Digital Sanskrit Buddhist Canon

pañcamaḥ paricchedaḥ

Technical Details


 



pañcamaḥ paricchedaḥ



yogācāratattvaviniścayāvatāraḥ



 



anye pracakṣate dhīrāḥ svanītāvabhimāninaḥ |



tattvāmṛtāvatāro hi yogācāraiḥ sudeśitaḥ ||1||



 



dvayābhāvasya sadbhāvādabhāvād vā dvayasya ca |



sadādibuddhiviṣayaḥ paramārtho mataḥ kila ||2||



 



abhāvabhāvo nairātmyaṃ tathatā ca tathāsthitiḥ |



nirvikalpamatigrāhyaṃ tasyaivādhigamaḥpunaḥ ||3||



 



upalabdhiṃ samāśritya nopalabdhiḥ prajāyate |



nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate ||4||



 



kalpitānupalabdheśca paratantrasya cāgrahāt |



svabhāvaṃ pariniṣpannamīkṣante tattvadarśinaḥ ||5||



 



prajñapteḥ sanimittatvādanyathā dvayanāśataḥ |



saṃkleśasyopalabdheśca paratantrāstitā matā ||6||



 



prajñāpāramitānītiriyaṃ sarvajñatāptaye |



na tūtpādanirodhādipratiṣedhaparāyaṇā ||7||



 



atrocyate pramāṇaṃ naḥ sarvaṃ tathāgataṃ vacaḥ |



āptopadeśaprāmāṇyād bhadro hi pratipadyate ||8||



 



nāgamāntarasaṃdigdhaviparyastamatiḥ paraḥ |



tasmāt tatpratipattyarthaṃ tanmṛgyo yuktimannayaḥ ||9||



 



dvayābhāvasya bhāvo hi virodhitvānna yujyate |



khapuṣpābhāvasattā vā na vā tadbhāvakalpanā ||10||



 



tattvataḥ kalpitābhāvāt tadabhedo mato yadi |



lakṣyalakṣavyavasthāyāṃ tattulyatvādanuttaram ||11||



 



svarūpātyāgitā yāsya sā cet tadbhāva iṣyate |



tacca bhāvo'ta evāsau svarūpaṃ na jahāti cet ||12||



 



abhāvālambanaṃ jñānamevaṃ syāt tattvadarśinām |



na cāsau dharmanairātmyamasadbuddhernimittataḥ ||13||



 



abhāvālambanā buddhiravikalpā yadīṣyate |



nanvevamavikalpāpi rūpabuddhiḥ satī bhavet ||14||



 



grāhyābhāsatayā caiṣā yadi bhūtā na rūpadhīḥ |



hetuḥ syād vyabhicāryaivaṃ pratijñā cāvahīyate ||15||



 



savikalpā ca bodhiḥ syācchāstuḥ sālambanāpi vā |



nirvikalpāpi dhīrna syāt svabhāvālambikā satī ||16||



 



cittamātropalambhena rūpādyagrahaṇaṃ na ca |



abhyupetapratītibhyāṃ pratijñā bādhyate yataḥ ||17||



 



nāpi rūpādivijñānaṃ vinārtheneti yujyate |



tathābhāsodayād yadvat svapne rūpādibuddhayaḥ ||18||



 



yasmāt svapnādivijñānaṃ dharmālambanamiṣyate |



dṛṣṭāntanyūnatā hyevaṃ vastuno'pyapavāditā ||19||



 



viṣayābhāsatā cet syāccittasyālambanaṃ matā |



viṣayābhāsatāṃ projjhya cittātmānyo'sti kīdṛśaḥ ||20||



 



neṣṭā sphaṭikavat tasya dvayābhātānyanibhodayāt |



upādānāt tatra jāto yato na sphaṭikakṣaṇaḥ ||21||



 



tadapāye'nyathotpatterbhrāntatā tanmatermatā |



śaktyabhedānna dvayābhatā viṣayābhāvatātmavat ||22||



 



svaparābhāsatā neṣṭā cetasaḥ pratibimbavat |



sahakārānukāritvāt tasmād dvyābhāsatāsatī ||23||



 



