Digital Sanskrit Buddhist Canon

hastavālaprakaraṇavṛttiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    March 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
Hastavālaprakaraṇavṛttiḥ |

mañjuśriye jñānasattvāya namaḥ |

trailokye vyavahāramātre sati paramārthabhimānāt tattvārthānavagāhibhiḥ sattvairvastusvabhāvavivekadvāreṇa viparyayajñānasaṃprāptaye [śāstra]racaneyam ||

rajjau sarpamanaskāro rajjuṃ dṛṣṭvā nirarthakaḥ |

atrānatidūre'pyālokamātrayā bhāsamāne deśe rajjurūpasādhāraṇadharmopalabdhito bhrāntyā sarpa evāyamiti niścayarūpaṃ jñānaṃ jāyate | viśeṣasvarūpānavagāhanāt | tadviśeṣaṃ gṛhītvā | ayathārthato'bhimānaparisphuraṇatvāt tajjñānaṃ bhrāntajñānaṃ nirarthakameva bhavati |

tadaṃśān vīkṣya tatrāpi bhrāntā buddhirahāviva ||

rajjāvapi tasyāmaṃśavibhāgena parīkṣya rajjusvarūpaṃ nopalabhyate | tadanupalabdhau rajjūpalabdhirapi sarpa iti buddhivad bhramamātrā kutrāpi līyate | atha yathā rajjujñānaṃ bhrāntaṃ tathā te'pyavayavāḥ| tatkhaṇḍacchedādiṣu dṛśyamāneṣu teṣāṃ svarūpaṃ na nirdhāryate | tadanirdhāraṇāt tadupalabdhyākāravuddhirapi rajjubuddhivad bhramamātraiva |

sarvāṇyāśritavastūni svarūpe suvicārite |
āśritānyanyato yāvat saṃvṛtijñānagocaraḥ ||

yathāvayavādivibhāgena pṛthagrajjvādiṣu vicāryamāṇeṣu svarūpānupalabdhito rajjvādibuddhirapi sarpa iti buddhivada bhrāntā tathā digbhāgādīnapekṣya ghaṭapaṭādayo vyavahārajñānagocaro yāvat sarve cidātmakā eva (āśritā eva) | teṣvantato vibhajyamāneṣu pratyekaghaṭādayo vyavahārāśritā bhavanti | anyata iti paramārthaḥ |

niraṃśānāmacintyatvādantyo'pyavastunā samaḥ |

yattvāśritavastūnāṃ sarveṣāmantyaṃ paramāṇudravyaṃ niravayavamekaṃ tasyāpyacintyasvarūpatvenānupalabhyatvāt tadapi khapuṣpamālāśaśaśṛṅgādibhiḥ samamavastukameva sidhyate | kiṃca kathamacintyannakṣaṇatvahetunā paramāṇudravyaṃ sadapyekaṃ nāstīti jñātuṃ śakyate | yataḥ sattve digbhāganānātvāt | tathā hi yathā satāṃ ghaṭapaṭaśakaṭādīnāṃ dravyāṇi prākpatyagādinānādigbhāgavattvān nānāvayavīni vidyante yadi paramāṇudravyamapyasti tadāvaśya digbhāganānātvāt prākpratyagādinānāvayavāḥ svīkartavyāḥ | satsu tu nānāvayaveṣu paramāṇudravyamekaṃ na sidhyate | vidyamāneṣu bahuṣu dravyavibhāgeṣvekatvaṃ nāsti | paramāṇvanupalabdheḥ paramāṇudravyatvakathanamidaṃ tyaktavyam ||

bhrāntamātramataḥ prājñairna cintyaṃ paramārthataḥ ||

kasmāt | evaṃ trailokye bhrāntamātramasti tasmāt | prājñaiḥ śreyaskāmibhiratra paramārthacintā na kartavyā | yadyetanmate tāni ghaṭādibāhyavastūnyacintyarūpatvādabhāvataḥ saṃkalpitānīti satyam | tadupalabdhyākārabhrāntajñānamidamastyeva | yathāsatsvapi māryāgandharvanagarādiṣu tadupalabdhyākārajñānamivetīṣyate |

bhrāntaṃ tadapyasamyakvād yathā bhānaṃ tathāsti na |
anarthakaṃ bhāsamānaṃ tatsadṛśātmakaṃ bhavet ||

bhrāntyāpi tayā yad dravyasvarūpaṃ jñāyate tathārūpaṃ dravyaṃ tannāsti | idaṃ prāguktam | asati tu tasminnarthe sā svarūpeṇāśaktatvādasamyagbhavati | asamyaktvād bhrāntarūpaiva tadvad bhavati | tat kathaṃ jñāyate | tathā hi loke'pi bījādijanakābhāve janyāṅkurādayaḥ santīti dharma īdṛṅ na dṛśyate | ata eva māyāsādṛśyamasiddhamasmābhirnirdiṣṭam |

sarvamevāśritaṃ yena vidyate sūkṣmabuddhinā |
tyajetsa buddhimān suṣṭhu rāgādyahibhayaṃ yathā ||

yathoktaprakāreṇāśritamātre sati trailokye'smin yo ghaṭādisthūlabuddhiṃ vihāya sūkṣmabuddhyā dravyahīnaṃ vyavahāramātraṃ niścinoti yathā rajjjau sarpa iti jñānādāgatabhayo viśeṣaṃ vicārya rajjuniścaye sarpānnirbhayo bhavati tathā rāgādijanakavastūni parīkṣya tenāpi rāgādikleśajālāni suṣṭhu akṛcchreṇa acireṇaiva tyajyante |

laukikārthavicāreṣu lokasiddhimanuvrajet |
kleśān sarvāṃs tyaktumanā yateta paramārthataḥ ||

yathā laukikā(ka) ghaṭādyartheṣu sadrūpeṇa cintyamāneṣu ayaṃ ghaṭaḥ paṭaḥ śakaṭaḥ iti vyavahārānābadhnanti tathā pūrvasiddhato vyavahāraḥ kartavyaḥ | tataḥ paraṃ rāgādikleśāṃs tyaktukāmena yathoktaparamārthalakṣaṇena vastūni parīkṣitavyāni | tathā parīkṣyamāṇeṣu vastuṣu kāmādikteśajālāni na punarutpadyante ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project