Digital Sanskrit Buddhist Canon

navamaḥ paricchedaḥ

Technical Details


 



navamaḥ paricchedaḥ



mīmāṃsātattvanirṇayāvatāraḥ



 



eke'pavargasanmārgadhyānajñānāpavādinaḥ |



kriyāmātreṇa tatprāptiṃ pratipādyānapatrapāḥ ||1||



 



śāstroktavrīhipaśvājyapatnīsaṃbandhakarmaṇaḥ |



nānyo mārgo'pavargāya yukta ityāhurāgamāt ||2||



 



rāgādidoṣaduṣṭatvāt puruṣasya vaco mṛṣā |



vedo'puruṣakartṛtvāt pramāṇamiti gṛhyate ||3||



 



karturasmaraṇācceṣṭo vedo'puruṣakartṛkaḥ |



saṃpradāyānupacchedādāgamo'sau tadatyaye ||4||



 



atyantākṣaparokṣe hi pratipattiḥ kathaṃ bhavet |



adṛṣṭaliṅgasaṃbandhe svargāpūrvādivastuni ||5||



 



nityaḥ śabdo dhvanivyaṅgyaḥ saṃbandho'rthena nityataḥ |



pratipatturyato'rtheṣu pratipattiḥ prajāyate ||6||



 



advipravṛtterabhyāsāt pratyabhijñānatastathā |



śabdavacchrāvaṇatvāddhi nityaḥ śabdo'vasīyate ||7||



 



anumānāt pṛthak cāsau pramāṇatvāt tadanyavat |



ekānekārthaviṣayapratipattirathāpi vā ||8||



 



adṛṣṭaliṅgasaṃbandhapadārthamatihetutaḥ |



bhinnagocaradhījanmakāraṇatvādathāpi vā ||9||



 



apūrvo'pi kriyāvyaṅgyaḥ kriyā mokṣe'pi sādhanam |



somapānādikā vidvān nirjayedantakaṃ yathā ||10||



 



devarṣijuṣṭaśiṣṭeṣṭaṃ purāṇaṃ vartma śobhanam |



vedārthabāhyaiḥ strīśūdrairyuktaṃ yat tyajyate trayī ||11||



 



yadihāsti tadanyatra yannehāsti na tat kvacit |



catuṣṭaye'pi dharmādau tadevānyatra dṛśyate ||12||



 



dūṣayitvā trayīmārgaṃ hetubhirhetuvādinaḥ |



anumānapradhānatvāt svanayaṃ dyotayanti ye ||13||



 



pādasparśādivāndhānāṃ viṣame pathi dhāvatām |



anumānapradhānānāṃ pātasteṣāṃ na durlabhaḥ ||14||



 



na cāsti kaścit sarvajño nedānīṃ dṛśyate yataḥ |



sarvajñatā hi buddhasya kalpitā lokapaktaye ||15||



 



apramāṇaṃ vaco bauddhaṃ kṛtakatvāt tadanyavat |



asarvajñaśca saṃbuddhaḥ puruṣatvāt tadanyavat ||16||



 



apramāṇaṃ vaco bauddhaṃ trayīdarśanadūṣaṇāt |



yad yathoktaṃ tathoktaṃ tadyathā nagnāṭadarśanam ||17||



 



tadatrāpi parīkṣante yathābhūtagaveṣiṇaḥ |



pakṣapātaviṣaṃ hitvā śabdārthanyāyakovidāḥ ||18||



 



saṃpradāyānupacchedādāgamasyāgamatvataḥ |



sarvasyāgamatāsiddheḥ kiṃ tattvamiti dhāryatām ||19||



 



yat parīkṣākṣamaṃ yuktyā vacanaṃ cet tadāgamaḥ |



tadeva tāvanmīmāṃsyaṃ paścāt tenoditaṃ hi yat ||20||



 



tatra tatpratipakṣatvājjñānānmuktiritīṣyatām |



āmayapratipakṣatvādauṣadhād vyādhimuktivat ||21||



 



kriyātvānna kriyābhīṣṭā kṛṣivanmuktyavāptaye |



adhītve sati vācyatvānmitakālatvato'pi vā ||22||



 



nṛvāk ced doṣaduṣṭatvādapramāṇamitīṣyate |



sauvarṇikādivākyena hetuḥ syād vyabhicāravān ||23||



 



prāmāṇyamatha vedasya sādhyate'kartṛkatvataḥ |



asādhāraṇatā hetoḥ syādasiddhārthatāpi ca ||24||



 



