Digital Sanskrit Buddhist Canon

Tathāgataparīkṣā dvāviṃśatitamaṃ prakaraṇam

Technical Details
22

tathāgataparīkṣā dvāviṃśatitamaṃ prakaraṇam|



skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ|

tathāgataḥ skandhavānna katamo'tra tathāgataḥ||1||



buddhaḥ skandhānupādāya yadi nāsti svabhāvataḥ|

svabhāvataśca yo nāsti kutaḥ sa parabhāvataḥ||2||



pratītya parabhāvaṃ yaḥ so'nātmetyupapadyate|

yaścānātmā sa ca kathaṃ bhaviṣyati tathāgataḥ||3||



yadi nāsti svabhāvaśca parabhāvaḥ kathaṃ bhavet|

svabhāvaparabhāvābhyāmṛte kaḥ sa tathāgataḥ||4||



skandhān yadyanupādāya bhavetkaścittathāgataḥ|

sa idānīmupādadyādupādāya tato bhavet||5||



skandhāṃścāpyanupādāya nāsti kaścittathāgataḥ|

yaśca nāstyanupādāya sa upādāsyate katham||6||



na bhavatyanupādattamupādānaṃ ca kiṃcana|

na cāsti nirupādānaḥ kathaṃcana tathāgataḥ||7||



tattvānyatvena yo nāsti mṛgyamāṇaśca pañcadhā|

upādānena sa kathaṃ prajñapyeta tathāgataḥ||8||



yadapīdamupādānaṃ tatsvabhāvatvānna vidyate|

svabhāvataśca yannāsti kutastatparabhāvataḥ||9||



evaṃ śūnyamupādānamupādātā ca sarvaśaḥ|

prajñapyate ca śūnyena kathaṃ śūnyastathāgataḥ||10||



śūnyamiti na vaktavyamaśūnyamiti vā bhavet|

ubhayaṃ nobhayaṃ ceti prajñaptyarthaṃ tu kathyate||11||



śāśvatāśāśvatādyā kutaḥ śānte catuṣṭayam|

antānantādi cāpyatra kuntaḥ śānte catuṣṭayam||12||



yena grāho gṛhītastu ghano'stīti tathāgataḥ|

nāstīti sa vikalpayannirvṛtasyāpi kalpayet||13||



svabhāvataśca śūnye'smiṃścintā naivopapadyate|

paraṃ nirodhādbhavati buddho na bhavatīti vā||14||



prapañcayanti ye buddhaṃ prapañcātītamavyayam|

te prapañcahatāḥ sarve na paśyanti tathāgatam||15||



tathāgato yatsvabhāvastatsvabhāvamidaṃ jagat|

tathāgato niḥsvabhāvo niḥsvabhāvamidaṃ jagat||16||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project