Digital Sanskrit Buddhist Canon

Śiṣyalekha

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version शिष्यलेख
śiṣyalekha

om namo ratnatrayāya ||

pūrvāvadānacariteṣū suduṣkareṣu gīteṣu yasya surakiṃnarasundarībhiḥ |
adyāpi candrakiraṇauriva saṃkucanti mārāṅganāvadanapaṅkajakānanāni ||1||
saubhāgyahṛdyavapuṣaḥ paramādutasya yasyālpapuṇyajanadurlabhadarśanasya |
saṃpāditābhimatalokamanorathasya cintāmaṇeriva parārtharasaikavṛttiḥ ||2||
yaḥ sarvadāparasukhaikaraso babhūva duḥkhena duḥkhamagamatparamaṃ pareṣām |
atyarthamāhitamahākaruṇāguṇasya yasyātmaduḥkhasukhamantaritaṃ tadeva ||3||
bicchi sāvayasi yasya śiraḥ parārtha sannayanapaṅkajatāmabāpa |
svārtha puna sitātapatrā pṛthvī babhūva niśiteva kṛpāṇadhārā ||4||
lokopakāranirataprakaṭodayena śulka guṇo''balena |
doṣāndhakārabhidureṇa manorameṇa yenoditena śaśineva jagatprakāśam ||5||
cūḍāvibhūṣaṇamibottamaratnakalpamūḍhaṃ śirobhirurubhiḥ phaṇināṃ |
yacchāsanaṃ śubhamakhaṇḍabiśuddhabṛttaṃ pātālamūrdhani layatimiraṃ pramārṣṭi ||6||
dharmāmbuvāha iva yo 'bhyudito hitāya dharmāmṛtaṃ jalamibaikarasaṃ babarṣa |
tāpāpa yadanekarasa ||7||
vistīrṇanimnabimalaprakaṭāśrayeṣu pātreṣu sarvaparimardasaheṣu yeṣu |
tatsaṃsthitaṃ bhavati sarvajanopakāraṃ ||8||
tajjāgaraṃ maraṇajanmajarāpahāri ye nāpnuvanti na pibanti na dhārayanti |
te māhitā baḍulamohamahāmadena dhamādriyante ||9||
cakṣuryadekamamalaṃ jagato 'khilasya sādhāraṇaṃ tribhuvanasya yadekadipaḥ |
tacchāmanaṃ samadhigamya yadutsṛjanti mohasya tadvilasitaṃ paramāddhutasya ||10||
śikṣā biditeṣyiva bodhisaudhasopānapaddhatipadeṣu padaṃ dadhānāḥ |
tuṅgāṃ prayānti padavīmanivartamānā bhumiṃ nijāmavataranti vivartamānāḥ ||11||
janmārṇabaṃ paramadustaramuttitīrṣuḥ śīlaplabaṃ ka iha hastagataṃ jahāti |
kāntāramadhyapatitaḥ kathamāryasāthīdaṣṭo na śocati ciraṃ supathānabhijñaḥ ||12||
saṃsārabhūdharadarijaṭharaprapātādutthātumudyataparāḥ paramāndhakārāt |
muñcatti ye jinaguṇābalimantarāle begena te viṣamapātamadhaḥ patanti ||13||
ekākino 'pi manasā niyamaṃ prakalpya ye karmaṇā samuditena samunnayanti |
te sādhabo bhuvanamaṇḍalamaulibhūtāstaireva yānti gurutāṃ guravaḥ suśiṣyaiḥ ||14||
labdhā guṇaughajananī jananīmivāyamityantaśuddahṛdayāmanubartamānāḥ |
tejasvinaḥ sukhamasūnapi saṃtyajanti satyasthitivyasanino na punaḥ pratijñām ||15||
tiṣṭhantu tāvadiha sarvajanāpavādāḥ sarvāśca pāpagatayo nirayāśca ghorāḥ |