anuvādādakartṛtve bauddhamapyastyakartṛkam |



pūrvabauddhābhisaṃbuddhaṃ yato buddhairanūdyate ||25||



 



kṛtakatvānumānācca pakṣabādhānumānataḥ |



karturasmaraṇāsiddherhetośca syādasiddhatā ||26||



 



samantrasyaiva saṃbhūto mantrakartuḥ purā yadi |



śāstraṃ vā samabhipretaṃ tatkartṛkamakartṛkam ||27||



 



sakartṛkatvaṃ śāstrasya kimevaṃ na pratīyate |



tatsahotpannakartṛtvājjātismarakṛtairyathā ||28||



 



pratipattyānuguṇyena varṇāmnāyādathāpi vā |



gṛhyete vedavākyānāṃ na kiṃ puruṣakartṛtā ||29||



 



itaśca vedavākyānāṃ matā puruṣakartṛtā |



vivakṣitārthadhījanmakāraṇatvād yatheṅgitam ||30||



 



anumeyaśca vedo'yaṃ asatpuruṣakartṛkaḥ |



bhūtahiṃsāsurāpānakriyoktermagaśāstravat ||31||



 



viṣopayuktivaddhiṃsā yadi mantraparigrahāt |



nābhīṣṭāniṣṭaphaladā śāstroktervāpi dānavat ||32||



 



mantrakarṣaṇacūrṇādyairāgamyāgamanaṃ hi yat |



tenānaikāntikaḥ pūrvo madyapānena cottaraḥ ||33||



 



āyuśchedaprayogatvādiṣṭo mantraparigrahaḥ



aniṣṭaphaladaḥ karturviṣaśastraprayogavat ||34||



 



svaśāstra eva cedukte siddhaḥ saṃsāramocakaḥ |



sāmānyena ca hetūktau syādanyatarāsiddhatā ||35||



 



yajñe paśūnāṃ hiṃsā cennāniṣṭaphaladāyinī |



tādarthyād brāhmaṇārthā hi yatheṣṭā pacanakriyā ||36||



 



bhoktrarthāḥ paśavo'bhīṣṭā bhogyatvāt tad yathāṅganā |



tasmād yajñārthatāsiddheḥ paśūnāṃ hetvasiddhatā ||37||



 



antarvedyāṃ ca hiṃseyaṃ saṃcintyābhrāntimāraṇāt |



aniṣṭaphaladā karturāyatyāṃ tad yathetarā ||38||



 



itaścāniṣṭaphaladā hiṃsā yajña itīṣyate |



saṃcintyajīvitocchedi duḥkhādhānād yathetarā ||39||



 



yādṛk phalamadhiṣṭhāne dṛṣṭe hi kurute kriyā |



kartustādṛgadṛṣṭe'pi hiṃsā vā tad yathetarā ||40||



 



vyākhyātaṃ madyapānādi pratyākhyānād yathoditāt |



madyaṃ na madahetutvāt sevyaṃ dhustūrakādivat ||41||



 



na madyapānaṃ nirdoṣaṃ yajñe mantraparigrahāt |



madyatvāt tad yathānyatra dṛṣṭo mantraparigrahāt ||42||



 



dṛṣṭaṃ na liṅgamastīti yadi svargādyaniścayaḥ |



liṅgādanumitatvācca niśceturniściterna kim ||43||



 



advipravṛtterityatra dīpe'pyadvipravṛttitaḥ |



vyabhicāritayā hetoḥ śabdanityatvamapyasat ||44||



 



sattvādanityaḥ śabdo'yaṃ kriyāvat kiṃ na gṛhyate |



athavā dehaceṣṭāvaddhīhetutvād vināśyayam ||45||



 



abhyāsapratyaṃbhijñānahetvoranvayahīnatā |



nābhyāsapratyabhijñāne'nitye'dṛṣṭe kvacid yathā ||46||



 



śabdatvanityatāsiddheḥ śabdatvaṃ na nidarśanam |



abhivyaktiniṣedhācca dhvanivyaṅgyo na cāpyayam ||47||



 