pramāṇaphalatābhāvādiṣṭā dvyābhāsateti cet |



anyathāpi hi tatsiddhestatklṛptirapi neṣyate ||24||



 



bibhratā jāyamānena jñānena viṣayābhatām |



pramīyate prameyaṃ yat pramāṇaṃ tena tanmatam ||25||



 



tannirvṛttau ca dṛṣṭatvāt tannirvṛttiḥ phalaṃ matam |



anirdeśyasvarūpasya tathaivādhigamo yataḥ ||26||



 



cittasvabhāvo bāhyo'rtho yadi sādhyo vivakṣitaḥ |



vijñānaviṣayatvena tadyathā samanantaraḥ ||27||



 



pratyekaṃ caitasairhetoḥ syādevaṃ vyabhicāritā |



sūtreṣu cittamātroktiḥ kartṛbhoktṛniṣedhataḥ ||28||



 



vikalpitārthaśūnyaṃ ca vijñānaṃ yadi sādhyate |



akalpitārthasadbhāvānna syādarthanirākriyā ||29||



 



svapnabuddhisvabhāvenākalpitābhāvasaṃśayaḥ |



na nirālambanāpīṣṭā dṛṣṭāntasyāprasiddhitaḥ ||30||



 



atha syād viṣayo hyekaḥ samūho vā bhaved dhiyaḥ |



yuktyā parīkṣyamāṇastu sa dvidhāpi na yujyate ||31||



 



tatrānurūpamekaṃ tu rūpabuddherna gocaraḥ |



atadābhatayā yadvadakṣarūpaṃ na gocaraḥ ||32||



 



anekamapi cittasya naiva tadgocaraṃ matam |



rūpaṃ hi paramāṇūnāmadravyatvād dvicandravat ||33||



 



tatrāsaṃcitarūupasya cittagocaratā yadi |



 prasādhyate pareṇāpi siddhireva prasādhyate ||34||



 



atha saṃcitarūpasya hetorevamasiddhatā |



rūpāntarairupakṛtaistannirbhāsodayād dhiyaḥ ||35||



 



tasyālambanatā ceṣṭā tadābhamatihetutaḥ |



rāgavad bādhyate tasmāt pratijñā te'numānataḥ ||36||



 



yadyanālambanā sādhyā svabījādudayād dhiyaḥ |



manodhīvadakalpatvāt syāt te sālambanā nanu ||37||



 



anālambānumānād vā na dhītvādinirākriyā |



samūhasyāpratijñānāt tanniṣedho na bādhakaḥ ||38||



 



asatyapi ca bāhye'rthe dvayamanyonyahetukam |



śaktirviṣayarūpaṃ ca tannivṛttiḥ kuto matā ||39||



 



āryatvādavikalpatvādaheyā nirvikalpadhīḥ |



tadutpādāt kuto mokṣastadbījānupaghātataḥ ||40||



 



dvayapravṛttau saṃjñāyā viśvābhāsaṃ prajāyate |



viśvaṃ tadābhatā yāsya tadutpādaḥ svabījataḥ ||41||



 



layaḥ śaktyarpaṇāt tasya svātmanyevānyato'pi vā |



nanu vijñānaparyāyādātmaivāyaṃ nirūpitaḥ ||42||



 



dvaitaṃ māyopamaṃ matvā kṣuṇṇaṃ cāśāntyanātma tad |



advaitaṃ cākṣayaṃ bhūtamamṛtaṃ paramaṃ padam ||43||



 



sāmānyābhāvatastatra kalpanāvinivṛttitaḥ |



nirvikalpadhiyālambya muktyabhedo'pi vidyate ||44||



 



cittamātraprasiddhyarthaṃ na cittād vyatirekiṇaḥ |



caittā vābhyupagantavyā na vā vijñaptimātratā ||45||



 



vedanādisamūhe vā cittaprajñaptiriṣyatām |



tathā parāṇuvādaḥ syād svanītityāgitāpi ca ||46||



 



saṃkleśavyavadānācced dravyasaccittamiṣyate |



vedanāditathotpādāt tatprasiddhe na bādhakam ||47||



 



