Digital Sanskrit Buddhist Canon

caturthaḥ paricchedaḥ

Technical Details


 



caturthaḥ paricchedaḥ



śrāvakatattvaviniścayāvatāraḥ



 



durvigāhāmimāṃ nītiṃ boddhuṃ durbalaśaktayaḥ |



asthānatrāsasaṃrabdhāḥ prāhurhīnādhimuktayaḥ ||1||



 



nirvikalpadhiyaḥ śāstuḥ śarīraṃ nāśrayaḥ kila |



śarīratvāccharīraṃ hi yathā gopasya neṣyate ||2||



 



samyagdṛṣṭyādimārgeṇa pratītena pratīyate|



saṃbuddhānāṃ mahābodhirbodhitvācchiṣyabodhivat ||3||



 



indriyātiśayācchāstuḥ sarvajñajñānasaṃbhavaḥ |



mārgābhede yathābhīṣṭāḥ kasyacit pratisaṃvidaḥ ||4||



 



etenaiva ca mārgeṇa jñeyāvaraṇasaṃkṣayaḥ |



caitasatve sati vṛteḥ kleśāvṛtivadiṣyate ||5||



 



mahāyāne'pyayaṃ mārgaḥ sarvavittvāptaye muneḥ |



yānāntaratvāt pratyekabuddhayāne yatheṣyate ||6||



 



na buddhoktirmahāyānaṃ sūtrāntādāvasaṃgrahāt |



mārgāntaropadeśād vā yathā vedāntadarśanam ||7||



 



phalahetvapavādād vā yathā nāstikadarśanam |



aṣṭādaśanikāyāntarbhāvābhāvānna niścitam ||8||



 



rūpādyālambanā buddhiḥ svasaṃvedyāpi vidyate |



yataḥ pratyakṣabādhāpi jāyate'jātivādinaḥ ||9||



 



tattvato hi na bhāvānāṃ janmetyevaṃ viśeṣaṇāt |



na pratyakṣapratītibhyāṃ bādhā saṃbhavatīti cet ||10||



 



agamyā paramārthena gamyāstrītvād yathetarā |



 ityevamapi vastuḥ syānnirdoṣaṃ doṣavad vacaḥ ||11||



 



satyadṛṣṭirna cet tattvaṃ tattvābhāvaḥ prasajyate |



yonākadevadeśyaṃ vā tattvaṃ tacca na hīṣyate ||12||



 



bāhyāyatanasadbhāvastannirbhāsodayād dhiyaḥ |



pratīyate pratītaṃ vaścittāstitvaṃ yathāpriyam ||13||



 



atha ceto'stitā neṣṭā cittamātraṃ na vo jagat |



jagatpakṣīkriyāyāṃ ca hetūdāharaṇe na vaḥ ||14||



 



tatra prāguktanītyā tu svanītivipadaṃ paraḥ |



yadamṛṣyannupādikṣat tanna yuktamitīṣyate ||15||



 



nirvikalpā matiḥ śāsturnairātmyālambanā matā |



yathā pudgalanairātmyaviṣayā buddhirityataḥ ||16||



 



sādhanaṃ bādhyate tasya viruddhāvyabhicāriṇā |



prāyogikādibuddhīnāmutpādo yanniṣidhyate ||17||



 



jñeyasya sarvathāsiddheryastatrānudayo dhiyaḥ |



so'yaṃ bodhyo'bhisaṃbodhau jñeyatattvāviparyayāt ||18||



 



sā svabhāvavikalpādirahitābhimatā matiḥ |



tadāśrayaniṣedhaścet sādhyameva prasādhyate ||19||



 



kalpanāṃ ca samāropya tacchāntatvādideśanā |



samyagdṛṣṭyādimārgaṃ ca bhavatyabhyasato yadā ||20||



 



adarśanamasaṃkalpo vāgavyākṛtirakriyā |



anājīvo'samārambho'saṃpramoṣo'sthitistathā ||21||



 



tadānenaiva mārgeṇa buddhabodhirmatā hi naḥ |



siddhasādhanadoṣo'to bhāvanā vā parīkṣyatām ||22||



 



yadāgamenāvidhuramanumānānusāriṇām |



tat tattvaṃ bhāvanā cāsya tathaivābhimatā satām ||23||



 



sa buddho yena tad buddhamanyathā mātṛmodakam |



na buddhoktirmahāyānamityatrāpyeṣa nirṇayaḥ ||24||



 



buddhabodhyāptaye cāyaṃ nālaṃ mārgaḥ puroditaḥ |



duḥkhādyākārato bodhāt pratyekajinamārgavat ||25||



 



