Digital Sanskrit Buddhist Canon

aṣṭamaḥ paricchedaḥ

Technical Details


 aṣṭamaḥ paricchedaḥ



vedāntatattvaviniścayāvatāraḥ



 



vedāntavādinaḥ prāhurātmavid durlabho bahiḥ |



kuta ātmadviṣāṃ mokṣaḥ śūnyasaskāravādinām ||1||



 



tamaḥparastāt puruṣaṃ mahāntaṃ sūryavarcasam |



mṛtyumatyeti matimān matvātmānaṃ maheśvaram ||2||



 



rukmavarṇaṃ yadā paśyaḥ paśyet kartāramīśvaram |



vihāya pāpaṃ puṇyaṃ ca paraṃ sāmyaṃ tadāpnuyāt ||3||



 



bhūtaṃ bhavad bhaviṣyacca puruṣa iṣyate |



so'ntarbahiśca kūre ca so'ntike sa ca karmakṛt ||4||



 



viśve bhāvāstato jātā ūrṇanābhādivāṃśavaḥ |



tasmin pralīnā vidvāṃso nāpnuvanti punarbhavam ||5||



 



amṛtatvaṃ na martyasya vahneḥ śaityamiveṣyate |



tasmādamṛtatāyuktāprabodhāt puruṣe'mṛte ||6||



 



yataḥ paraṃ paraṃ nāsti yato jyāyānna bidyate |



aṇīyān vāpi tenedaṃ viśvamekena saṃtatam ||7||



 



de ni phra dan rags dan 1dan /



yan ldan gtso bo dban sgyur ba//



rab phye 'dod pa;i mthar thug gan /



rnal 'byor ji ltar 'dod par 'gro //8//



 



tasmin sarvāṇi bhūtāni bhavantyātmaiva paśyataḥ |



bālapaṇḍitacaṇḍālaviprādīnāṃ ca tulyatā ||9||



 



ghaṭotpattau vināśe vā nākāśasya tadātmatā |



tadātmatātmano'pīṣṭā na dehādyudayavyaye ||10||



 



ghaṭākāśavadekasya nānātvaṃ cedabhedataḥ |



ghaṭabhedena caikatvaṃ sāmyaṃ sarvasya yanmatam ||11||



 



yathā ghaṭādibhede'pi mṛdbhedo nāsti kaścana |



 de bshin lus ni tha dad kyan /



bdag latha dad 'ga' yanmed //12//



 



ghaṭākāśe yathaikasmin rajodhūmādibhirvṛte |



tadvattā na hi sarveṣāṃ sukhāderna tadātmanaḥ ||13||



 



aprabodhādanātmajñaḥ svapne mohābhimānavat |



cinoti karma bhuṅkte ca tatphalaṃ yacchubhāśubham ||14||



 



dehasaṃstho'pyasaṅgatvād bhuñjāno nopalipyate |



rājavat kāmacārī ca pāpenānaparādhyasau ||15||



 



ekaṃ sarvagataṃ nityaṃ paraṃ brahmācyutaṃ padam |



yogī yuñjan yadā vetti na tadaiti punarbhavam ||16||



 



nityaṃ tadavikalpaṃ ca yatra vācāmagocaraḥ |



girastatra prayujyante bhedāpahṛtabuddhibhiḥ ||17||



 



atrāpīdaṃ parīkṣante pakṣapātānapekṣiṇaḥ |



pakṣarāgāvṛtamatiḥ satyaṃ yathāpi nekṣate ||18||



 



niṣiddhamātmano'stitvaṃ jagatkāraṇatā tathā |



atastaddarśanānmuktirabhūtaiva prakalpitā ||19||



 



satkāyadṛṣṭiḥ sahajā paśūnāmapyaśāntaye |



sarvasaṃkleśamūlatvāt saiva tvayā vivardhitā ||20||



 



satkāyadṛṣṭyāviṣṭānāṃ mamāhaṃkārakāriṇām |



yato bhāvitaḥ saṃsāro muktirapyuditā tataḥ ||21||



 



taddṛṣṭau ced bhavecchāntirmadādiva madātyaye |



ajīrṇāt saṃnipannasya bhojanāt svasthatā bhavet ||22||



 



rig byed smra bas bdag de ni /



rnam pa gnis su 'dod byed de //



lus shes byes ba bcins bdag dan /



mchog na gnas pa grol pa'i bdag //23//



 



na pareṣṭātmaviṣayā yathārthātmeti dhīryathā |



ātmanyevaṃ parāmarśād dehādāvātmadhīryathā ||24||



 



parikalpitasattvo'pi kimātmā kurute tava |



rūpaśabdādiviṣayāṃ buddhiṃ cet tanna yujyate ||25||



 



