Digital Sanskrit Buddhist Canon

Ātmaparīkṣā aṣṭādaśamaṃ prakaraṇam

Technical Details
18

ātmaparīkṣā aṣṭādaśamaṃ prakaraṇam|



ātmā skandhā yadi bhavedudayavyayabhāgbhavet|

skandhebhyo'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ||1||



ātmanyasati cātmīyaṃ kuta eva bhaviṣyati|

nirmamo nirahaṃkāraḥ śamādātmātmanīnayoḥ||2||



nirmamo nirahaṃkāro yaśca so'pi na vidyate|

nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati||3||



mametyahamiti kṣīṇe bahirdhādhyātmameva ca|

nirudhyata upādānaṃ tatkṣayājjanmanaḥ kṣayaḥ||4||



karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ|

te prapañcātprapañcastu śūnyatāyāṃ nirudhyate||5||



ātmetyapi prajñapitamanātmetyapi deśitam|

buddhairnātmā na cānātmā kaścidityapi deśitam||6||



nivṛttamabhidhātavyaṃ nivṛtte cittagocare|

anutpannāniruddhā hi nirvāṇamiva dharmatā||7||



sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyameva ca|

naivātathyaṃ naiva tathyametadbuddhānuśāsanam||8||



aparapratyayaṃ śāntaṃ prapañcairaprapañcitam|

nirvikalpamanānārthametattattvasya lakṣaṇam||9||



pratītya yadyadbhavati na hi tāvattadeva tat|

na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam||10||



anekārthamanānārthamanucchedamaśāśvatam|

etattallokanāthānāṃ buddhānāṃ śāsanāmṛtam||11||



saṃbuddhānāmanutpāde śrāvakāṇāṃ punaḥ kṣaye|

jñānaṃ pratyekabuddhānāmasaṃsargātpravartate||12||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project