Digital Sanskrit Buddhist Canon

ṣaṣṭhaḥ paricchedaḥ

Technical Details


 



ṣaṣṭhaḥ paricchedaḥ



sāṃkhyatattvāvatāraḥ



 



acetanā hi prakṛtistriguṇā prasavātmikā |



viparītaḥ pumānasmādityabhyāsavataḥ sadā ||1||



 



tadbhūtasattve manasi buddhivṛttyanukāriṇaḥ |



pratibimbodayāt puṃsaḥ pariṇāmādathāpi vā ||2||



 



anyo'hamanyā prakṛtirityevaṃ tattvadarśanāt |



nivṛttakāryakaraṇo mukta ityucyate pumān ||3||



 



nāhaṃ mameti saṃbuddheḥ kṛtārthā cetyanugrahāt |



mucyate prakṛtirveti tattvaṃ sāṃkhyāḥ pracakṣate ||4||



 



tatra pradhānapuruṣau yathāyuktau tathoditau |



mīmāṃsye te punaścāpi nātmā caitanyamiṣyate ||5||



 



jñeyāvabodhaścaitanyaṃ jñeyābhāve na cāstitā |



kaścedānīṃ bhavedātmā cetano vāpyacetanaḥ ||6||



 



nādagdhaṃ dahati yuktyā dāhyābhāvāt sa pūrvavat |



nāto dahanadṛṣṭāntāccetanātmā prasidhyati ||7||



 



bodhyākāraṃ dadhāno hi buddhibodha itīṣyate |



dravyāśrayatvād bhāvasya sa cāyaṃ puruṣāśrayaḥ ||8||



 



puruṣe'vikṛtau svārthe sa cāyaṃ vidhuro vidhiḥ |



bodhādanyanna caitanyaṃ kiṃ tadanyat prakalpyate ||9||



 



caitanyaṃ na matiryuktā hetumattvād yathā ghaṭaḥ |



ato na buddhiścaitanyamityevaṃ cenmatirbhavet ||10||



 



caitanyādanyatā buddheḥ sādhyā cenna nedarśanam |



buddhau hi tadabhāvaścedabhyupetena bādhyase ||11||



 



ajātasya ca caitanyamajātatvānna yuktimat |



asti cedasatastasmād buddhireva hi tanmatam ||12||



 



buddhivṛttyaviśiṣṭābhijñabuddhiryata iṣyate |



bhede satyaviśeṣaḥ syāt sa ca nāstīti so'pyasan ||13||



 



atha syādātmadhīryāpi yathārthāsau kvacinmatā |



kvacit tadviparītatvāt sthāṇau sthāṇumatiryathā ||14||



 



yatra kvacid yathārthā cet saṃvṛtyā siddhasādhanam |



yathārthā cittaviṣayā yasmānnātmeti no matā ||15||



 



atha sarvagatatvādilakṣaṇe dhīyathārthatā |



na tattvato na saṃvṛtyā kiṃcidasti nidarśanam ||16||



 



nācetanāyāścaitanyaṃ vikṛtiścetanasya vā |



tattvajñānodayaḥ kasya yasya muktirbhaviṣyati ||17||



 



caitanyānugrahe'pyasyā nāhamityādiniścayaḥ |



acaitanyādayuktaḥ syāt kiṃ punastadasaṃbhave ||18||



 



nivṛttirnāpi yuktāsyā bahusādhāraṇatvataḥ |



yathā mṛtaikajārāyāḥ tathā dāsyā itīṣyate ||19||



 



kathamātmāntaraiḥ puṃso deśabhedādanāvṛteḥ |



udbhūtasattve manasi tattvadṛgniyamo mataḥ ||20||



 



