Digital Sanskrit Buddhist Canon

Rāgaraktaparīkṣā ṣaṣṭhaṃ prakaraṇam

Technical Details
6

rāgaraktaparīkṣā ṣaṣṭhaṃ prakaraṇam|



rāgādyadi bhavetpūrvaṃ rakto rāgatiraskṛtaḥ|

taṃ pratītya bhavedrāgo rakte rāgo bhavetsati||1||



rakte'sati punā rāgaḥ kuta eva bhaviṣyati|

sati vāsati vā rāge rakte'pyeṣa samaḥ kramaḥ||2||



sahaiva punarudbhūtirna yuktā rāgaraktayoḥ|

bhavetāṃ rāgaraktau hi nirapekṣau parasparam||3||



naikatve sahabhāvo'sti na tenaiva hi tatsaha|

pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati||4||



ekatve sahabhāvaścetsyātsahāyaṃ vināpi saḥ|

pṛthaktve sahabhāvaścetsyātsahāyaṃ vināpi saḥ||5||



pṛthaktve sahabhāvaśca yadi kiṃ rāgaraktayoḥ|

siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ||6||



siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ|

sahabhāvaṃ kimarthaṃ tu parikalpayase tayoḥ||7||



pṛthaṅ na sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi|

sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi||8||



pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati|

katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi||9||



evaṃ raktena rāgasya siddhirna saha nāsaha|

rāgavatsarvadharmāṇāṃ siddhirna saha nāsaha||10||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project