yathā parṇādisaṃtānaḥ śālūkabahuśaktitaḥ |



tathādravyasataścittāccitrāḥ saṃtativṛttayaḥ ||48||



 



pratipakṣādanutpattirutpattiḥ kāraṇe sati |



adravyatvānna cātreṣṭā citrotpādādikalpanā ||49||



 



na tadālambya nirmokṣo nāpi noparatirdhiyaḥ |



saṃvṛtyā tattvato vāpi nātmavittulyatāstyataḥ ||50||



 



svabhāvato'pyajātatvādadravyatvād vināśataḥ |



rūpādiśūnyaṃ māyāvadityabhyāsādasaṅgitā ||51||



 



sadbhāve'pi ca rūpāderyathābhūtāvabodhataḥ |



vyāvartate hyasadgrāhastadabhāve na kiṃ tadā ||52||



 



naiva dravyavikalpaśca cittacaitasagocaraḥ |



pratiṣiddhe'pi rūpādau na pravartitumarhati ||53||



 



tānnirāsāya cediṣṭo vidhyantaraparigrahaḥ |



prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam ||54||



 



neṣṭo bhujagavaccāsan saṃkalpaḥ kalpitatvataḥ |



rajjvātmanā hyanekāntāt pratītirapi bādhikā ||55||



 



tadaṃśadṛṣṭerna bhrāntiranekāṃśā hi sā yataḥ |



sarvathārthaniṣedhāt te syācca vastvapavāditā ||56||



 



tadasattve'pi saṃkleśo na nāmno'rthapravṛttitaḥ |



abhilāpāparokṣāṇāṃ tiraścāṃ kleśadarśanāt ||57||



 



rūpābhilāpasāpekṣarūpadhījanmato na ca |



rūpaṃ rūpasvabhāvena śūnyaṃ kalpayituṃ kṣamam ||58||



 



arūpātmavyavacchinnavastvābhamatigocaraḥ |



rūpasyātmā tadastitvādayuktā rūpaśūnyatā ||59||



 



sāmānyamabhilāpyaṃ hi sāmānyaṃ na ca kiṃcana |



nābhilāpyātmaśūnyatvamevamapyupapadyate ||60||



 



vācyaṃ sāmānyavadvastu tadābhamatihetutaḥ |



tasya tenātmanā sattvānna yuktānabhilāpyatā ||61||



 



vijātīyena śūnyatvaṃ tulyadhīvṛttihetutaḥ |



sāmānyāt tulyajātīye sāmānyamiti niścitam ||62||



 



nāśrayasyāgrahe grāhyaṃ saṃkhyāvat tadgrahe grahāt |



tadvat kalpyamato vastu vācyaṃ neṣṭaṃ pṛthag bhavet ||63||



 



abhedasattvādravyābhyāmekato'nekavṛttyapi |



tadvināśe'vināśācca nānyasmin tanmatirna ca ||64||



 



anīlānutpalābhinnarūpeṇāvyavadhānaṃtaḥ |



sāmānādhikaraṇyaṃ hi dvayorekārthavṛttitaḥ ||65||



 



nānyāpoho'nyasāmānyamanyadharmād viśeṣavat |



nābhāvasyāviśeṣatvād dhībhedaḥ kambalādiṣu ||66||



 



vastvagrahe grahāccāsya neṣṭā kalpyatvavācyate |



taddvāreṇānyavācyatve tadvācyatvādi hīyate ||67||



 



tadanyabhinnarūpasya vastuno'nabhilāpyatā |



na yuktaiva manoyuktā yogācāranayāditi ||68||



 



abhilāpātmaśūnyatvād bhāvānāṃ niḥsvabhāvatā |



tenaiva cāpyanutpādādanutpannāniruddhatā ||69||



 



yato'bhilāpavad vastu na tathā kathyate yathā |



avastukatvaṃ dharmāṇāṃmityādi bahu coditam ||70||



 



paratantrāstitoktau ca saṃvṛtyā siddhasādhanam |



tattvataścenna dṛṣṭānto hetoścāpi viruddhatā ||71||



 