śrāvaṇo yadi śabdaste dhvanivyaṅgyaḥ kathaṃ mataḥ |



pratipattistu saṃketādasau śabdaḥ prasajyate ||48||



 



saṃketāsaṃbhavādādau pratipattirna yujyate |



saṃsāravadanāditvāt saṃketasyānuvādataḥ ||49||



 



anumāne pramāṇatvaṃ bhinnaṃ ca na tadātmanaḥ |



ato'naikāntiko hetuḥ pramāṇatvāditīritaḥ ||50||



 



bhinnagocaratāsiddherhetośca syādasiddhatā |



bhinnagocaradhījanmakāraṇatvasya netaraḥ ||51||



 



anekārthavinābhāvādanumānamapīṣyate |



naikārthapratipaddheturasmācchābdānna bhidyate ||52||



 



adṛṣṭaliṅgasaṃbandhe parārthādanumānataḥ |



pratipattiryato bodhye tasmādarthāntaraṃ na saḥ ||53||



 



nānumānāt pṛthakchābdaḥ parokṣamatihetutaḥ |



saṃbandhasmṛtyapekṣatvādanumānaṃ yathā svataḥ ||54||



 



nāpūrvo'pi kriyāvyaṅgyaḥ śabdavyaktiniṣedhavat |



ghaṭavad vāpyabhivyakterapūrvo'nitya iṣyatām ||55||



 



anityaṃ somapānādikriyāphalamitīṣyate |



kriyāphalatvāt tanneṣṭā kāmanaimittikaṃ phalam ||56||



 



na mokṣaprāpikā yuktā somapānādikī kriyā |



kriyātvāt tadyathā neṣṭā kāmanaimittikī kriyā ||57||



 



na jayatyantakaṃ tasmādenaṃ panthānamāśritaḥ |



parapraṇeyairjuṣṭo'yaṃ vicārākṣamabuddhibhiḥ ||58||



 



trayīmārgapraṇetṝṇāṃ brahmakeśavaśūlinām |



dṛṣṭvā kleśātmikāṃ caryāṃ yuktaṃ yat tyajyate trayī ||59||



 



jñānena jñāninaḥ pāpaṃ dahatyagnirivendhanam |



atastejoviśeṣācca na teṣāṃ pratyapāyitā ||60||



 



yat kleśadahanāyālaṃ tajjñānaṃ jñānino viduḥ |



nātaḥ prakurute pāpaṃ jñānī taddhetvasaṃbhavāt ||61||



 



siddhiyogo na lipyeta karmaṇā pātakena vā |



iti bruvāṇaiḥ sanmārgānnaṣṭairanye'pi nāśitāḥ ||62||



 



tatvārthadarśanī buddhiḥ brahmādīnāṃ na ceṣyate|



tilottamāyāṃ saṃraktau kathaṃ brahmatriśūlinau ||63||



 



pūrvaṃ krodhāgninādagdho dadāha tripuraṃ katham |



pūṣṇaḥ śaśāsa dantāṃśca bhagasyāpi ca locane ||64||



 



brahmahā madyapaḥ kāmī dṛṣṭatattvo yadīśvaraḥ |



kā kathādṛṣṭatattvānāṃ tatpaddhatyanugāminām ||65||



 



kathaṃ ca keśavaḥ keśicāṇūranarakādikān |



vyayojayadakāruṇyādasubhirvaśubhiśca tān ||66||



 



parāṅganādhanādāyī madyapaḥ prāṇidhātakaḥ |



dṛṣṭatattvo yadi harirjitaṃ śavarataskaraiḥ ||67||



 



prajāpālanadakṣatvādasurān surakaṇṭakān |



nāto doṣo ghnato'pyasti tasya ced dharmaguptaye ||68||



 



parastrīdraviṇādānamāyāśāṭhyapravṛttayaḥ |



kiṃ na tyaktā hi vāñchāsti tasya ced dharmaguptaye ||69||



 



adharmaścendriyo nāsya kathaṃ tatsṛṣṭikāritā |



adṛṣṭadoṣairajñatvāt tatsṛṣṭirathavā kṛtā ||70||



 



tṛṣṇayā pāti lokaṃ vā tṛṣṇādāsaḥ kathaṃ kṛtī |



kāruṇyāccet kathaṃ lokaṃ māyayā samamūmuhat ||71||



 



kiṃ nāsureṣu kāruṇyaṃ mṛtyujātyādiduḥkhiṣu |



sarvatra samadarśitvānnārisaṃjñāsya yujyate ||72||



 



rāgadveṣādiśabalaṃ kimīdṛk caritaṃ hareḥ |



anāryacaritaścaivaṃ kathaṃ sa puruṣottamaḥ ||73||



 



anyaivāsau harermūrtiḥ śivā yadi vikalpyate |



dṛṣṭvā hi yatayo yāṃ na punaryānti punarbhavam ||74||



 