śabdādipratipattau ca dharmādharmādayastathā |



tulyaparyanuyogatvādadṛṣṭo niyamo'pyasan ||21||



 



acetano na vā heturnaiva sarvagataḥ pumān |



pariṇāmād yathā dadhnaḥ puṃsaḥ pariṇatiryadi ||22||



 



pratibimbasya hetutvācciteravikṛterapi |



yathoktadoṣasaṃsargo jāyate mukhabimbavat ||23||



 



akalpakatvāt puṃsaśca nānyo'hamiti yujyate |



upacārādadoṣaścenmuktiḥ syādaupacārikī ||24||



 



asti pradhānaṃ bhedānāmanvayāt pariṇāmataḥ |



kāryakāraṇabhāvācca śaktito vaiśvarūpyataḥ ||25||



 



yad yathoktaṃ tat karparāṇāṃ kalādivat |



tathā ca bhedāstadvattastasmād bhedāḥ sakāraṇāḥ ||26||



 



bhedānāṃ cet sahetutvaṃ sādhyate siddhasādhanam |



samanvayasya cāsiddherhetośca syādasiddhatā ||27||



 



sāmānyapūrvakatvaṃ cediṣṭaṃ sāmānyavattvataḥ |



sāmānyato viśeṣād vā prāgvanna vā nidarśanam ||28||



 



na sukhādisvabhāvatvaṃ vedanāskandhavanmatam |



skandhatvāt sukhaduḥkhādyaiḥ pratyekaṃ vyabhicārataḥ ||29||



 



mohasya vā vedanatvād dṛṣṭāntanyūnatā bhavet |



hetumattvācca tatsiddherneṣṭā duḥkhasukhādivat ||30||



 



vyabhicārasyāpahaterevamapyakṛtātmatā |



anvayādyanumānācca pratijñādoṣabādhanāt ||31||



 



ajātānantavattvāditadviśeṣanirākṛteḥ |



prādhānikaguṇaiśceṣṭā hetavo vyabhicāriṇaḥ ||32||



 



ekakāraṇapūrvatve syācca teṣāṃ viruddhatā |



tathā vibhaktahetutve vidyate na nidarśam ||33||



 



candanaṃ śakalotpattau na dhvastamiti gamyate |



balarūpapramāṇādipratyāsattestadātmavat ||34||



 



ato vibhaktahetutve dṛṣṭāntāsiddhatā na cet |



śaktyātmanā tadastitve pūrvavanna nidarśanam ||35||



 



vyaktātmanā tadastitve kṛtāntatyāgitā bhavet |



kāryakāraṇayoraikyaṃ sādhane'pyuktanītivat ||36||



 



ekajātinayaikatvasādhane siddhasādhanam |



tadanyārthavikalpe ca pūrvavad doṣasaṃplavaḥ ||37||



 



etena pūrvabuddhīnāṃ niṣiddhāpyanumānatā |



sarvadā sukhaduḥkhādyairhetavo vyabhicāriṇaḥ ||38||



 



yatastattve nānanyatvaṃ .....na coktavat |



kālabhedādananyatve rūḍhyāgamavirodhitā ||39||



 



na candanatirobhāve'bhāvaścet sa prasādhyate |



seṣṭakālena cāpyuktervartamānakṣaṇo yathā||40||



 



nanvevamapi notsāhaṃ svanīticchidraguptaye |



noktadoṣo'nubadhnāti ghaṭa utkacamuktivat ||41||



 



tādrūpyāditi hetvarthavikalpe vyabhicāritā |



abhedarūpatāyāṃ ca syād vā hetorasiddhatā ||42||



 



sabhoktṛtvaṃ ca śrotrāderacaitanyād yadīṣyate |



anirdiṣṭaviśeṣāṇāṃ bhakṣaścet siddhasādhanam ||43||



 



athodāsīnanityādiviśeṣānunayaḥ kutaḥ |



bhoktṛtvaṃ na nirīhatvāccaitanye satyapīṣyate ||44||



 



niṣkriyatvaṃ tu bhāvānāṃ prameyatvāt pramīyate |



yad yathoktaṃ tathā tacca pratītaṃ sukhamohavat ||45||



 



duḥkhamapyavasetavyaṃ niṣkriyaṃ hetumattvataḥ |



acetanatvād vācyatvānmeyatvād vāpi mohavat ||46||



 



hetutvamanvayādīnāṃ bhedatve sati vāñchataḥ |



prādhānikaguṇaisteṣāṃ satyaṃ na vyabhicāritā ||47||



 



siddhaṃ kāraṇakāryādi hetumattvānumānataḥ |



saviśeṣaṇahetūnāṃ syādevaṃ te viruddhatā ||48||



 



[49-64 only in Tib]



 



sāṃkhyatattvāvatāro nāma ṣaṣṭhaḥ paricchedaḥtanye satyapīṣyate ||44||



 



niṣkriyatvaṃ tu bhāvānāṃ prameyatvā


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project