Digital Sanskrit Buddhist Canon

Pūrvāparakoṭiparīkṣā ekādaśamaṃ prakaraṇam

Technical Details
11

pūrvāparakoṭiparīkṣā ekādaśamaṃ prakaraṇam|



pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ|

saṃsāro'navarāgro hi nāsyādirnāpi paścimam||1||



naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet|

tasmānnātropapadyante pūrvāparasahakramāḥ||2||



pūrvaṃ jātiryadi bhavejjarāmaraṇamuttaram|

nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ||3||



paścājjātiryadi bhavejjarāmaraṇamāditaḥ|

ahetukamajātasya syājjarāmaraṇaṃ katham||4||



na jarāmaraṇenaiva jātiśca saha yujyate|

mriyeta jāyamānaśca syāccāhetukatobhayoḥ||5||



yatra na prabhavantyete pūrvāparasahakramāḥ|

prapañcayanti tāṃ jātiṃ tajjarāmaraṇaṃ ca kim||6||



kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇameva ca|

vedanā vedakaścaiva santyarthā ye ca kecana||7||



pūrvā na vidyate koṭiḥ saṃsārasya na kevalam|

sarveṣāmapi bhāvānāṃ pūrvā koṭirna vidyate||8||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project