Digital Sanskrit Buddhist Canon

Cakṣurādīndriyaparīkṣā tṛtīyaṃ prakaraṇam

Technical Details
3

cakṣurādīndriyaparīkṣā tṛtīyaṃ prakaraṇam|



darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ|

indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ||1||



svamātmānaṃ darśanaṃ hi tattameva na paśyati|

na paśyati yadātmānaṃ kathaṃ drakṣyati tatparān||2||



na paryāpto'gnidṛṣṭānto darśanasya prasiddhaye|

sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ||3||



nāpaśyamānaṃ bhavati yadā kiṃcana darśanam|

darśanaṃ paśyatītyevaṃ kathametattu yujyate||4||



paśyati darśanaṃ naiva naiva paśyatyadarśanam|

vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām ||5||



tiraskṛtya draṣṭā nāstyatiraskṛtya ca darśanam|

draṣṭavyaṃ darśanaṃ caiva draṣṭaryasati te kutaḥ||6||



pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ|

cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ||7||



draṣṭavyadarśanābhāvādvijñānādicatuṣṭayam|

nāstīti upādānādīni bhaviṣyanti punaḥ katham||8||



vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ|

darśanenaiva jānīyācchrotṛśrotavyakādi ca||9||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project