dhiyo rūpādiviṣayā jāyante nātmakartṛkāḥ |



pratyayāyattajanmatvāt sūryakāntādivānalaḥ ||26||



 



dhvanirvarṇātmako yaśca so'pīṣṭo nātmakartṛkaḥ |



śrāvaṇatvād dhvanitvād vā tadyathā pratiśabdakaḥ ||27||



 



etena śeṣāḥ pratyuktā gamanāgamanādikāḥ |



hastapādādivispandalakṣaṇā dehajāḥ kriyāḥ ||28||



 



vyavacchedena saṃjñāyā saṃjñānaṃ smaraṇaṃ smṛteḥ |



prajñānaṃ ca prakāreṇa prajñāto vedanaṃ vidaḥ ||29||



 



na cānyadātmanaḥ kāryaṃ svabhāvo nāvadhāryate |



khapuṣpavadatastasya na sattāpyavadhāryate ||30||



 



jñānādeḥ karaṇokteścet karaṇatvaṃ prasādhyate |



tadanyakartṛkatvaṃ vā dātṛvat tanna yuktimat ||31||



 



kartari pratyayotpatternaiṣāṃ karaṇatā yataḥ |



ato'siddhārthatā hetoranekāntikatāpi vā ||32||



 



jñānādīnāṃ hi kartṛtvaṃ kartṛśabdābhidhānataḥ |



devadattaśchinattīti yathā dṛṣṭātra kartṛtā ||33||



 



nirīha eva saṃskārarāśau syāt kartṛvācyatā |



karaṇatvād yathā dīpe dīpo dyotayatīti te ||34||



 



na mukhyastattvataḥ kartā naiko hi dhaṭakṛd yataḥ |



naupacārikakartṛtvaṃ dīpāderiṣyate tataḥ ||35||



 



cittaṃ rāgādivaśagaṃ saktaṃ rūpādigocare|



pratibaddhaṃ ca nirmokṣe baddhaṃ saṃsāracārake ||36||



 



pāṇyādisamudāyo'yaṃ sacittaḥ sattvasaṃjñakaḥ |



tyāgādicetanotpatterdātetyādi nigadyate ||37||



 



vidyotpattāvavidyādisaṃyojananivṛttitaḥ |



rāgādibandhanānmukto mukta ityabhidhīyate ||38||



 



ātmani vyomakalpe tu sarvametat sudurvacaḥ |



khapuṣpamastu vātmā te yadyātmātīva vallabhaḥ ||39||



 



svabhāvato hi yadyātmā jñānabhāva itīṣyate |



na tarhyasyaikatā yuktā karaṇādivyapekṣaṇāt ||40||



 



sati vātmādike jñeye jñānaṃ tanna nivartate |



kṛtārthasyāpi dīpasya dṛṣṭaṃ janma svakāraṇāt ||41||



 



sato jñānodayo yāvat tāvad bījaṃ pracīyate |



ārāvaprabhavo yāvat tāvat pratiravo yathā ||42||



 



saṃsāraśca kathaṃ jñasya jñānaṃ ca karaṇaṃ vinā |



sarvadā ca viśiṣṭatvād bandhamokṣau kutaḥ katham ||43||



 



na duḥkhenāpi nirmokṣo mokṣe'pyekātmavādinaḥ |



ātmanastadananyatvād yathoṣṇena vibhāvasoḥ ||44||



 



linānutpannabuddhiśca kathaṃ jñaḥ karaṇaṃ vinā |



yathā hi pūrṇakaśchettā na yuktaḥ paraśuṃ vinā ||45||



 



agninā dahatītyukte dahatyagnirna rādhakaḥ |



tadvad vetti dhiyetyukte jñānaṃ vetti na vaḥ pumān ||46||



 



kulālavanna tatsiddhistatsvabhāvo yato na saḥ |



neṣṭā dahanavat siddhirdāhyābhāve'gnyasaṃbhavāt ||47||



 



na cājño jñaḥ kathaṃ kartā bhoktā ca sa bhavet tava |



vyomakalpo'vikalpaśca ciṃ kalpyaḥ kevalāgamāt ||48||



 



na cājñājñaḥ svabhāvo vā niḥsvabhāvo bhavedasau |



niḥsvabhāvaśca nātmā syād vandhyātanayavat sa ca ||49||



 



yatpīḍānugrahe yasya tadduḥkhānugrahodbhavaḥ |



na tasyātmā hyasau yukto yathā khaṃ devaśarmaṇaḥ ||50||



 



dhyānajñānādi cediṣṭaṃ muktaye'rthāntarātmanaḥ |



anātmārthaḥ prayatnaḥ syānmartyaḥ syānnāmṛtaḥ katham||51||



 