sadyo jahāti sahajāṃ prakṛti yadeṣa duḥkha tataḥ kimaparaṃ bhubi sajjanasya ||16||
yaḥ prapya nābamiba dharmamayīṃ biśālāṃ bhūyo jahāti padaṃvī munibhiḥ pralktṛptām |
saṃsārasāgarabivartananartaneṣu cetaḥspṛhā taralitā niyamena tasya ||17||
saṃsāracakramaniśaṃ parivartamānamāruhya yaḥ sukhabhavaiti vivartamānaḥ |
so 'baśyameva taribaśaṃ masaḥ krameṇa sarvāḥ samāśca bisamāśca gatīḥ prayāti ||18||
atyuyagandhamaśuciprakaroparuddhamatyantasaṃkaṭamupoḍhaghanāndhakāram |
āviśya garbhanilayaṃ nirayaṃ yathaiva duḥkhaṃ mahatsa sahate paripiṇḍatāṅgaḥ ||19||
kālakramena sa tato dṛḍhatailayantraniṣpīdryamāna iva yāti bhuvaṃ kathaṃcit |
sadyastathāpi yadayaṃ na jahāti jīvaṃ duḥkhopabhogagatidurlabhi tattadeva ||20||
tatra sthitaṃ tamaśucau parivartamānamārdrolbaveṣṭitatanu bahalogragandham |
pūrvasmṛtivraṇamibolbaṇadoṣapākaṃ bhinnaṃ jahāti ghṛṇayeva nipīdryamānaḥ ||21||
sarvopacāravivaśaṃ śithilākulāṅgamutsṛjya bālyamupajātakaṇairabhāvaḥ |
tuṅgeṣu yauvanagirīndradarītaḍheṣu mohāyate viṣayadṛṣṭibiṣālayeṣū ||22||
sa tato'pi patatyacetanaḥ patito naiba jahāti bikriyām |
ajarāmaramātmabigrahaṃ lalitaṃ manyata evaṃ bāliśaḥ ||23||
sa vihāya munīndrasevitaṃ supathaṃ yātyapathena mohitaḥ |
ramasena parāṃ bicūrṇayan gajavajjātamado niraṅkuśaḥ ||24||
atha tasya balādanicchataḥ śirasi nyastapadā sunirdayam |
niśitaṃ palitāṅkuśaṃ jarā kariṇo hastipakīva yacchati ||25||
sa tathāpi bijihyaceṣṭitaḥ kuśalenāpi bhayādivojkitaḥ |
sukṛtāni karoti mohitaḥ śaravatsvātmabadhāya puṣpitaḥ ||26||
atha taṃ prahasannivāntakaḥ palitaughaidarśanairivolbaṇaiḥ |
śirasi grasituṃ pravartate nirupāyapraśamo jarārujaḥ ||27||
vidalanti tato 'sya sanvayo matirutkrāmati hīyate gatiḥ |
kṣayameti vapuḥ pariślaṣaṃ niyataṃ vardhata eva jīvitāśā ||28||
kramaśaśca nimīlitendriyo hataśaktirviṣayeṣu lālasaḥ |
upagacchati yāmayaṃ daśāṃ narake sā yadi bhīma eva saḥ ||29||
kathamevamidaṃ mayā kṛtaṃ kathamevaṃ na kṛtaṃ hatā gatiḥ |
kathamevamayaṃ mayāstakaḥ śirasi nyastapado na lakṣitaḥ ||30||
iti cittamādhibhiḥ kukṛtaiḥ śokamayairupadrutaḥ |
vyadhitena savāṣpavāriṇā karuṇaṃ bandhujanena bīkṣitaḥ ||31||
binipīḍitamarmabandhanastimiraṃ ghorataraṃ biśanniva |
vijahāti nijaṃ kaḍevaraṃ dayitaṃ yatnapareṇa rakṣitam ||32||
sa virauti gṛhītamūrdhajo yamadūtairdṛḍhapāśasaṃyataḥ |
na śṛṇoti jano'sya bhāṣitaṃ svakṛtākrandaravādivākulaḥ ||33||
