Digital Sanskrit Buddhist Canon

Duḥkhaparīkṣā dvādaśamaṃ prakaraṇam

Technical Details
12

duḥkhaparīkṣā dvādaśamaṃ prakaraṇam|



svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtamahetukam|

duḥkhamityeka icchanti tacca kāryaṃ na yujyate||1||



svayaṃ kṛtaṃ yadi bhavetpratītya na tato bhavet|

skandhānimānamī skandhāḥ saṃbhavanti pratītya hi||2||



yadyamībhya ime'nye syurebhyo vāmī pare yadi|

bhavetparakṛtaṃ duḥkhaṃ parairebhiramī kṛtāḥ||3||



svapudnalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punarvinā|

svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam||4||



parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate|

pareṇa kṛtvā tadduḥkhaṃ sa duḥkhena vinā kutaḥ||5||



parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ|

vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat||6||



svayaṃkṛtasyāprasiddherduḥkhaṃ parakṛtaṃ kutaḥ|

paro hi duḥkhaṃ yatkuryāttattasya syātsvayaṃ kṛtam||7||



na tāvatsvakṛtaṃ duḥkhaṃ na hi tenaiva tatkṛtam|

paro nātmakṛtaścetsyādduḥkhaṃ parakṛtaṃ katham||8||



syādubhābhyāṃ kṛtaṃ duḥkhaṃ syādekaikakṛtaṃ yadi|

parākārāsvayaṃkāraṃ duḥkhamahetukaṃ kutaḥ||9||



na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate|

bāhyānāmapi bhāvānāṃ cāturvidhyaṃ na vidyate||10||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project