Digital Sanskrit Buddhist Canon

Saṃsargaparīkṣā caturdaśamaṃ prakaraṇam

Technical Details
14

saṃsargaparīkṣā caturdaśamaṃ prakaraṇam|



draṣṭavyaṃ darśanaṃ draṣṭā trīṇyetāni dviśo dviśaḥ|

sarvaśaśca na saṃsargamanyonyena vrajantyuta||1||



evaṃ rāgaśca raktaśca rañjanīyaṃ ca dṛśyatām|

traidhena śeṣāḥ kleśāśca śeṣāṇyāyatanāni ca||2||



anyenānyasya saṃsargastaccānyatvaṃ na vidyate|

draṣṭavyaprabhṛtīnāṃ yanna saṃsargaṃ vrajantyataḥ||3||



na ca kevalamanyatvaṃ draṣṭavyāderna vidyate|

kasyacitkenacitsārdhaṃ nānyatvamupapadyate||4||



anyadanyatpratītyānyannānyadanyadṛte'nyataḥ|

yatpratītya ca yattasmāttadanyannopapadyate||5||



yadyanyadanyadanyasmādanyasmādapyṛte bhavet|

tadanyadanyadanyasmādṛte nāsti ca nāstyataḥ||6||



nānyasmin vidyate'nyatvamananyasminna vidyate|

avidyamāne cānyatve nāstyanyadvā tadeva vā||7||



na tena tasya saṃsargo nānyenānyasya yujyate|

saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate||8||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project