Digital Sanskrit Buddhist Canon

ekādaśaḥ paricchedaḥ

Technical Details


 



ekādaśaḥ paricchedaḥ



stutilakṣaṇanirdeśaḥ



 



vyavahāre'pi saṃmūḍhaṃ dṛṣṭimālākulaṃ jagat |



advaye vyomavat tattve ninīṣuḥ sattvabhavyatām ||1||



 



lokadvayopakārāya yastathyāṃ lokasaṃvṛtim |



lokottaraśca yaḥ prāha tasmai lokavide namaḥ ||2||



 



iti madhyamakasyedaṃ saṃkṣepād dhṛdayaṃ kṛtam |



dhīmatāṃ naikasūtrāntabimbadarśanadarpaṇam ||3||



 



dbu ma'i snin po'i bstan bcos 'di /



yan dag bkrol nas dge ba ni //



cun shig bdag gis gan thob des /



'gro rnams byan chub snod gyur cig //4//



 



stutilakṣaṇanirdeśo nāma ekādaśaḥ paricchedaḥ



tarkajvālā nāma sūtraṃ samāptamkulaṃ jagat |



advaye vyomavat tattve ninīṣuḥ sattvabhavyatām ||1||



 



lokadvayopakārāya yastathyāṃ lokasaṃvṛtim |



lokottaraśca yaḥ prāha tasmai lokavide namaḥ ||2||



 



iti madhyamakasyedaṃ saṃkṣepād dhṛdayaṃ kṛtam |



dhīmatāṃ naikasūtrāntabimbadarśanadarpaṇam ||3||



 



dbu ma'i snin po'i bstan bcos 'di /



yan dag bkrol nas dge ba ni //



cun shig bdag gis gan thob des /



'gro rnams byan chub snod gyur cig //4//


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project