Digital Sanskrit Buddhist Canon

Hastavālaprakaraṇa

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version हस्तवालप्रकरण
hastavālaprakaraṇa

mañjuśrīye jñānasattvāya namaḥ

trailokye vyavahāramātre sati paramarthābhimānāt tattvārthānavagāhibhiḥ sattvairvastusvabhāvavivekadvāreṇāviparyayajñānasaṃprāptaye śāstraracaneyaṃ ||

1. rajjau sarpamanaskāro rajjuṃ dṛṣṭvā nirarthakaḥ|

tadaṃśān vīkṣya tatrāpi bhrāntā buddhirahāviva || 6||

2. sarvāṇyāśritavastūni svarupe suvicarite |

āśritānyanyato yāvat saṃvṛtijñānagocaraḥ||24||

3. niraṃśānāmacintyatvadaṇtyo'pyavastunā samaḥ |

bhrāntamatramataḥ prājñaiḥ rnacintyaṃ paramārthataḥ||45||

4. bhrāntaṃ tadapya samyaktvad yathā bhanaṃ tathāsti na|

anarthakaṃ bhāsamānaṃ tatsadṛśātmakaṃ bhavet||

5. sarvamevāśritaṃ yena vidyate sūksmabuddhinā|

tyajet sa buddhiman suṣthurāgādyahibhayaṃ yathā||

6. laukikārthavicareṣu lokasiddhimanuvrajet|

kleśan sarvasaṃ tyaktumana yateta paramārthataḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project