utpattiniḥsvabhāvatvaṃ sadbhūtājātito yadi |



nānutpādanirodhādipratiṣedhasamarthanam ||72||



 



pratyayairjāyate yo hi tamajātaṃ jagau muniḥ |



svabhāvatastadutpādaniṣedhāt paramārthataḥ ||73||



 



abhūtatvācca dharmāṇāṃ tatsvasāmānyagocaraḥ |



saṃvṛtyā na virudhyante citradhīśabdavṛttayaḥ ||74||



 



yena yena hi nāmnā vai yo yo dharmo'bhilapyate |



na sa saṃvidyate tatra dharmāṇāṃ sā ca dharmatā ||75||



 



atha pratyayasaṃbhūtasvabhāve neṣṭasādhanam |



utpattiḥ pāratantryāccenmāyāvannanvabhūtatā ||76||



 



paratantrāgrahaścāpi svabhāvājātito mataḥ |



jātasya paramārthena mithyākhyānaṃ na yujyate ||77||



 



yathā khyānti tathā santi tadābhāsātmanā yataḥ |



yathā khyānti tathā sattvād dharmā māyopamāḥ katham ||78||



 



sadbhūtenātmanājāteranutpannāniruddhatā |



avastutvāsvabhāvatve tathāpyadravyasattvataḥ ||79||



 



vijñaptimātratulyatvāt prajñapternāsti duṣṭatā |



heyaprahātryasadbhāvāt kasyeṣṭaṃ nirvidādi sat ||80||



 



vikalpoparamānmuktiradravyatve'pi sā yataḥ |



dravyasattve'pyajātatvānnāto'nyā kalpaneṣyate ||81||



 



prajñapterapyasadbhāvo vastvabhāve bhavet sati |



taddṛṣṭirnāstiko'kathyaḥ sa hyasaṃvāsya eva ca ||82||



 



svayamāpāyikatve'sau pareṣāṃ ca vipādakaḥ |



iti dveṣāmiṣodgāro'bhimānājīrṇasūcakaḥ ||83||



 



asadbhūtasvabhāvatvād bālasaṃmohahetutaḥ |



abhūtvābhavanād vāpi dharmā māyopamā matāḥ ||84||



 



nākāśasamatā yuktā nirvikalpasya vastunaḥ |



nānāsaṃjñāvikalpānāmavakāśaprabhāvanāt ||85||



 



jāte nānabhilapyatvaṃ pratikṣepāt puroditāt |



satyapyanabhilāpitve saṃvṛtau tattvavibhramaḥ ||86||



 



tattve'nyatattvasadbhāvād yadīṣṭaṃ tattvadarśanam |



ghaṭe'pi dvighaṭābhāvāt kiṃ neṣṭaṃ tattvadarśanam ||87||



 



na nīticchidraguptyarthaṃ tatsaṃkleśaviśuddhite |



syātāṃ te kanakādīnāṃ pratyayānuvidhānataḥ ||88||



 



yathākṣuśuddhyaśuddhibhyāṃ khyāti khaṃ samalāmalam |



viśuddhaṃ ca sadākāśaṃ dharmāṇāṃ dharmatā tathā ||89||



 



tatkliṣṭatvādidhībhrāntiḥ kartṛdharmo na karmaṇaḥ |



na tadālambanā śuddhistattvaṃ nālambyamiṣyate ||90||



 



dravyasattve ca tattvasya pūrvavad doṣasaṃplavaḥ |



lokottarāvikalpā ca tadbuddhirna matā vyayāt ||91||



 



tāvat satimirā buddhiryāvajjñeyānukāriṇī |



yāvadutpadyate jñānaṃ tāvajjñeyānukāritā ||92||



 



svātmanīvāsidhārāyāḥ jñānāvṛtterasaṃbhavāt |



svasaṃvṛttiniṣedhācca na syāt sarvajñatā sakṛt ||93||



 



prāgvajjātipratikṣepādajātādravyasattvataḥ |



nirvikalpāryadhīgrāhyo'nabhilapyaśca sarvathā ||94||



 