prastāraśailasaridantaradurgameṣu mārgeṣu tīkṣṇatarakaṇṭakasaṃkaṭeṣū |
ghoraiḥ kṛtāntapuruṣairyamadaṇḍaghātamākṛṣyate galaniṣevitakālapāśaḥ ||34||
dūrānnirīkṣya vimalaṃ salilaṃ pipāsurabhyeti gāḍhatṛṣito yadayaṃ tadeva |
keśaughaśaivalabimiśritapūtipūyapaṅkāpaṅkitaṃ kṣatajavaṃ jalatā prayāti ||35||
belānilākulitaśīkaraśītasānumānīlacandanataruṃ malayaṃ prayāti |
so 'pyasya caṇḍavanadāvaśikhāvalīḍhaśīrṇolmukaprakaradanturatāṃ prayāti ||36||
yadhyeti vorinidhimudvatabhīmalolakadhnolabhedajanitolvaṇaphenahānam |
so 'pyasya taptaviṣadāruṇasaikatābhravibhrāttarkaśamarunmarutāṃ prayāti ||37||
tatra sthitasya jaladāgamaśaṃsino 'sya sāṅgāradhūmakuliśopalabisphuliṅgam |
bidyulṝtākanakarājipiśaṅgamaṅge nārācabarṣamabhibarṣati vārivahaḥ ||38||
tāpārditasya dahanaṃ tu hitānilo'pi śotārditasya dahano 'pi karoti śītam |
atyugrakarmapariṇāmavimohitasya viśvaṃ tadāsya viparītamidaṃ vibhāti ||39||
śūcīmukhasya baḍuyojanabhīmakukṣerārtasya vāripibato 'pi mahāsamudre |
aprāpta eva pṛthukaṇṭhadarīpra taśleṣmoṣmaṇā jalalavaḥ pariśoṣameti ||40
cañcacchaṭānika pīvarasārameyadaṃṣṭrāṅkurāgrakuliśakṣatacūrṇitāṅgaḥ |
kṣārāmbupūrṇataravaitaraṇītaṭeṣu niṣkṛṣyate viṣamakoṭiśitopaleṣū ||41||
dhāvañjavena niśitakṣurasaṃstarepu bicchinnamūrtirasipanttalatāvaneṣū |
kūpe patatyaśaraṇaḥ śitaśūlaśaktiprāsāsihāsanijitāntakabakttrarandhe ||42||
tīvrātapakkaṣita duḥsahākhinnadeho vṛkṣānnirīkṣya ghananīladalānupaiti |
tatpattaśastraśatapātabibhinnamūrtistatraiva tiṣṭhati ciraṃ birutaikabandhuḥ ||43||
paryantanirgataśikhāśatavisphuliṅgamālākulajvalitamaṇḍamaṇiḍatābhiḥ |
premāntarapraṇayanirdayamaṅganābhirāliṅgayate krakacakarkaśavisahābhiḥ ||44||
śailābhabhīṣaṇavisaṃkaṭameṣayūthasaṃghaṭṛcūrṇitaviśorṇasamastagātraḥ |
āpātavātalavaśaityasamarpitāsuḥ saṃcūṇryate punarasau śataśastathaiba||45||
uttrāsito sukharakhaḍgaśivāsahasrairārohati drutapadaṃ punareva rauhān |
tāṃ kūṭaśālmalimadhomukhakaṇṭhakaughanirbhidyamānavapurarpitagāḍhaśalyaḥ ||46||
mṛtyoḥ karāntagalitairiva kālapāśairāśīviṣairdhṛnaphaṇairdṛḍhasaṃyatasya |
utpāṭayanti nayane sphurataḥ prasahya tatra sthitasya bakavāyasakaṅkagṛdhāḥ ||47||
teṣāṃ mukhaiḥ kuliśakoṭinibhaiḥ prasahya nidrāyamānavapureṣa kṛtārtanādaḥ |
lohonmukhapracurapovaratīkṣṇaśaṅkunirbhinnamūrtiravarohati naṣṭacetāḥ ||48||
ādīptaśūlaśitaśalyavibhinnadehāstatraiva kecidavaroḍhumaśaknuvantaḥ |
