayāḥ|

na cāpyaviparītasya saṃbhavanti viparyayāḥ||17||



na viparyasyamānasya saṃbhavanti viparyayāḥ|

vimṛśasva svayaṃ kasya saṃbhavanti viparyayāḥ||18||



anutpannāḥ kathaṃ nāma bhaviṣyanti viparyayāḥ|

viparyayeṣvajāteṣu viparyayagataḥ kutaḥ||19||



na svato jāyate bhāvaḥ parato naiva jāyate|

na svataḥ parataśceti viparyayagataḥ kutaḥ||20||



ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate|

ātmā ca śuci nityaṃ ca sukhaṃ ca na viparyayaḥ||21||



nātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate|

anātmāśucyanityaṃ ca naiva duḥkhaṃ ca vidyate||22||



evaṃ nirudhyate'vidyā viparyayanirodhanāt|

avidyāyāṃ niruddhāyāṃ saṃskārādyaṃ nirudhyate||23||



yadi bhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit|

kathaṃ nāma prahīyeran kaḥ svabhāvaṃ prahāsyati||24||



yadyabhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit|

kathaṃ nāma prahīyeran ko'sadbhāvaṃ prahāsyati||25||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project