bhāvābhāvasya bhāvo'pi svabhāvaḥ pāramārthikaḥ |



samāropāpavādāntamuktiste vidyate katham ||95||



 



na bhāvastattvato'jāternābhāvastadabhāvataḥ



bhāvābhāvadvayāpetamiṣṭaṃ tattvamato'dvayam ||96||



 



nirālambo na śāstā syāt tathatālambanatvataḥ |



na cāpi samatā bodhistattvasvābhāsabhedataḥ ||97||



 



tathatālambanā yā dhīḥ kuto'nāhitaśaktikā |



khapuṣpābhā na dhīryuktā yathānāhitaśaktitā ||98||



 



naikatvānyatvamuktaṃ vastattvaṃ svanayaguptitaḥ |



adravyānupalabhyatvād yuktaṃ nastak yathoditam ||99||



 



ajāternirviśeṣatvāt khatulyaṃ cāpyalipyataḥ |



atyantānabhilāpyaṃ ca sarvathāpyagrahād dhiyā ||100||



 



vigatotpādatimirā matirlokottarā matā |



lokāduttāraṇārthena lokātikramato'pi vā ||101||



 



nirvikalpā nirālambā nirnimittā ca sā tayā |



abodhasamatābodhāt svānyadharmatayā sakṛt ||102||



 



anutpādo hi dharmāṇāṃ dharmanairātmyamucyate |



na kalpanākalaṅkāṅkasaṃbhavastatra pūrvavat ||103||



 



tattvasyātarkagamyatvāt tadbodho nānumānataḥ |



nātastarkeṇa dharmāṇāṃ gamyate dharmateti cet ||104||



 



ihānumānānnirdoṣādāgamānuvidhāyinaḥ |



kalpitāśeṣavividhavikalpaughanirākṛteḥ ||105||



 



sakalajñeyayāthātmyamākāśasamacetasaḥ |



jñānena nirvikalpena buddhāḥ paśyantyadarśanāt ||106||



 



ato'numānaviṣayaṃ na tattvaṃ pratipadyate |



tattvajñānavipakṣo yastasya tena nirākriyā ||107||



 



āgamāntarabhedena bhedāyātāsu buddhiṣu |



abhede'pyāgamasyānyaḥ kaḥ parīkṣākṣamo bidhiḥ ||108||



 



pratijñāmātrakā neṣṭā pratipakṣanirākriyā |



aniṣiddhe vipakṣe ca nirvikalpā matiḥ kutaḥ ||109||



 



satyadvayamataścoktaṃ muninā tattvadarśinā |



vyavahāraṃ samāśritya tattvārthādhigamo yataḥ ||110||



 



sālambanatvād vitathā tathatālambanādapi |



svapnādidhīvat tadgrāhyaṃ nātastattvaṃ ca yujyate ||111||



 



agrāhyo'nabhilāpyaśca dhīpracāravivarjitaḥ |



dharma ukto munīndreṇa sa caivaṃ sati bādhyate ||112||



 



ato yuktāgamopetaṃ tattvaṃ yat prāgudāhṛtam |



parīkṣyamāṇaṃ yuktyaivaṃ tadevāvyāhataṃ sthitam ||113||



 



kha cig phun po'i ljon sin chags /



kha cig rnam ses rgya la thogs //



yan dag rntha' yi gyan sar yan /



ma lhun rgyal ba'i thugs sras rol //14//



 



yogācāratattvaviniścayo nāma pañcamaḥ paricchedaḥd vitathā tathatālambanādapi |



svapnādidhīvat tadgrāhyaṃ nātastattvaṃ ca yujyate ||111||



 



agrāhyo'nabhilāpyaśca dhīpracāravivarjitaḥ |



dharma ukto munīndreṇa sa caivaṃ sati bādhyate ||112||



 



ato yuktāgamopetaṃ tattvaṃ yat prāgudāhṛtam |



parīkṣyamāṇaṃ yuktyaivaṃ tadevāvyāhataṃ sthitam ||113||



 



kha cig phun po'i ljon sin chags /



kha c


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project