Digital Sanskrit Buddhist Canon

Pūrvaparīkṣā navamaṃ prakaraṇam

Technical Details
9

pūrvaparīkṣā navamaṃ prakaraṇam|



darśanaśravaṇādīni vedanādīni cāpyatha|

bhavanti yasya prāgebhyaḥ so'stītyeke vadantyuta||1||



kathaṃ hyavidyamānasya darśanādi bhaviṣyati|

bhāvasya tasmātprāgebhyaḥ so'sti bhāvo vyavasthitaḥ||2||



darśanaśravaṇādibhyo vedanādibhya eva ca|

yaḥ prāgvyavasthito bhāvaḥ kena prajñapyate'tha saḥ||3||



vināpi darśanādīni yadi cāsau vyavasthitaḥ|

amūnyapi bhaviṣyanti vinā tena na saṃśayaḥ||4||



ajyate kenacitkaścit kiṃcitkenacidajyate|

kutaḥ kiṃcidvinā kaścit kiṃcitkaṃcidvinā kutaḥ||5||



sarvebhyo darśanādibhyaḥ kaścitpūrvo na vidyate|

ajyate darśanādīnāmanyena punaranyadā||6||



sarvebhyo darśanādibhyo yadi pūrvo na vidyate|

ekaikasmātkathaṃ pūrvo darśanādeḥ sa vidyate||7||



draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ|

ekaikasmādbhavetpūrvaṃ evaṃ caitanna yujyate||8||



draṣṭānya eva śrotānyo vedako'nyaḥ punaryadi|

sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet||9||



darśanaśravaṇādīni vedanādīni cāpyatha|

bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate||10||



darśanaśravaṇādīni vedanādīni cāpyatha|

na vidyate cedyasya sa na vidyanta imānyapi||11||



prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvameva ca|

na vidyate'sti nāstīti nivṛttāstatra kalpanāḥ||12||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project