antarātmātmano'nyaścet ....................                        |



............................    pratijñā te ca hīyate ||52||



 



nāntarātmātmano'nyaścet pratijñā te ca hīyate |



 ...............................................................||53||



 



yadi sūkṣmo mahān nāyaṃ mahāṃścennāsya sūkṣmatā |



na caiko rūpidharmaśca kathamātmanyarūpiṇi ||54||



 



na yuktā hastidṛṣṭāntādekasyānekarūpatā |



karaḥ karī yato neṣṭaḥ karādīnāṃ na caikatā ||55||



 



sūryādivarṇo yadyātmā syādavarṇaḥ kathaṃ ca saḥ |



neṣṭā palāśadṛṣṭāntādātmano'nekarūupatā ||56||



 



yataḥ palāśo naiko'sti sarvadā vikṛtātmakaḥ |



mūlādayo yato naike pratyayaiścāpi bhedinaḥ ||57||



 



jyāyastā ca paratvaṃ ca tadanyāpekṣamiṣyate |



saṃbhavo'muṣya ca vidherekatve kathamiṣyate ||58||



 



dravyaṃ yadi bhavedātmā dravyatvāt sarvago na saḥ |



ghaṭavannāpi nityaḥ syāt tena pūrṇaṃ kuto jagat ||59||



 



dravyasyādhāratā yuktā dravyaṃ cātmā na yujyate |



khapuṣpavadajātatvānnādhāratvaṃ yatastataḥ ||60||



 



kasmin sarvāṇi bhūtāni bhavantyātmaiva paśyataḥ |



ātmatānātmano neṣṭā yathābhāvasya bhāvatā ||61||



 



na bālādyaviśeṣo'to nirādhāro'nidarśanaḥ |



ekatve nātmano naikadoṣopaplavasaṃbhavaḥ ||62||



 



maitrātmā caitrakaraṇaiścaitrātmavadapīkṣatām |



caitrādabhinnamūrtitvād deśābhedādathāpi vā ||63||



 



sukhaduḥkhopabhoktā ca tanmuktau cāpi mucyatām |



tadbandhe cāpi bandho'sya tadduḥkhe vāstu duḥkhitaḥ ||64||



 



na ghaṭākāśadṛṣṭāntāt sarveṣāṃ tadasaṃbhavaḥ |



ākāśasya yato'siddhamekatvaṃ bhavatāpi ca ||65||



 



mukto dravyasya yo bhāvastadākāśaṃ hi sāṃvṛtam |



gatirgatimatāṃ tatra so'vakāśo'vakāśinām ||66||



 



nāto'nāvṛtirākāśaṃ nāvakāśasya dātṛ ca |



taddhetūktau tadastitve hetostu syādasiddhatā ||67||



 



nāpi hetvanupādānādākāśaṃ bhāva iṣyate |



vandhyātanayavannāpi tadekamata eva hi ||68||



 



mṛdo ghaṭādirūpāya mṛjjātīyatayaikatā |



anyā cānyā ca kuṇḍādāvato naikatvamātmanaḥ ||69||



 



jñatve satyaviparyāsānneṣṭā jñasyābhimānitā |



ajñatve cāviparyāsānneṣṭājñasyābhimānitā ||70||



 



vyomaccāvikāritvādasaṅgatvādathāpi vā |



nātmanaḥ kartṛtā yuktā yuktā nāpi ca bhoktṛtā ||71||



 



kartā cellipyate nātmā karturiṣṭaṃ phalaṃ katham |



na yukto rājadṛṣṭāntaḥ pāpabhāg nṛpatiryataḥ ||72||



 



na caikatādvitīyasya yuktā bāhyānapekṣaṇāt |



ekatvayogādekaśced yogastasyaiva netaraḥ ||73||



 



anekaṃ kalpayitvā cedekatā tadapohataḥ |



ekatvaṃ tattvato na syāt kalpanā sāṃvṛtī yataḥ ||74||



 



nityaikatvādirūpeṇa tattvataścet sa vidyate |



ekādiśabdadhīvṛttirarthe sati niratyayā ||75||



 



ekatvādivikalpācca kathamasyāvikalpatā |



vikalpaviṣaye cārthe vācāṃ vṛttiravāritā ||76||



 



dhiyāmaviṣayo hyevaṃ kathaṃ vā gocaro girām |



avācyo nirvikalpo'pi vitathaḥ pūrvanītivat ||77||



 



buddhyā ced darśanānmuktistadbhedāt kathamekatā |



nānātvadhīvat sā ca syād vitathā pūrvavad grahāt ||78||



 



ajātisamatāṃ yāte jñāne'bhedāt kva darśanam |



adarśanād vimuktiḥ syānmuktirvā nāsti kasyacit ||79||



 