ghorairyadā niśitaśastramukhairayobhirākṛṣyamāṇavisaradalitāntrasūtrāḥ ||49||
kecitpatanti viṣameṣū girestaṭeṣu kecitparikkaṣita tailakaṭāhakukṣau |
uttaptavālukabhuvaṃ visṛtasphuliṅgā menya viśanti padasaṅgamanāpnuvantaḥ ||50||
eke punaḥ simisimāyitamūkṣmajattusaṃghātajarjaritamūnavipūtikāyāḥ |
saṃcālamātramapi hartumaśaknuvanto jīvanti karmamayapāśanibadrajīvāḥ ||51||
asthīnyapi praṇayatā rahitopamena śītena jarjaritavepitapiṇiḍatāṅgāḥ |
utpannabhinnapiṭakā śatajātajantujagdhakṣataśrutasamajjavaśālaśīkāḥ ||52||
saṃdaṣṭalagnadaśanāstanulomakeśāḥ saṃghatṛtabyadhitalocanakarṇakaṇṭhāḥ |
ā cetaso jaḍataratvamupetakāyāstiṣṭhanti śītanarakeṣu bhṛśaṃ nadantaḥ ||53||
bikīrṇabahalogragandhakaṭudhūmadhūmrāntaraṃ bijṛmbhitaśikhākaraprakararudradigmaṇḍalam |
sitāsthisakalāṭalīracitabhūṣaṇaṃ bhīṣaṇaṃ pravṛttamiva bhairavaṃ sasujacarma hāhāravam ||54||
caṭacchaḍhaditi kkacitsphuradrurusphuliṅgākulaṃ chamacchamaditi kṣaṇasthagitajṛmbhitaṃ medasi |
kaṭatkadaditi kkaṇantamuraso 'sthirandhāntare patanti narakānalaṃ bijitakalpakālānalam ||55||
purāṇatṛṇajarjarajvalitaparśukā latālavo dhagiti vāntadīptārciṣaḥ |
sphuṭajjaṭharaniḥsṛnaprasaradantrasaṃtrāsitāḥ vimuktagurughargharadhvanitamātraśeṣakriyāḥ ||56||
nirikṣya vivarāntaraṃ muḍurapāvṛtaṃ dūrataḥ prayānti kathamapyamī pramataduḥkhamokṣāśrayāḥ |
yadā tadapi ghaṭṛitaṃ bhavati karmapaṭṛrdṛḍhaistadā biphalavāñchitāḥ kimapi yānti duḥkhāntaram ||57||
jvalanniśitatomaraprakaravarṣaṇānantaraṃ dravīkṛtamayorasaṃ dahanaraśmimālākulam |
pibanti galadasravo narakaprāladaṇḍāhatā mukhaśravaṇanāsikābibaralabdhadhūmodramāḥ ||58||
ādagdhabisphuṭitanetraśiraḥ kapālamastiṣkadīpitapiśaṅgaśikhākalāpaḥ |
śuṣkendhanaprakaranirdayatāmupaiti śokāgnikoṣa iva gātracayeṣu teṣām ||59||
te jantabo girinadījalalolajīvā auṣṭhyaṃ tadeva narakeṣu ta eva cāgniḥ |
karmāṇi tatkhalu tathā pariṇamayanti sarva yathā paramadāruṇamābibhāti ||60||
ātmīyakarmavivaśākulaveṣṭitasya muktasya pāpanilayānnirayāṃ kathṃcit |
lokeṣvanantagatibhedabhayākuleṣu mānuṣyakaṃ paramadurlabhameva jantoḥ ||61||
mleccheṣū vā narakapālasamavrateṣu tiryakṣu vā kṛtaparasparabhakṣaṇeṣū |
jātiṃ labheta yadi tatra tadeva śīlamāsevate patati yena punaḥ prapātam ||62||
yatprāpya janmajaladherapi yānti pāramāropayanti śivamuttamabodhibījam |
cintāmaṇerapi samabhyadhikaṃ guṇaughairmānuṣyakaṃ ka iha tadviphalīkaroti ||63||
