Digital Sanskrit Buddhist Canon

Karmaphalaparīkṣā saptadaśamaṃ prakaraṇam

Technical Details
17

karmaphalaparīkṣā saptadaśamaṃ prakaraṇam|



ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat|

maitraṃ sa dharmastadbījaṃ phalasya pretya ceha ca||1||



cetanā cetayitvā ca karmoktaṃ paramarṣiṇā|

tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ||2||



tatra yaccetanetyuktaṃ karma tanmānasaṃ smṛtam|

cetayitvā ca yattūktaṃ tattu kāyikavācikam||3||



vāgviṣpando'viratayo yāścāvijñaptisaṃjñitāḥ|

avijñaptaya evānyāḥ smṛtā viratayastathā||4||



paribhogānvayaṃ puṇyamapuṇyaṃ ca tathāvidham|

cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ||5||



tiṣṭhatyā pākakālāccetkarma tannityatāmiyāt|

niruddhaṃ cennirūddhaṃ satkiṃ phalaṃ janayiṣyati||6||



yo'ṅkuraprabhṛtirbījātsaṃtāno'bhipravartate|

tataḥ phalamṛte bījātsa ca nābhipravartate||7||



bījācca yasmātsaṃtānaḥ saṃtānācca phalodbhavaḥ|

bījapūrvaṃ phalaṃ tasmānnocchinnaṃ nāpi śāśvatam||8||



yastasmāccittasaṃtānaścetaso'bhipravartate|

tataḥ phalamṛte cittātsa ca nābhipravartate||9||



cittācca yasmātsaṃtānaḥ saṃtānācca phalodbhavaḥ|

karmapūrvaṃ phalaṃ tasmānnocchinnaṃ nāpi śāśvatam||10||



dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa|

phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca||11||



bahavaśca mahāntaśca doṣāḥ syurapi kalpanā|

yadyeṣā tena naivaiṣā kalpanātropapadyate||12||



imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate|

buddhaiḥ pratyekabuddhaiśca śrāvakaiścānuvarṇitām||13||



patraṃ yathāvipraṇāśastatharṇamiva karma ca|

caturvidho dhātutaḥ sa prakṛtyāvyākṛtaśca saḥ||14||



prahāṇato na praheyo bhāvanāheya eva vā|

tasmādavipraṇāśena jāyate karmaṇāṃ phalam||15||



prahāṇataḥ praheyaḥ syātkarmaṇaḥ saṃkrameṇa vā|

yadi doṣāḥ prasajyeraṃstatra karmavadhādayaḥ||16||



sarveṣāṃ viṣabhāgānāṃ sabhāgānāṃ ca karmaṇām|

pratisaṃdhau sadhātūnāmeka utpadyate tu saḥ||17||



karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ|

dviprakārasya sarvasya vipakke'pi ca tiṣṭhati||18||



phalavyatikramādvā sa maraṇādvā nirudhyate|

anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet||19||



śūnyatā ca na cocchedaḥ saṃsāraśca na śāśvatam|

karmaṇo'vipraṇāśaśca dharmo buddhena deśitaḥ||20||



karma notpadyate kasmāt niḥsvabhāvaṃ yatastataḥ|

yasmācca tadanutpannaṃ na tasmādvipraṇaśyati||21||



karma svabhāvataścetsyācchāśvataṃ syādasaṃśayam|

akṛtaṃ ca bhavetkarma kriyate na hi śāśvatam||22||



akṛtābhyāgamabhayaṃ syātkarmākṛtakaṃ yadi|

abrahmacaryavāsaśca doṣastatra prasajyate||23||



vyavahārā virudhyante sarva eva na saṃśayaḥ|

puṇyapāpakṛtornaiva pravibhāgaśca yujyate||24||



tadvipakvavipākaṃ ca punareva vipakṣyati|

karma vyavasthitaṃ yasmāttasmātsvābhāvikaṃ yadi||25||



karma kleśātmakaṃ cedaṃ te ca kleśā na tattvataḥ|

na cette tattvataḥ kleśāḥ karma syāttattvataḥ katham||26||



karma kleśāśca dehānāṃ pratyayāḥ samudāhṛtāḥ|

karma kleśāśca te śūnyā yadi deheṣu kā kathā||27||



avidyānivṛto jantustṛṣṇāsaṃyojanaśca saḥ|

sa bhoktā sa ca na karturanyo na ca sa eva saḥ||28||



na pratyayasamutpannaṃ nāpratyayasamutthitam|

asti yasmādidaṃ karma tasmātkartāpi nāstyataḥ||29||



karma cennāsti kartā ca kutaḥ syātkarmajaṃ phalam|

asatyatha phale bhoktā kuta eva bhaviṣyati||30||



yathā nirmitakaṃ śāstā nirmimītarddhisaṃpadā|

nirmito nirmimītānyaṃ sa ca nirmitakaḥ punaḥ||31||



tathā nirmitakākāraḥ kartā karma ca tatkṛtam|

tadyathā nirmitenānyo nirmito nirmitastathā||32||



kleśāḥ karmāṇi dehāśca kartāraśca phalāni ca|

gandharvanagarākārā marīcisvapnasaṃnibhāḥ||33||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project