Digital Sanskrit Buddhist Canon

Dhātuparīkṣā pañcamaṃ prakaraṇam

Technical Details
5

dhātuparīkṣā pañcamaṃ prakaraṇam|



nākāśaṃ vidyate kiṃcitpūrvamākāśalakṣaṇāt|

alakṣaṇaṃ prasajyeta syātpūrvaṃ yadi lakṣaṇāt||1||



alakṣaṇo na kaścicca bhāvaḥ saṃvidyate kkacit|

asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam||2||



nālakṣaṇe lakṣaṇasya pravṛttirna salakṣaṇe|

salakṣaṇālakṣaṇābhyāṃ nāpyanyatra pravartate||3||



lakṣaṇāsaṃpravṛttau ca na lakṣyamupapadyate|

lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ||4||



tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate|

lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate||5||



avidyamāne bhāve ca kasyābhāvo bhaviṣyati|

bhāvābhāvavidharmā ca bhāvābhāvamavaiti kaḥ||6||



tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam|

ākāśam ākāśasamā dhātavaḥ pañca ye pare||7||



astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ|

bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam||8||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project