Digital Sanskrit Buddhist Canon

Skandhaparīkṣā caturthaṃ prakaraṇam

Technical Details
4

skandhaparīkṣā caturthaṃ prakaraṇam|



rūpakāraṇanirmuktaṃ na rūpamupalabhyate|

rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam||1||



rūpakāraṇanirmukte rūpe rūpaṃ prasajyate|

āhetukaṃ, na cāstyarthaḥ kaścidāhetukaḥ kvacit||2||



rūpeṇa tu vinirmuktaṃ yadi syādrūpakāraṇam|

akāryakaṃ kāraṇaṃ syāt nāstyakāryaṃ ca kāraṇam||3||



rūpe satyeva rūpasya kāraṇaṃ nopapadyate|

rūpe'satyeva rūpasya kāraṇaṃ nopapadyate||4||



niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate|

tasmāt rūpagatān kāṃścinna vikalpān vikalpayet||5||



na kāraṇasya sadṛśaṃ kāryamityupapadyate|

na kāraṇasyāsadṛśaṃ kāryamityupapadyate||6||



vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ|

sarveṣāmeva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ||7||



vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet|

sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate||8||



vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet|

sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate||9||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project