Digital Sanskrit Buddhist Canon

Saṃskṛtaparīkṣā saptamaṃ prakaraṇam

Technical Details
7

saṃskṛtaparīkṣā saptamaṃ prakaraṇam|



yadi saṃskṛta utpādastatra yuktā trilakṣaṇī|

athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam||1||



utpādādyāstrayo vyastā nālaṃ lakṣaṇakarmaṇi|

saṃskṛtasya samastāḥ syurekatra kathamekadā||2||



utpādasthitibhaṅgānāmanyatsaṃskṛtalakṣaṇam|

asti cedanavasthaivaṃ nāsti cette na saṃskṛtāḥ||3||



utpādotpāda utpādo mūlotpādasya kevalam|

utpādotpādamutpādo maulo janayate punaḥ||4||



utpādotpāda utpādo mūlotpādasya te yadi|

maulenājanitastaṃ te sa kathaṃ janayiṣyati||5||



sa te maulena janito maulaṃ janayate yadi|

maulaḥ sa tenājanitastamutpādayate katham||6||



ayamutpadyamānaste kāmamutpādayedimam|

yadīmamutpādayitumajātaḥ śaknuyādayam||7||



pradīpaḥ svaparātmānau saṃprakāśayitā yathā|

utpādaḥ svaparātmānāvubhāvutpādayettathā||8||



pradīpe nāndhakāro'sti yatra cāsau pratiṣṭhitaḥ|

kiṃ prakāśayati dīpaḥ prakāśo hi tamovadhaḥ||9||



kathamutpadyamānena pradīpena tamo hatam|

notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā||10||



aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ|

ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati||11||



pradīpaḥ svaparātmānau saṃprakāśayate yadi|

tamo'pi svaparātmānau chādayiṣyatyasaṃśayam||12||



anutpanno'yamutpādaḥ svātmānaṃ janayetkatham|

athotpanno janayate jāte kiṃ janyate punaḥ||13||



notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃcana|

utpadyate tathākhyātaṃ gamyamānagatāgataiḥ||14||



utpadyamānamutpattāvidaṃ na kramate yadā|

kathamutpadyamānaṃ tu pratītyotpattimucyate||15||



pratītya yadyadbhavati tattacchāntaṃ svabhāvataḥ|

tasmādutpadyamānaṃ ca śāntamutpattireva ca||16||



yadi kaścidanutpanno bhāvaḥ saṃvidyate kvacit|

utpadyeta sa kiṃ tasmin bhāva utpadyate'sati||17||



utpadyamānamutpādo yadi cotpādayatyayam|

utpādayettamutpādamutpādaḥ katamaḥ punaḥ||18||



anya utpādatyenaṃ yadyutpādo'navasthitiḥ|

athānutpāda utpannaḥ sarvamutpadyate tathā||19||



sataśca tāvadutpattirasataśca na yujyate|

na sataścāsataśceti pūrvamevopapāditam||20||



nirudhyamānasyotpattirna bhāvasyopapadyate|

yaścānirudhyamānastu sa bhāvo nopapadyate||21||



na sthitabhāvastiṣṭhatyasthitabhāvo na tiṣṭhati|

na tiṣṭhati tiṣṭhamānaḥ ko'nutpannaśca tiṣṭhati||22||



sthitirnirudhyamānasya na bhāvasyopapadyate|

yaścānirudhyamānastu sa bhāvo nopapadyate||23||



jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā|

tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā||24||



sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate|

utpādasya yathotpādo nātmanā na parātmanā||25||



nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate|

tathāpi nirudhyamānaṃ kimajātaṃ nirudhyate||26||



sthitasya tāvadbhāvasya nirodho nopapadyate|

nāsthitasyāpi bhāvasya nirodha upapadyate||27||



tayaivāvasthayāvasthā na hi saiva nirudhyate|

anyayāvasthayāvasthā na cānyaiva nirudhyate||28||



yadaivaṃ sarvadharmāṇāmutpādo nopapadyate|

tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate||29||



sataśca tāvadbhāvasya nirodho nopapadyate|

ekatve na hi bhāvaśca nābhāvaścopapadyate||30||



asato'pi na bhāvasya nirodha upapadyate|

na dvitīyasya śirasacchedanaṃ vidyate yathā||31||



na svātmanā nirodho'sti nirodho na parātmanā|

utpādasya yathotpādo nātmanā na parātmanā||32||



utpādasthitibhaṅgānāmasiddhernāsti saṃskṛtam|

saṃskṛtasyāprasiddhau ca kathaṃ setsyatyasaṃskṛtam||33||



yathā māyā yathā svapno gandharvanagaraṃ yathā|

tathotpādastathā sthānaṃ tathā bhaṅga udāhṛtam||34||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project