na satī nāsatī cāsau nāsau sadasatī matā |



tasmāt sattvādasattvācca sadasattvācca sā parā ||75||



 



matsyādimūrtaiḥ sānyā cedanyatvādacyutā na sā |



ananyatvādananyāpi sāpyaśāntā yathetarā ||76||



 



athāpyaśāntā tasyaikā śāntānyaikātmanaḥ sataḥ |



bandhakī nāma sādhvī syāccharīrārdhena saṃyatā ||77||



 



sadādiśabdāvācyatvāt parā ceti na yujyate |



sato hi paratā yuktā yuktā kāraṇatāpi ca ||78 ||



 



kāraṇatvapratikṣepādanyatvasya ca pūrvavat |



na kāraṇaṃ na cānyāsau nācyutaścāpyajātitaḥ ||79||



 



acyuto yadi bhāvaḥ syāt sa naṣṭaḥ syād rasādivat |



acyuto yadyabhāvaḥ syādasaṃścāsau khapuṣpavat ||80||



 



sadasattā na yuktaivaṃ yathāgneruṣṇaśītate |



athāpyanabhilāpyaḥ syād yukto'sau kathamacyutaḥ ||81||



 



na cāsyānabhilāpyatvamātmavat tanniṣedhataḥ |



acyuternācyutaḥ kaścidasti cennācyuto'cyutaḥ ||82||



 



mūrtiranyā ca yā tasya klṛptā vyasanaguptaye |



kathamālambamānāstāṃ mucyante nirmumukṣavaḥ ||83||



 



indriyāṇīndriyārthebhyaḥ kūrmo'ṅgānīva saṃharan |



oṃkāraṃ vyāharan smṛtyā tadbhakto mucyate yadi ||84||



 



muktirna haribhaktānāṃ yujyate haridarśanāt |



vikalpasmṛtiyogatvāt tadyathā haridarśanāt ||85||



 



nirvikalpāpi dhīrneṣṭā yogayuktasya muktaye |



nimittagrahaṇān mithyā kiṃ punaḥ parikalpitā ||86||



 



rāgādisamudācārād brahmādīnāṃ kirātavat |



tattvacintāṃ nirākarṣyaḥ saṃdeho na hi kāraṇe ||87||



 



tathyadharmopadeśena pratipattyāpi vā svayam |



dharmaguptirbhavantī syāt sā dvidhāpyeṣu duḥsthitā ||88||



 



sarve ca sṛṣṭihetutvaṃ bruvate svātmanaḥ pṛthak |



kasyātra vacanaṃ bhūtamabhūtaṃ vā vikalpyatām ||89||



 



tadekatvādadoṣaśced brahmāpi brahmahā katham |



ekatvapratiṣedhācca tadekatvamayuktimat ||90|| thismuc



 



ātmabhede'pi cāyogāt tritayaṃ ceśanaṃ katham |



duḥkhahetau vimūḍhānāṃ tacchāntyuktau kathāstu kā ||91||



 



vedayogopadeśāditaduktervikalatvataḥ |



na tāvat tathyadharmoktyā śaktāste dharmaguptaye ||92||



 



pratipadvikalatvācca nālaṃ netuṃ parān śamam |



yathā netā svamārgeṇa prapātapatitaḥ parān ||93||



 



trayyāṃ hetuviparyastaiḥ kalpanājālakalpitaiḥ |



ayuktiyuktaṃ mīmāṃsyaṃ yuktaṃ yat tyajyate trayī ||94||



 



neśādikāraṇaṃ viśvaṃ yuktamityuditaṃ purā |



satyapīśādikartṛtve kiṃ hi tat kṛtakaṃ bhavet ||95||



 



ātmā tāvadajanyatvānna tatkṛtaka iṣyate |



dharmādharmau na tasyeṣṭau tadguṇatvād yathādhunā ||96||



 



deho'pi tābhyāṃ nirvṛttaḥ sukhaduḥkhopalabdhaye |



deho'pi dehināṃ tasmād yukto neśādikartṛkaḥ ||97||



 



kalpādou dehināṃ dehaḥ prākkṛtādṛṣṭahetutaḥ |



sukhādyutpattihetutvāt tad yathādyatanī tanuḥ ||98||



 



īśvarasya yadaiśvaryaṃ taccet puṇyakṛtaṃ bhavet |



tatpuṇyaparatantratvādīśvaraḥ syādanīśvaraḥ ||99||



 



īśvarasya yadaiśvaryamakasmāccet tadiṣyate |



tasyānyairapi sāmānyādīśvaraḥ syādanīśvaraḥ ||100||



 



