Digital Sanskrit Buddhist Canon

Pratyayaparīkṣā nāma prathamaṃ prakaraṇam

Technical Details
nāgārjuna kṛta

madhyamakaśāstram|



pratyayaparīkṣā nāma prathamaṃ prakaraṇam|



anirodhamanutpādamanucchedamaśāśvatam|

anekārthamanānārthamanāgamamanirgamam||1||



yaḥ pratītyasamutpādaṃ prapañcopaśamaṃ śivam|

deśayāmāsa saṃbuddhastaṃ vande vadatāṃ varam||2||



na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ|

utpannā jātu vidyante bhāvāḥ kkacana kecana||3||



catvāraḥ pratyayā hetuścālambanamanantaram|

tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ||4||



na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate|

avidyamāne svabhāve parabhāvo na vidyate||5||



kriyā na pratyayavatī nāpratyayavatī kriyā|

pratyayā nākriyāvantaḥ kriyāvantaśca santyuta||6||



utpadyate pratītyemānitīme pratyayāḥ kila|

yāvannotpadyata ime tāvannāpratyayāḥ katham||7||



naivāsato naiva sataḥ pratyayo'rthasya yujyate|

asataḥ pratyayaḥ kasya sataśca pratyayena kim||8||



na sannāsanna sadasan dharmo nirvartate yadā|

kathaṃ nirvartako heturevaṃ sati hi yujyate||9||



anālambana evāyaṃ san dharma upadiśyate|

athānālambane dharme kuta ālambanaṃ punaḥ||10||



anutpanneṣu dharmeṣu nirodho nopapadyate|

nānantaramato yuktaṃ niruddhe pratyayaśca kaḥ||11||



bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ|

satīdamasmin bhavatītyetannaivopapadyate||12||



na ca vyastasamasteṣu pratyayeṣvasti tatphalam|

pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat||13||



athāsadapi tattebhyaḥ pratyayebhyaḥ pravartate|

apratyayebhyo'pi kasmātphalaṃ nābhipravartate||14||



phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ|

phalamasvamayebhyo yattatpratyayamayaṃ katham||15||



tasmānna pratyayamayaṃ nāpratyayamayaṃ phalam|

saṃvidyate phalābhāvātpratyayāpratyayāḥ kutaḥ||16||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project