atyantadurlabhamupetya manuṣyabhāvaṃ yadvāñchitaṃ tadabhibāñchitameva kuryāt|
caṇḍānilākulitadīpaśikhācalasya na hyāyuṣaḥ kṣaṇamapi sthitiniścayo'sti ||64||
śvaḥ kāryametadidamadya paraṃ muḍūrtādetatkṣaṇāditi janena vicintyamāne |
tiryagnirīkṣaṇapiśaṅgitakāladaṇḍaḥ śaṅke hasatyasahanaḥ kupitaḥ kṛtāntaḥ ||65||
āyāti phulṝkusumaḥ kusumāgamo 'yameṣā śaśāṅkatilakā śaradāgateti |
narvaḥ prahṛṣyati jano na punarmamaitadāyuḥ prahīṇamiti yāti paraṃ viṣādam ||66||
āsannapīnaśaśimaṇḍalamaṇḍanāsu viśrāntavāriguruvāridamekhalāsu|
niḥsaṅgamāsu giriśaṅgavanasthalīṣu dhanyā nayantyanilacañcalaśīlamāyuḥ ||67||
kiṃ sā ratirbhavati nandanabhūmikāsu divyāṅganājaghanapaṣṭhaśilātalāsu |
yā mugdhamugdhahāraṇīgaṇasebitāsu niḥsaṅgacārusubhagāsu vanasthalīśu ||68||
divyāṅganāparimalāvilaye nibhinnasaṃtānakastavakahāsavitaṇvanīṣu |
kiṃ sā raviḥ suramaritsu biviktaramyatīrāsu yā śucijalāsu vane nadīṣu ||69||
viśālāḥ śailānāṃ viratajanasaṃpātasubhagā guhā gāḍhābhogā haritavanalekhāparikarāḥ |
sarittīrāsannā surajamadhurairnirjaravairna gamyāḥ lkeśāgnerayamiti vadantīva pathikān ||70||
māyāmarīcidakacandrataraṃgakalpāḥ kāmā jinena gaditā bibhavāḥ striyaśca |
svapnāntadurlabhitabibhramavipralabdhā bālāḥ patanti nirayeṣvapi yeṣu sattāḥ ||71||
āpātamāṃtramadhurā biṣayā biṣaśca ghorā viṣākakaṭukā biṣayā biṣaśca |
mohāndhakāragahanā biṣayā biṣaśca durvāravegacapalā viṣayā biṣaśca ||72||
kāmā viṣaśca biṣayāśca nitrupyamānāḥ śreyo viṣaṃ na viṣayā viṣamasvabhāvāḥ |
ekatra janmati viṣaṃ viṣatāṃ janmāntare'pi viṣayā viṣatāṃ prayānti ||73||
biṣasya biṣayāṇāṃ ca duramatyantagocaram | upayuktaṃ viṣaṃ hanti biṣayāḥ smaraṇādapi ||74||
saṃsṛṣṭaṃ vrajati viṣaṃ biṣeṇa śantiṃ sanmantrairagadadharaiśca sādhyamānam |
yuktaṃ vā bhavati viṣaṃ hitāya nṝṇāṃ na tvevaṃ viṣayamahābiṣaṃ kadācit||75||
yadvadvaṣo biṣamakūpataṭāntatrūḍho durvāpravālalavalālasamānasaḥ san |
śvabhre patatyatha ca nāstu ta eva lābhastadvatsukhānvitamatiḥ khalu jīvalokaḥ ||76||
mandākinījalarayākulitālakābhiḥ krīḍābihāramanubhūya sahāpsarobhiḥ |
bhūyo bhramanti kharavaitaraṇe taraṃgasaṃparkajarjaritadāruṇaduḥkhabhājaḥ ||77||
āstīrṇakalpatarupalṝvasaṃstareṣu kāntāsakhāḥ suravaneṣu makhaṃ vihṛtya |
bhūyo bhramanti niśitākulaśastrapātavicchinnagātramasipattravanasthalīṣu ||78||
sparśe sukhāsu padapātanatonnatāsu merornitambapadabīṣu ciraṃ vihṛtya |
uttaptasaikatakukūlakṛśānurāśiṃ saṃsīryamāṇacaraṇorubhuho bhramanti ||79||