anumānena bādhaivaṃ parapakṣasya jāyate |



dṛṣṭāntāsaṃbhavo vāpi tadvadvṛtternirākṛtiḥ ||26||



 



nānutpādakṣayajñāne yathārthe paramārthataḥ |



bhrāntivat savikalpatvāt tadbodhaḥ kasya tattvataḥ ||27||



 



heturyānāntaratvākhya etenaiva gatottaraḥ |



kathaṃ cāvṛtisadbhāvādarhannarhati nirvṛtim ||28||



 



kliṣṭāvidyāprahāṇāccet tanmuktirbuddhavanmatā |



tadasat tadasadbhāvānmukhyanirmāṇabuddhayoḥ ||29||



 



na tattvato mahāyāne mārgaḥ saṃbuddhabodhaye |



savikalpanimittatvāt sākṣāllaukikamārgavat ||30||



 



atha syād yadyabhūto'yaṃ mārgaḥ kleśakṣayo'pyasan |



abhūtatvād yathā sthāṇau narajñānānna tatkṣayaḥ ||31||



 



rajjvāṃ sarpa iti bhrānteryathā trastasya kasyacit |



latākularajjujñānaṃ pratipakṣo'pi jāyate ||32||



 



hetuḥ savyabhicāro'to vādatyāgaśca vādinaḥ |



saṃkleśapratipakṣatvametena vihitottaram ||33||



 



mahāyānaṃ ca no bauddhaṃ nairātmyādiprakāśanāt |



ratnatritayamāhātmyaprathanācchiṣyayānavat ||34||



 



pratitarkeṇa bādhāto hetośca syādasiddhatā |



mahāyānoktasatyādisaṃgrahād vinayādiṣu ||35||



 



sarvajñatāptaye mārgaḥ samyagdṛṣṭipuraḥsaraḥ |



yasmādukto mahāyāne tasmāddhetorasiddhatā ||36||



 



duḥkhotpattinirodhokternājātaṃ duḥkhamiṣyate |



jātaṃ duḥkhasvabhāvena śūnyaṃ tat kiṃ na gṛhyate ||37||



 



saṃskṛtatvād yathā māyā skandhā vānāsravā yathā |



duḥkhasatyamatiḥ kiṃ te samyagdarśamatirmatā ||38||



 



duḥkhā ca vedanā duḥkhaṃ jātyāderduḥkhatā katham |



vināśastasya duḥkhaṃ ca duḥkhatvaṃ hetumārgayoḥ ||39||



 



hetutvataścet syād duḥkhaṃ duḥkhaṃ samudayo bhavet |



bhāktatvāccāpi duḥkhasya tajjñānaṃ duḥkhadhīḥ katham ||40||



 



na duḥkhaviṣayaṃ jñānaṃ tattvataḥ satyamiṣyate |



duḥkhatastatparijñānād yathā vedhādiduḥkhadhīḥ ||41||



 



heturna duḥkhahetutvād yuktaḥ samudayātmakaḥ |



yathā khaḍgābhighātādi caittatvād vāpi mārgavat ||42||



 



na duḥkhahetuviṣayā duḥkhādyākārabodhataḥ |



matistathyā matā yadvat tadanyā duḥkhahetudhīḥ ||43||



 



ajāte na nirodho'sti prāguktapratiṣedhataḥ |



jāterniṣedhānnājāteḥ khapuṣpasyeva yujyate ||44||



 



niruddhaśca nirodhaḥ syāt so'jāto janmanā yadā |



neṣyate kiṃ tadā vidvān tvamanyaṃ satyato vada ||45||



 



naivājātanirodho'pi nirodhaḥ paramārthataḥ |



anutpannanirodhatvādaprasaṃkhyānirodhavat ||46||



 



nirodhāsaṃbhavādeva kiṃ mārgo mārgate tava |



ajātaśca kathaṃ mārgastasya kiṃ prāpayiṣyati ||47||



 



nāpavargāptaye mārgaḥ saṃskṛtatvāt tadanyavat|



nirodhālambanatvād vā yathetaranirodhadhīḥ ||48||



 



sāmānyālambanatvād vā saṃskṛtatvādathāpi vā |



duḥkhādidarśanaṃ mithyā mithyājñānavadiṣyatām ||49||



 



etena samyaksaṃkalpavyāyāmādimṛṣātvataḥ |



mārgasatyaṃ na satyaṃ te yujyate paramārthataḥ ||50||



 



bhāvanātastathāyuktā yuktā duḥkhādyadarśanāt |



dṛśyasyādṛśyarūpeṇa sarvadā hi tathāsthiteḥ ||51||



 



athāpi drugdhabuddheḥ syāt kasyacinnanu bālavat |



na satyādarśanādiṣṭo mokṣo'pi bhavatāmiti||52||



 



