Digital Sanskrit Buddhist Canon

Kālaparīkṣā ekonaviṃśatitamaṃ prakaraṇam

Technical Details
19

kālaparīkṣā ekonaviṃśatitamaṃ prakaraṇam|



pratyutpanno'nāgataśca yadyatītamapekṣya hi|

pratyutpanno'nāgataśca kāle'tīte bhaviṣyataḥ||1||



pratyutpanno'nāgataśca na stastatra punaryadi|

pratyutpanno'nāgataśca syātāṃ kathamapekṣya tam||2||



anapekṣya punaḥ siddhirnātītaṃ vidyate tayoḥ|

pratyutpanno'nāgataśca tasmātkālo na vidyate||3||



etenaivāvaśiṣṭau dvau krameṇa parivartakau|

uttamādhamamadhyādīnekatvādīṃśca lakṣayet||4||



nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate|

yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham||5||



bhāvaṃ pratītya kālaścetkālo bhāvādṛte kutaḥ|

na ca kaścana bhāvo'sti kutaḥ kālo bhaviṣyati||6||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project