gatvā divaṃ mukharabhāsurakiṅkanīkahārābalīnikaradanturitairvimānaiḥ |
ghoraṃ sthirāśrayamameyamanantapāramandhaṃ tamaḥ punasdhaḥśirasā patanti ||80||
śakro'pi yatra surakiṃnaranāgayakṣamauliprabhāprakarapiñjarapādapīṭhaḥ |
karmānilakulagatiḥ kugatiḥ prayāti ko nāma tatra puruṣo na bhayaṃ bhajeta ||81||
pralmāphmānakusumāḥ śru digdhā lmānāmbarāḥ karuṇadīkṣitabandhuvargāḥ |
duḥkhaṃ paraṃ yadamarā maraṇe vrajanti tanmānavā na jalabudvudalolajīvāḥ ||82||
duḥkhāgniprakaranirodhabhairave'sminyaloke vahati janaḥ sukhābhimānam |
tanmatyorbadanamapāvṛtaṃ biśālaṃ tadvījaṃ punarapi janmapādapasya ||83||
taṃ tṛṣṇāmayadṛḍhadīrghatantubadhhaṃ paryastapraṇihitabhīmakāladaṇḍam |
satvānāṃ bhavajaladhau parilputānāṃ matsyanāṃ baḍiśamivāntakena dattam ||84||
kumbhīpākakkathitakalilāduṣṇasaṃrambhavegātkṛtvoddhivaṃ kṣaṇamapi sukhaṃ labdhaniśvāsamokṣāḥ |
krodhāpūrṇeḥ subaḍubhirayomudraraistāḍyamānā manyate taṃ paramiva sukhaṃ nārakā yadvadeva ||85||
taddhaduḥkhairaniśamavaśo dāruṇaiḥ pīḍyamānastāvatkālaṃ jaraṇamaṇarakṣobhamuktaḥ kathaṃcit |
bhandībhūte kṣaṇamapi nije duḥsahe duḥkhabaḍnau sardho lokastanusukhalabagrāmatṛṣṇāṃ karoti ||86||
yāvadyābajjagati sakale jāyate saukhyasaṃjñā tīvattāvadvaḍutaraśikho jāyate rāgabaḍniḥ |
yāvadyabadvisarati śubhā bhāvanā bhāvyamānā tāvattāvadvahalataratāmeti mohāndhakāram ||87||
yāvadyābanniyatamaśubhā bhāvanā yāti vṛddhim |
tāvattāvattaralataratamiti mohāndhakāram ||88||
durgandhipūtivikṛtairaravindamindrumindīvaraṃ ca tulayanti yadāṅganāṅgaiḥ |
tasyānṛtasya phalamugramidaṃ kavīnāṃ tāsveva garbhanilayaṃ padamī biśanti ||89||
kā saugatirjagati yā śataśo na yātā kiṃ tatsukhaṃ yadaśakṛnna purānubhūtaṃ |
kāstāḥ śriyaścapalacāmaracāruhāsāḥ prāptā na yāstadapi vardhata eva rāgaḥ ||90||
nadyo na tā na bihṛtaṃ pulineṣu yāsāṃ sthānaṃ na tajjagati yatra kṛto na vāsaḥ |
vyomnāpi tanna padamasti na yatra yātaṃ duṣpūraṇastadapi vardhata eva rāgaḥ ||91||
duḥkhaṃ na tadyadasakṛnna purānubhūtaṃ kāmā na te jagati yairiha tṛptirāsīt |
sattvo na so'sti jaṭhare śayitaṃ na yasya saṃsāriṇastadapi nāsti kathaṃ virāgaḥ ||92||
atyāyate jagati janmaparigrahe 'sminduḥkhe sukhe ca bahuśaḥ parivartamānaḥ |
nāsau jano jagati yo na babhūva bandhurdveṣoragastadapi tiṣṭhati bhīmabhogaḥ ||93||
yaiḥ sārdhametya hasitaṃ lalitaṃ pragītamekatra pītamaśitaṃ ca kṛtāśca goṣṭhyaḥ |
