Digital Sanskrit Buddhist Canon

Karmakārakaparīkṣā aṣṭamaṃ prakaraṇam

Technical Details
8

karmakārakaparīkṣā aṣṭamaṃ prakaraṇam|



sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam|

kārako nāpyasadbhūtaḥ karmāsadbhūtamīhate||1||



sadbhūtasya kriyā nāsti karma ca syādakartṛkam|

sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ||2||



karoti yadyasadbhūto'sadbhūtaṃ karma kārakaḥ|

ahetukaṃ bhavetkarma kartā cāhetuko bhavet||3||



hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate|

tadabhāve kriyā kartā karaṇaṃ ca na vidyate||4||



dharmādharmau na vidyete kriyādīnāmasaṃbhave|

dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate||5||



phale'sati na mokṣāya na svargāyopapadyate|

mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate||6||



kārakaḥ sadasadbhūtaḥ sadasatkurute na tat|

parasparaviruddhaṃ hi saccāsaccaikataḥ kutaḥ||7||



satā ca kriyate nāsannāsatā kriyate ca sat|

kartrā sarve prasajyante doṣāstatra ta eva hi||8||



nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtameva vā|

karoti kārakaḥ karma pūrvoktaireva hetubhiḥ||9||



nāsadbhūto'pi sadbhūtaṃ sadasadbhūtameva vā|

karoti kārakaḥ karma purvoktaireva hetubhiḥ||10||



karoti sadasadbhūto na sannāsacca kārakaḥ|

karma tattu vijānīyātpūrvoktaireva hetubhiḥ||11||



pratītya kārakaḥ karma taṃ pratītya ca kārakam|

karma pravartate, nānyatpaśyāmaḥ siddhikāraṇam||12||



evaṃ vidyādupādānaṃ vyutsargāditi karmaṇaḥ|

kartuśca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet||13||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project