īśvaro jñasvabhāvaścet tena tatkartṛkaṃ jagat |



kāraṇānuvidhāyitvāt sarvaṃ te cetanaṃ jagat ||101||



 



īśvaro yadi hetuḥ syājjagat syādaṇimādivat |



īśvaro vā na hetuḥ syājjagaccennāṇimādivat ||102||



 



īśvaraḥ karmakartā cet pacyate narakeṣvapi |



tadanyeṣāṃ hi pāke vā kṛtanāśākṛtāgamau ||103||



 



duḥkhahetośca nityatvāt tadduḥkhopaśamaḥ kutaḥ |



noṣṇavyupaśamo dṛṣṭo jvalatyeva vibhāvasau ||104||



 



ekasya vāvicitrasya kathaṃ kāryavicitratā |



nāpi cecchādivaicitryād yuktaikasya vicitratā ||105||



 



nityo'navayavaḥ sūkṣmaḥ kāraṇaṃ jagataḥ kila |



ekaḥ sarvagataśceti kimāścaryaṃ tato'param ||106||



 



krīḍārthaṃ tannimittaṃ cet tasyāḥ prītiphalaṃ kila |



prītau svaparatantratvādīśvaraḥ syādanīśvaraḥ ||107||



 



anyonyabhakṣaṇād bhītaistiryagbhirdurlabhotsavaiḥ |



niṣpeṣacchedadāhādiduḥkhārtairnārakairapi ||108||



 



nṛbhirjanmajarārogabhayaśokaklamārditaiḥ |



prīyate yo namastasmai rudrāyānvarthasaṃjñine ||109||



 



kṛpaṇā dhanino yad vā parānnādāśca sāttvikāḥ |



svarge cādharmiṇaḥ kecid vyaktamīśvaraceṣṭitam ||110||



 



alpāyuṣo guṇadhanā durvṛttāśca cirāyuṣaḥ |



dātāraṃścālpavibhavā vyaktamīśvaraceṣṭitam ||111|||



 



bauddhā hi sukhinaḥ kecit tadbhaktā duḥkhinaśca kim |



īśvarājñāvidhānācca puṇyabhāk kiṃ na pāpakṛt ||112||



 



vaicitryakarmaṇo'jñasya taddhetutvena vācyatā |



etena sṛṣṭikartṛtvaṃ pratyuktaṃ brahmakṛṣṇayoḥ ||113||



 



saṃyamitamatidvāraḥ sthāpayitvā śive manaḥ |



tathoṃkāramabhidhyāyan dhārayan dhāraṇāṃ hṛdi ||114||



 



kṣityādidhāraṇābhyāsāt prāksamāhitamānasaḥ |



īśe prasanne duḥkhāntaṃ gacchatītyetadapyasat ||115||



 



manojñānodayo yāvat tāvanmuktirna yujyate |



manojñānodayāt pūrvaṃ yathā muktirna yujyate ||116||



 



muktirneśvarabhaktānāṃ yujyate sthāṇudarśanāt |



upalambhavihāritvāt tadyathā sthāṇudarśanāt ||117||



 



duḥkhe heturyadīśaḥ syānnityatvāt so'pratikriyaḥ |



ato duḥkhāntagamanaṃ neśvarādasti kasyacit ||118||



 



etena śeṣāḥ pratyuktā brahmaviṣṇvātmavādinaḥ |



prītiścaivamayuktatvānneśādau dhīyate dhiyaḥ ||119||



 



pāpaprakṣālanaṃ cādbhiḥ śubhādikrayavikrayam |



dṛṣṭvā durvihitaṃ trayyāṃ yuktaṃ yat tyajyate trayī ||120||



 



pāpaṃ prakṣālyate nādbhiraspṛṣṭeranidarśanāt |



akledād vāsanādhānāt smṛtijñānaśubhādivat ||121||



 



na pāpaṃ pātayatyambhaḥ pauṣkaraṃ jāhnavādi vā |



spṛśyatvāt kledanāccāpi gṛhasyandikapūyavat ||122||



 



avagāhādinā kṣaye prākkṛtāpuṇyakarmaṇām |



kṛtatīrthābhiṣekānāṃ duḥkhaṃ na syādahetukam ||123||



 



na ca karmakṣaye cāpi na kaścit pātakī bhavet |



saṃśucyatyantarātmādbhirityuktiścet tadapyasat ||124||



 