bodhe sati tadutpādādajātisamatā kutaḥ |



satyabhāvādanutpāde tadvikalpasamo'pi saḥ ||80||



 



ajātirjātivad dharmastadabhāve ca sā satī |



naivātmasamatā tasya yuktā nāpi na tatsthatā ||81||



 



ajasya ko na bhedo'sti mato yena samarthanam |



na jātājātayoriṣṭamajatvaṃ tattvato yataḥ ||82||



 



khapuṣpāt tadabhedaścedasatpakṣaparigrahaḥ |



pariniṣpattibhedaścedadvaitaṃ na prasidhyati ||83||



 



nāto bhāvo na cābhāvo na pṛthag nāpṛthak pumān |



na nityo nāpyanityaśca na buddhidhvanigocaraḥ ||84||



 



jñeyasya sarvathāsiddhernyāyyo buddheragocaraḥ |



dhīgocaranivṛttau ca syād girāmapyagocaraḥ ||85||



 



tāthāgatīmavitathāṃ matvā nītimimāṃ śubhām |



tasmājjātaspṛhaistīrthyaiḥ kṛtaṃ tatra mamāpi tat ||86||



 



kaḥ śraddhāsyati tāṃ tatra pūrvāparavirodhinīm |



atyantātulyajātīyaṃ maṇiratnamivāyasaḥ ||87||



 



deśanāyāstu vaicitryādihaivaṃ syādayaṃ nayaḥ |



ākarṣaṇārthamekeṣāṃ śeṣagrāhanivṛttaye ||88||



 



ajātatā hi bhāvānāṃ svabhāvo'kṛtrimatvataḥ |



anapāyitvataścāsāvātmetyapi nigadyate ||89||



 



eko'sāvekarūpatvād bhāvabhede'pyabhedataḥ |



sarvagaḥ sarvadharmatvānnityaścāpyavināśataḥ ||90||



 



ajātatvādajāto'yamata evājarāmaraḥ |



acyutaścyutabhāvācca prakarṣatvāt paraṃ matam ||91||



 



na rūpaśabdagandhādirna bhūmyagnijalānilāḥ |



nākāśaśaśisūryādirna manojñānalakṣaṇaḥ ||92||



 



sarvaścāsau svabhāvatvānna sarvaṃ cāvināśataḥ |



tatra kleśādyanutpatteḥ śuddho'sau śānta eva ca ||93||



 



sa kalpanāsamāropād vācyo'vācyastu tattvataḥ |



sarvathā cāpyavācyatvādukta eṣa nirañjanaḥ ||94||



 



īdṛśo yadyabhipreta ātmā hi bhavatāmapi |



nāmādibahusādharmyānnirdoṣaḥ sopapattikaḥ ||95||



 



nairātmyādeva bhītānāṃ bhītyā tatraiva ca sthitiḥ |



ākāśādiva bhītasya kva cānyatra sthitirbhavet ||96||



 



svāgataṃ kriyatāṃ tṛptirnātra kaścinnivāryate |



buddhānāṃ lokabandhūnāṃ tattvāmṛtamidaṃ param ||97||



 



api tvātmatvakartṛtvabhoktṛtvādirnirāspadaḥ |



saṃtyajyatāmasadgrāho bhūtadṛkpratibandhakaḥ ||98||



 



svabhāvājātito'jātirbhāvānāṃ tattvato matā |



svabhāvato hyajātatvāduktaiṣā niḥsvabhāvatā ||99||



 



naiḥsvābhāvyaṃ ca nairātmyaṃ na tadātmā virodhataḥ |



anātmā ced bhavedātmā gorabhāvo'pi gaurbhavet ||100||



 



yuktaḥ svabhāvābhāvo'sau kathaṃ syāt kartṛbhoktṛte |



dṛṣṭe vandhyāsutasyeva nākasmāt kartṛbhoktṛte ||101||



 



itthaṃbhūtāt kathaṃ janma pralayastatra vā katham |



na vyomakusume yuktā pralayotpādakalpanā ||102||



 



svabhāvābhāvaviṣayā yāvad buddhiḥ pravartate |



dhīkalpanāsamāropāstāvadekādikā matāḥ ||103||



 



savikalpāvikalpā ca yadā buddhirnivartate |



dhiyāmaviṣaye tasmin prapañcopaśamaḥ śivaḥ ||104||



 



vedāntatattvaviniścayāvatāro nāma aṣṭamaḥ paricchedaḥhāvo'pi gaurbhavet ||100||



 



yuktaḥ svabhāvābhāvo'sau kathaṃ syāt kartṛbhoktṛte |



dṛṣṭe vandhyāsutasyeva nāk


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project