Digital Sanskrit Buddhist Canon

Agnīndhanaparīkṣā daśamaṃ prakaraṇam

Technical Details
10

agnīndhanaparīkṣā daśamaṃ prakaraṇam|



yadindhanaṃ sa cedagnirekatvaṃ kartṛkarmaṇoḥ|

anyaścedindhanādagnirindhanādapyṛte bhavet||1||



nityapradīpta eva syādapradīpanahetukaḥ|

punarārambhavaiyarthyamevaṃ cākarmakaḥ sati||2||



paratra nirapekṣatvādapradīpanahetukaḥ|

punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate||3||



tatraitasmādidhyamānamindhanaṃ bhavatīti cet|

kenedhyatāmindhanaṃ tattāvanmātramidaṃ yadā||4||



anyo na prāpsyate'prāpto na dhakṣyatyadahan punaḥ|

na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān||5||



anya evendhanādagnirindhanaṃ prāpnuyādyadi|

strī saṃprāpnoti puruṣaṃ puruṣaśca striyaṃ yathā||6||



anya evendhanādagnirindhanaṃ kāmamāpnuyāt|

agnīndhane yadi syātāmanyonyena tiraskṛte||7||



yadīndhanamapekṣyāgnirapekṣyāgniṃ yadīndhanam|

kataratpūrvaniṣpannaṃ yadapekṣyāgnirindhanam||8||



yadīndhanamapekṣyāgniragneḥ siddhasya sādhanam|

evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam||9||



yo'pekṣya sidhyate bhāvastamevāpekṣya sidhyati|

yadi yo'pekṣitavyaḥ sa sidhyatāṃ kamapekṣya kaḥ||10||



yo'pekṣya sidhyate bhāvaḥ so'siddho'pekṣate katham|

athāpyapekṣate siddhastvapekṣāsya na yujyate||11||



apekṣyendhanamagnirna nānapekṣyāgnirindhanam|

apekṣyendhanamagniṃ na nānapekṣyāgnimindhanam||12||



āgacchatyanyato nāgnirindhane'gnirna vidyate|

atrendhane śeṣamuktaṃ gamyamānagatāgataiḥ||13||



indhanaṃ punaragnirna nāgniranyatra cendhanāt|

nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ||14||



agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ|

sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ||15||



ātmanaśca satattvaṃ ye bhāvānāṃ ca pṛthakpṛthak|

nirdiśanti na tānmanye śāsanasyārthakovidān||16||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project