Digital Sanskrit Buddhist Canon

Saṃbhavavibhavaparīkṣā ekaviṃśatitamaṃ prakaraṇam

Technical Details
21

saṃbhavavibhavaparīkṣā ekaviṃśatitamaṃ prakaraṇam|



vinā vā saha vā nāsti vibhavaḥ saṃbhavena vai|

vinā vā saha vā nāsti saṃbhavo vibhavena vai||1||



bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā|

vinaiva janma maraṇaṃ vibhavo nodbhavaṃ vinā||2||



saṃbhavenaiva vibhavaḥ kathaṃ saha bhaviṣyati|

na janmamaraṇaṃ caivaṃ tulyakālaṃ hi vidyate||3||



bhaviṣyati kathaṃ nāma saṃbhavo vibhavaṃ vinā|

anityatā hi bhāveṣu na kadācinna vidyate||4||



saṃbhavo vibhavenaiva kathaṃ saha bhaviṣyati|

na janmamaraṇaṃ caiva tulyakālaṃ hi vidyate||5||



sahānyonyena vā siddhirvinānyonyena vā yayoḥ|

na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate||6||



kṣayasya saṃbhavo nāsti nākṣayasyāpi saṃbhavaḥ|

kṣayasya vibhavo nāsti vibhavo nākṣayasya ca||7||



saṃbhavo vibhavaścaiva vinā bhāvaṃ na vidyate|

saṃbhavaṃ vibhavaṃ caiva vinā bhāvo na vidyate||8||



saṃbhavo vibhavaścaiva na śūnyasyopapadyate|

saṃbhavo vibhavaścaiva nāśūnyasyopapadyate||9||



saṃbhavo vibhavaścaiva naika ityupapadyate|

saṃbhavo vibhavaścaiva na nānetyupapadyate||10||



dṛśyate saṃbhavaścaiva vibhavaścaiva te bhavet|

dṛśyate saṃbhavaścaiva mohādvibhava eva ca||11||



na bhāvājjāyate bhāvo bhāvo'bhāvānna jāyate|

nābhāvājjāyate'bhāvo'bhāvo bhāvānna jāyate||12||



na svato jāyate bhāvaḥ parato naiva jāyate|

na svataḥ parataścaiva jāyate, jāyate kutaḥ||13||



bhāvamabhyupapannasya śāśvatocchedadarśanam|

prasajyate sa bhāvo hi nityo'nityo'tha vā bhavet||14||



bhāvamabhyupapannasya naivocchedo na śāśvatam|

udayavyayasaṃtānaḥphalahetvorbhavaḥ sa hi||15||



udayavyayasaṃtānaḥ phalahetvorbhavaḥ sa cet|

vyayasyāpunarutpatterhetūcchedaḥ prasajyate||16||



sadbhāvasya svabhāvena nāsadbhāvaśca yujyate|

nirvāṇakāle cocchedaḥ praśamādbhavasaṃtateḥ||17||



carame na niruddhe ca prathamo yujyate bhavaḥ|

carame nāniruddhe ca prathamo yujyate bhavaḥ||18||



nirudhyamāne carame prathamo yadi jāyate|

nirudhyamāna ekaḥ syājjāyamāno'paro bhavet||19||



na cennirudhyamānaśca jāyamānaśca yujyate|

sārdhaṃ ca mriyate yeṣu teṣu skandheṣu jāyate||20||



evaṃ triṣvapi kāleṣu na yuktā bhavasaṃtatiḥ|

triṣu kāleṣu yā nāsti sā kathaṃ bhavasaṃtatiḥ||21||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project