Digital Sanskrit Buddhist Canon

prathamaḥ paricchedaḥ

Technical Details


 



Madhyamakahṛdayam



bhavyakṛtam



prathamaḥ paricchedaḥ



bodhicittāparityāgaḥ



 



apratarkyamavijñeyamanālayamalakṣaṇam|



anirūpyaṃ svasaṃvedyamanādinidhanaṃ śivam ||1||



nirvikalpaṃ nirābhāsaṃ nirnimittaṃ nirañjanam |



na dvayaṃ nādvayaṃ śāntaṃ dhīpracāravivarjitam ||2||



tattvaṃ dideśa kāruṇyād yo nirakṣaramakṣaraiḥ |



bhāvato'stu namastasmai śāstre'vitathavādine ||3||



mahābodhau kṛtadhiyāṃ parārthodayadīkṣayā |



tattvāmṛtāvatārāya śaktitaḥ kiṃciducyate ||4||



bodhicittāparityāgo munivratasamāśrayaḥ |



tattvajñānaiṣaṇā ceti caryā sarvārthasiddhaye ||5||



bodhicittaṃ mahāmaitrīkaruṇājñānabhūṣaṇam |



buddhabījaṃ yato vidvāṃstadatyāgāya yujyate ||6||



dhīmatā sattvamahatā paraduḥkhe'sahiṣṇunā |



samyagārabdhavīryeṇa yuktaṃ śaktimatā satā ||7||



lokamālokya sakalaṃ prajñālokatiraskṛtam |



saṃsārāmedhyapātālāt tīrtvā tārayituṃ svayam ||8||



kā vā śaktimataḥ saktiryadanāthāṃstapasvinaḥ |



rāgādinigaḍairbaddhān ghore saṃsāracārake ||9||



pramādamadirāṃ pītvā prasuptān mohanidrayā |



vitarkataskarāśeṣaviluptaśubhasaṃcayān ||10||



prajñāniśitanistriṃśacchinnaniḥśeṣabandhanaḥ |



mukto na mocayedenān yadayaṃ karuṇātmakaḥ ||11||



yo'pi bāhubalopāttaṃ parīttaṃ kāmajaṃ sukham |



ekākī kṛpaṇo bhuṅakte so'pi garhyaḥ satāṃ bhavet ||12||



kiṃ punaścakravartīndrabahmaṇāmapi durlabham |



atyantatṛṣṇāvicchedi sādhāraṇamupāyataḥ ||13||



vigrahakṣayaparyantaduḥkhādyanabhibhāvitam |



niḥśeṣaduḥkhaśamanaṃ tattvārthādhigamāmṛtam ||14||



kiṃ ca kleśagrahāveśād duḥkhaṃ duḥkhātureṣvapi |



kṛtaṃ yeṣu mayā pūrvaṃ kṣatakṣāropahāravat ||15||



ye ca jātyantare premabahumānopakāriṇaḥ |



teṣāṃ pratikriyā kānyā nirvāṇaprāpaṇād bhavet ||16||



na bādhyante pradīptāsikalpairapi bhavairbudhāḥ |



parārthakaraṇodbhūtaprītihlāditacetasaḥ ||17||



dauḥśīlyākriyayā sarvadurgatidvārabandhanāt |



śūnyatādarśanābhyāsāt kleśavṛttyupaghātataḥ ||18||



kṛtapuṇyatayodyānayātrāmiva ca ṣaḍgatim |



paśyantastrāsamāyānti na santo bhavacārakāt ||19||



na bhave doṣadarśitvāt kṛpālutvānna nirvṛtau |



sthitāstiṣṭhanti ca bhave parārthodayadīkṣitāḥ ||20||



bhedābhedena saṃsāranirvāṇānupalambhataḥ |



na ca kvacana tiṣṭhanti sarvatra ca bhave budhāḥ ||21||



bodhyaṅgasaptaratnāḍhyaṃ labdhvāmitaguṇākaram |



saddharmacakravartitvaṃ surāsuranamaskṛtam ||22||



muktābhedaśaratpūrṇaśaśāṅkakiraṇāmalaiḥ |



yaśobhiśca vacobhiśca pūrayitvā diśo daśa ||23||



triratnavaṃśasthitaye sthāpayitvā guṇākarān |



satputrān devanāgādicūḍāmahitaśāsanān ||24||



kṛtasvaparakāryatvānnirvṛtāste sunirvṛtāḥ |



ato'nye skandhavicchedāducchinnāste'pi nirvṛtāḥ ||25||



na kroṣṭā mattamātaṅgakumbhāsphālanapāṭane |



na mātaṅgaḥ samudrāntamahīmaṇḍalapālane ||26||



gambhīrānuttarodārasaṃkhyātītaguṇākare |



na hīnasattbo buddhatve manorathamapīcchati ||27||



aprameyādbhutācintyasarvadīptyatibhāviṣu |



saṃbuddhaguṇaratneṣu kaḥ kurvīta na mānasam ||28||



kaḥ parārthakriyāśūro mahāpuruṣaceṣṭitaiḥ |



nānantamapi saṃsāraṃ tiṣṭhedekamaho yathā ||29||



kaḥ parārthaikakāryāṇāmāryāṇāṃ paddhatiṃ kṛtī |



nānuyāyādatīto'pi yat kathāvastutāṃ vrajet ||30||



ko'sau parahitādhānasādhanīkaraṇāt tanum |



na nayet kadalīphenaniḥsāraṃ merusāratām ||31||



pratikṣaṇaṃ jarāmṛtyurujāmāśrayamāśrayam |



karoti dhanyaḥ kāruṇyāt parasaukhyodayāśrayam ||32|| 



sasaddharmapradīpo hi praṇaṣṭāṣṭākṣaṇaḥ kṣaṇaḥ |



saphalīkaraṇīyo'yaṃ mahāpuruṣacaryayā ||33||



bodhicittāparityāgo nāma prathamaḥ paricchedaḥuṣaceṣṭitaiḥ |



nānantamapi saṃsāraṃ tiṣṭhedekamaho yathā ||29||



kaḥ parārthaikakāryāṇāmāryāṇāṃ paddhatiṃ kṛtī |



nānuyāyādatīto'pi yat kat


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project