Digital Sanskrit Buddhist Canon

Sāmagrīparīkṣā viṃśatitamaṃ prakaraṇam

Technical Details
20

sāmagrīparīkṣā viṃśatitamaṃ prakaraṇam|



hetośca pratyayānāṃ ca sāmagryā jāyate yadi|

phalamasti ca sāmagryāṃ sāmagryā jāyate katham||1||



hetośca pratyayānāṃ ca sāmagryā jāyate yadi|

phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham||2||



hetośca pratyayānāṃ ca sāmagryāmasti cetphalam|

gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate||3||



hetośca pratyayānāṃ ca sāmagryāṃ nāsti cetphalam|

hetavaḥ pratyayāśca syurahetupratyayaiḥ samāḥ||4||



hetukaṃ phalasya datvā yadi heturnirudhyate|

yaddattaṃ yanniruddhaṃ ca hetorātmadvayaṃ bhavet||5||



hetuṃ phalasyādatvā ca yadi heturnirudhyate|

hetau niruddhe jātaṃ tatphalamāhetukaṃ bhavet||6||



phalaṃ sahaiva sāmagryā yadi prādurbhavetpunaḥ|

ekakālau prasajyete janako yaśca janyate||7||



pūrvameva ca sāmagryāḥ phalaṃ prādurbhavedyadi|

hetupratyayanirmuktaṃ phalamāhetukaṃ bhavet||8||



niruddhe cetphalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet|

pūrvajātasya hetośca punarjanma prasajyate||9||



janayetphalamutpannaṃ niruddho'staṃgataḥ katham|

tiṣṭhannapi kathaṃ hetuḥ phalena janayedvṛtaḥ||10||



athāvṛtaḥ phalenāsau katamajjanayetphalam|

na hyadṛṣṭvā vā dṛṣṭvā vā heturjanayate phalam||11||



nātītasya hyatītena phalasya saha hetunā|

nājātena na jātena saṃgatirjātu vidyate||12||



na jātasya hyajātena phalasya saha hetunā|

nātītena na jātena saṃgatirjātu vidyate||13||



nājātasya hi jātena phalasya saha hetunā|

nājātena na naṣṭena saṃgatirjātu vidyate||14||



asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam|

satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam||15||



hetuḥ phalena śūnyaścetkathaṃ janayate phalam|

hetuḥ phalenāśūnyaścetkathaṃ janayate phalam||16||



phalaṃ notpatsyate'śūnyamaśūnyaṃ na nirotsyate|

aniruddhamanutpannamaśūnyaṃ tadbhaviṣyati||17||



kathamutpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate|

śūnyamapyaniruddhaṃ tadanutpannaṃ prasajyate||18||



hetoḥ phalasya caikatvaṃ na hi jātūpapadyate|

hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate||19||



ekatve phalahetvoḥ syādaikyaṃ janakajanyayoḥ|

pṛthaktve phalahetvoḥ syāttulyo heturahetunā||20||



phalaṃ svabhāvasadbhūtaṃ kiṃ heturjanayiṣyati|

phalaṃ svabhāvāsadbhūtaṃ kiṃ heturjanayiṣyati||21||



na cājanayamānasya hetutvamupapadyate|

hetutvānupapattau ca phalaṃ kasya bhaviṣyati||22||



na ca pratyayahetūnāmiyamātmānamātmanā|

yā sāmagrī janayate sā kathaṃ janayetphalam||23||



na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam|

asti pratyayasāmagrī kuta eva phalaṃ vinā||24||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project