Digital Sanskrit Buddhist Canon

Svabhāvaparīkṣā pañcadaśamaṃ prakaraṇam

Technical Details
15

svabhāvaparīkṣā pañcadaśamaṃ prakaraṇam|



na saṃbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ|

hetupratyayasaṃbhūtaḥ svabhāvaḥ kṛtako bhavet||1||



svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham|

akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca||2||



kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati|

svabhāvaḥ parabhāvasya parabhāvo hi kathyate||3||



svabhāvaparabhāvābhyāmṛte bhāvaḥ kutaḥ punaḥ|

svabhāve parabhāve vā sati bhāvo hi sidhyati||4||



bhāvasya cedaprasiddhirabhāvo naiva sidhyati|

bhāvasya hyanyathābhāvamabhāvaṃ bruvate janāḥ||5||



svabhāvaṃ parabhāvaṃ ca bhāvaṃ cābhāvameva ca|

ye paśyanti na paśyanti te tattvaṃ buddhaśāsane||6||



kātyāyanāvavāde cāstīti nāstīti cobhayam|

pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā||7||



yadyastitvaṃ prakṛtyā syānna bhavedasya nāstitā|

prakṛteranyathābhāvo na hi jātūpapadyate||8||



prakṛtau kasya cāsatyāmanyathātvaṃ bhaviṣyati|

prakṛtau kasya ca satyāmanyathātvaṃ bhaviṣyati||9||



astīti śāśvatagrāho nāstītyucchedadarśanam|

tasmādastitvanāstitve nāśrīyeta vicakṣaṇaḥ||10||



asti yaddhi svabhāvena na tannāstīti śāśvatam|

nāstīdānīmabhūtpūrvamityucchedaḥ prasajyate||11||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project