duḥkhatadduḥkhyanutpāde kasya ko mokṣamicchati |



muktirmāyākṛtatvāt sā bhrāntyāvedhānnigadyate ||53||



 



sarvathādarśanānmuktirduḥkhādīnāṃ yato matā |



dṛṣṭāntāsaṃbhavastasmāt tathā hetorasiddhatā ||54||



 



ayameva yato mārgaḥ samyagdṛṣṭipuraḥsaraḥ |



mahāyāne'pi nirdiṣṭastasmāddhetorasiddhatā ||55||



 



vedānte ca hi yat sūktaṃ tat sarvaṃ buddhabhāṣitam ||



dṛṣṭāntanyūnatā tasmāt sandigdhaṃ vā parīkṣyatām ||56||



 



sadasatkalpanāpoḍhaprajñācāravihāriṇām |



dṛṣṭiḥ kasya kutaśceṣṭā phalahetvapavādikā ||57||



 



hetoḥ phalena saṃbandho yathā loke pratīyate |



tathā niṣidhyate nāsāvato hetorasiddhatā ||58||



 



sāṃvṛtaṃ bāladhīgrāhyaṃ vastu pratyakṣagocaram |



prāgvadatra samādhānāt tadbādhāpi na bādhikā ||59||



 



vidvannītivicāre hi na pratītiḥ prabādhate |



yathā nirātmakā dharmāḥ kṣaṇikāśceti jalpataḥ ||60||



 



na rūpatattvaṃ bālānāṃ viṣayatvamupārcchati |



adhyātmavidyāsaṃskārāt tadyathātmādiśūnyatā ||61||



 



na rūpatattve bālānāṃ dhīryuktā pāramārthikī |



avidyāpaṭalāndhatvād yathā nirvāṇagocarā ||62||



 



tattvato hi na bhāvānāṃ janmetyevaṃ viśeṣaṇāt |



na pratyakṣapratītibhyāṃ bādhā kutrāpi bādhikā ||63||



 



śānteṣvākāśakalpeṣu dharmeṣu paramārthataḥ |



strītvādyasiddherdṛṣṭānte bādhā kasya kuto matā ||64||



 



gamyā tadgamanaṃ gantā yathaidad vidyate trayam |



agamyāgamanaṃ sādhyaṃ tathā ced doṣaditsayā ||65||



 



satyaṃ pratītibādhaivamasiddhaṃ tu viśeṣaṇam |



nāto'smadvidhibādhārtha samarthaṃ pratirūpakam ||66||



 



niṣprapañcaṃ svasaṃvedyaṃ vikalpamalavarjitam |



nānātvaikatvarahitaṃ śāntaṃ tattvaṃ vidhurbudhāḥ ||67||



 



yonākadevadeśyatvaṃ nātastattvasya yujyate |



brahmādidevaprabhavaṃ devamāhuryataśca te ||68||



 



rūpādyāyatanāstitvaṃ buddhiviṣaya iṣyate |



sāmānyena tadastitvaṃ sādhyaṃ tadiṣṭameva naḥ ||69||



 



bhautikādisvabhāvā hi rūpādyāyatanāstitā |



sādhyate cenna dṛṣṭāntaḥ pratitarkaśca bādhakaḥ ||70||



 



rūpādyāyatanaṃ neṣṭaṃ bhūtabhautikalakṣaṇam |



svātmanirbhāsadhījanmakāraṇatvād yathā manaḥ ||71||



 



cittacaittasvabhāvaṃ hi pradiddhaṃ caittacetasām |



hetūdāharaṇe nāto naṣṭaḥ pakṣo'pi yoginām ||72||



 



vijñaptimātramityatra bāhyārthasya nirākriyā |



vākyārtha iti tattyāgāt pakṣahāniḥ kutaḥ satī ||73||



 



vāgnirvacanataḥ kaścit kriyate na praśāntadhīḥ |



vidvāṃsastatra bhotsyante vacasaḥ sāraphalgutām ||74||



 



śrāvakatattvaviniścayāvatāro nāma caturthaḥ paricchedaḥatitarkaśca bādhakaḥ ||70||



 



rūpādyāyatanaṃ neṣṭaṃ bhūtabhautikalakṣaṇam |



svātmanirbhāsadhījanmakāraṇatvād yathā manaḥ ||71||



 



cittacaittasvabhāvaṃ hi pradiddhaṃ caittacetasām |



hetūdāharaṇe nāto naṣṭaḥ pakṣo'pi yoginām ||72||



 



vijñaptimātramityatra bāhyārthasya nirākriyā |



vākyārtha iti tattyāgāt pakṣahāniḥ kutaḥ satī ||73||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project