santānāntarasaṃkrāntaṃ na pāpamiti gṛhyate |



amūrtatvād yathā rāgadveṣamohādyasaṃkramaḥ ||125||



 



na dānagrahaṇaṃ yuktaṃ puṇyāderiti niścayaḥ |



cittena saṃprayogitvāt tadyathā sukhaduḥkhayoḥ ||126||



 



brahmalokādigamanaṃ jvalanādiprapātataḥ |



dṛṣṭvā durvihitaṃ trayyāṃ yuktaṃ yat tyajyate trayī ||127||



 



heturnāgniprapātādi brahmalokādyavāptaye |



prāṇabādhe kāraṇatvācchalabhādiprapātavat ||128||



 



nānnapānaparityāgaḥ svargaprāpaka iṣyate |



kṣutsaṃtāpādihetutvādanicchānaśanādivat ||129||



 



abhojanādau puṇyaṃ ca tyāgāt pāpanirvṛttivat |



satyatyāgādibhirhetoḥ syādevaṃ vyabhicāritā ||130||



 



bhuktityāgo na puṇyāya yat kriyeyamapātakā |



yacchubhamanaskārasya tyaktamanasikāravat ||131||



 



trikoṭiśuddhaṃ yanmāṃsaṃ na tad bhakṣitamenase |



rasādipariṇāmitvād bhaikṣānnaṃ na yathainase ||132||



 



na māṃsabhakṣaṇaṃ bhoktuṃ bhujyate'pāpakāraṇāt |



kṣutpratīkārahetutvād yadṛcchāgatabhaktavat ||133||



 



aśucitvādabhakṣyaṃ cenmāṃsaṃ kāyo'pi cintyatām |



bījasthānādupastambhādaśucirviṭkṛmiryathā ||134||



 



śukrādisaṃbhavādeva matsyamāṃsaṃ vigarhitam |



tad ghṛtakṣīrādihetoḥ syādevaṃ vyabhicāritā ||135||



 



māṃsādaḥ prāṇighātī cet tannimittatvato mataḥ |



ajinādidharairhetoḥ syādevaṃ vyabhicāritā ||136||



 



na māṃsabhakṣaṇaṃ duṣṭaṃ tadārnī prāṇyaduḥkhanāt |



muktābarhikalāpāditaṇḍulāmbūpayogavat ||137||



 



saṃkalpajatvād rāgasya na heturmāṃsabhakṣaṇam |



tadvināpi tadutpattergavāmiva tṛṇāśinām ||138||



 



acetaneṣu caitanyaṃ sthāvareṣu prakalpitam |



dṛṣṭvā durvihitaṃ trayyāṃ yuktaṃ yat tyajyate trayī ||139||



 



sacittakā hi taravo na caturyonyasaṃgrahāt |



madhyacchede'pi vāspandājjaḍatve sati loṣṭavat ||140||



 



sparśato yadi saṅkocād yathā maṇḍalakārikā |



sacittake tathābhīṣṭe samaṅgāñjalikārike ||141||



 



vahnisaṃspṛṣṭakeśādyaiḥ syāddhetorvyabhicāritā |



cūrṇapāratasaṃsṛṣṭakeśairvāpi viśeṣataḥ ||142||



 



cikitsyatvānna taravo yujyante hi sacittakāḥ |



vinaṣṭasyāpi madyādeḥ pratyāpatteśca saṃśayaḥ ||143||



 



samānaprasavād vṛddherdohadācca sacittakāḥ |



ṛtujatvāt tathā svāpānnāpīṣṭāsturagādivat ||144||



 



dadruvidrumavaiḍūryakeśahemāṅkurādibhiḥ |



vyabhicārāt tu taravo na sidhyanti sacittakāḥ ||145||



 



acittakatvādevaiṣāṃ dohadādyaprasiddhataḥ |



hetavaḥ syurasiddhārthā gadaiśca vyabhicāriṇaḥ ||146||



 



sattvakarmādhipatyena kālajāḥ pādapādayaḥ |



narake svargaloke ca śastraratnadrumā yathā ||147||



 



yathārtho hi trayīmārgo brahmoktervaidyakādivat |



atītānāgatajñairvā tadukteścet prasādhyate ||148||



 



[149-67 available only in Tibetan]



 



mīmāṃsātattvanirṇayāvatāro nāma navamaḥ paricchedaḥ



idrumavaiḍūryakeśahemāṅkurādibhiḥ |



vyabhicārāt tu taravo na sidhyanti sacittakāḥ ||145||



 



acittakatvādevaiṣāṃ dohadādyaprasiddhata


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project