Digital Sanskrit Buddhist Canon

Gatāgataparīkṣā dvitīyaṃ prakaraṇam

Technical Details
2

gatāgataparīkṣā dvitīyaṃ prakaraṇam|



gataṃ na gamyate tāvadagataṃ naiva gamyate|

gatāgatavinirmuktaṃ gamyamānaṃ na gamyate||1||



ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ|

na gate nāgate ceṣṭā gamyamāne gatistataḥ||2||



gamyamānasya gamanaṃ kathaṃ nāmopapatsyate|

gamyamāne dvigamanaṃ yadā naivopapadyate||3||



gamyamānasya gamanaṃ yasya tasya prasajyate|

ṛte gatergamyamānaṃ gamyamānaṃ hi gamyate||4||



gamyamānasya gamane prasaktaṃ gamanadvayam|

yena tadgamyamānaṃ ca yaccātra gamanaṃ punaḥ||5||



dvau gantārau prasajyete prasakte gamanadvaye|

gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate||6||



gantāraṃ cettiraskṛtya gamanaṃ nopapadyate|

gamane'sati gantātha kuta eva bhaviṣyati||7||



gantā na gacchati tāvadagantā naiva gacchati|

anyo ganturagantuśca kastṛtīyo hi gacchati||8||



gantā tāvadgacchatīti kathamevopapatsyate|

gamanena vinā gantā yadā naivopapadyate||9||



pakṣo gantā gacchatīti yasya tasya prasajyate|

gamanena vinā gantā ganturgamanamicchataḥ||10||



gamane dve prasajyete gantā yadyuta gacchati|

ganteti cocyate yena gantā san yacca gacchati||11||



gate nārabhyate gantuṃ gataṃ nārabhyate'gate|

nārabhyate gamyamāne gantumārabhyate kuha||12||



na pūrvaṃ gamanārambhādgamyamānaṃ na vā gatam|

yatrārabhyeta gamanamagate gamanaṃ kutaḥ||13||



gataṃ kiṃ gamyamānaṃ kimagataṃ kiṃ vikalpyate|

adṛśyamāna ārambhe gamanasyaiva sarvathā||14||



gantā na tiṣṭhati tāvadagantā naiva tiṣṭhati|

anyo ganturagantuśca kastṛtīyo'tha tiṣṭhati||15||



gantā tāvattiṣṭhatīti kathamevopapatsyate|

gamanena vinā gantā yadā naivopapadyate||16||



na tiṣṭhati gamyamānānna gatānnāgatādapi|

gamanaṃ saṃpravṛttiśca nivṛttiśca gateḥ samā||17||



yadeva gamanaṃ gantā sa eveti na yujyate|

anya eva punargantā gateriti na yujyate||18||



yadeva gamanaṃ gantā sa eva hi bhavedyadi|

ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca||19||



anya eva punargantā gateryadi vikalpyate|

gamanaṃ syādṛte ganturgantā syādgamanādṛte||20||



ekībhāvena vā siddhirnānābhāvena vā yayoḥ|

na vidyate, tayoḥ siddhiḥ kathaṃ nu khalu vidyate||21||



gatyā yayocyate gantā gatiṃ tāṃ sa na gacchati|

yasmānna gatipūrvo'sti kaścitkiṃciddhi gacchati||22||



gatyā yayocyate gantā tato'nyāṃ sa na gacchati|

gatī dve nopapadyete yasmādeke pragacchati||23||



sadbhūto gamanaṃ gantā triprakāraṃ na gacchati|

nāsadbhūto'pi gamanaṃ triprakāraṃ sa gacchati||24||



gamanaṃ sadasadbhūtastriprakāraṃ na gacchati|

tasmādgatiśca gantā ca gantavyaṃ ca na vidyate||25||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project