Digital Sanskrit Buddhist Canon

Bandhamokṣaparīkṣā ṣoḍaśamaṃ prakaraṇam

Technical Details
16

bandhamokṣaparīkṣā ṣoḍaśamaṃ prakaraṇam|



saṃskārāḥ saṃsaranti cenna nityāḥ saṃsaranti te|

saṃsaranti ca nānityāḥ sattve'pyeṣa samaḥ kramaḥ||1||



pudgalaḥ saṃsarati cetskandhāyatanadhātuṣu|

pañcadhā mṛgyamāṇo'sau nāsti kaḥ saṃsariṣyati||2||



upādānādupādānaṃ saṃsaran vibhavo bhavet|

vibhavaścānupādānaḥ kaḥ sa kiṃ saṃsariṣyati||3||



saṃskārāṇāṃ na nirvāṇaṃ kathaṃcidupapadyate|

sattvasyāpi na nirvāṇaṃ kathaṃcidupapadyate||4||



na badhyante na mucyante udayavyayadharmiṇaḥ|

saṃskārāḥ pūrvavatsattvo badhyate na na mucyate||5||



bandhanaṃ cedupādānaṃ sopādāno na badhyate|

badhyate nānupādānaḥ kimavastho'tha badhyate||6||



badhnīyādbandhanaṃ kāmaṃ bandhyātpūrvaṃ bhavedyadi|

na cāsti tat śeṣamuktaṃ gamyamānagatāgataiḥ||7||



baddho na mucyate tāvadabaddho naiva mucyate|

syātāṃ baddhe mucyamāne yugapadbandhamokṣaṇe||8||



nirvāsyāmyanupādāno nirvāṇaṃ me bhaviṣyati|

iti yeṣāṃ grahasteṣāmupādānamahāgrahaḥ||9||



na nirvāṇasamāropo na saṃsārāpakarṣaṇam|

yatra kastatra saṃsāro nirvāṇaṃ kiṃ vikalpyate||10||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project