kālakrameṇa gamitāḥ kati ke'pi ramyā nītāḥ samāśca viṣamāśca daśāḥ kathaṃcit ||94||
tānārjabaṃ jabavivartanadaṣṭanaṣṭānāvartamadhyapatitāniva vīkṣyamāṇaḥ |
saṃsārasāgaragatānapahāya bandhūnekaḥ prayāti yadi nāsti tataḥ kṛtaghnaḥ ||95||
aṅkasthitena śiśunā vivaśena yāsāṃ pītaḥ payodhararasaṃ praṇayānuyātaḥ |
tanniṣphalapracuradurlalitaikabhājaḥ ko nāma dasyurapi hātumihotsaheta ||96||
yā saṃsthito'yamudare'pi kṛtāvakāśo yāḥ snehavilkavadhiyaḥ ślathamenamūḍuḥ |
tā duḥkhitā aśaraṇāḥ kṛpaṇā bihāya ko nāma śatrurapi gantumihotsaheta ||97||
bikīrṇe duḥkhaughairjagati vivaśe 'sminnaśaraṇe parārthe yaduḥkhaṃ tadiha sukhamāduḥ supuruṣāḥ |
kṣaṇaṃ kṣuttṛṣṇoṣṇaśramabigamarabhyanarucaḥ paraṃ kṛtvā teṣāmapi yadiha ka ivāsya pratisamaḥ ||98||
na sāramthairyā naiva ca nṛpatilakṣmīparikarairna dārairnāpatyairna surabhavane nāsuragatau |
kathaṃcitsaṃprāpyaṃ viṣayasukhaṃ bhogaparamairlabhante yā prītiṃ parahitasukhādhānaniratāḥ ||99||
svayaṃ ghāsagrāsaṃ paśurapi karotyeva sulabhaṃ yadṛcchā labdhaṃ vā pibati salilaṃ gāḍhatṛṣitaḥ |
parasyārtha kartu yadiha puruṣo'yaṃ prayatate tadasya svaṃ tejaḥ sukhamidamaho pauruṣamidam ||100||
yadālokaṃ kuvan bhramati raviraśrāntaturagaḥ sadālokaṃ dhatte yadagaṇitabhārā vasumatī |
naṃ sa svārthaḥ kaścitprakṛtiriyameva mahatāṃ yadete lokānāṃ hitasukharasaikāntarasikāḥ ||101||
avidyādhūmrāndhabhramaparigatabyākulagatipradipte duḥkhāgnau patitamavaśaṃ bīkṣya bhuvanam |
sphuradvaḍnijvālā pramathitaśiroveṣṭananibhā yātante ye'trādruta iha puruṣāste sukṛtinaḥ ||102||
abīciṃ gāhante ḍūtabahaśikhāpūritamapi prasarpadromāñcā himanikaracandrāṃśuśiśiram |
parārthe sphuṭanalinahāsāpi nalinī karotyeṣāṃ tāpaṃ ḍūtavahaśikhāsaṃhatiriva ||103||
parahitakaraṇāya badvakakṣāḥ sukhamasipattravane vasanti santaḥ |
na punaramarasundarīsahāyāḥ kṣaṇamapi nandanakānane ramante ||104||
aśaraṇajanatāraṇāya tīrṇāḥ punarapi vaitaraṇīṃ taranti dhīrāḥ |
na tu gaganasarittaraṃgabhaṅgabyatikarasaṅgasukhaṃ svayaṃ bhajante ||105||
iti sucaritarantaṃ bhūṣaṇaṃ bhūṣaṇānāṃ śivamamṛtamudāraṃ bhāsuraṃ bhāsurāṇām |
asulabhamakṛtajñairnandanaṃ nandanānāṃ bhaja samasukhahetuṃ maṅgalaṃ maṃṅgalānām ||106||
sugatavacanapuṣpaṃ sarvadā sebanīyaṃ phalati phalamudāraṃ puṣpameva drumāṇām |
sugatavacanapuṣpādartharāśirniṣebyo madhuni mudhakarāṇāṃ yasya vāñchāprakarṣam ||107||
visṛja viṣayānnītyākīrṇāṃ kṣaṇabyayasaṅgino bhaja samasukhaṃ sākāṅkṣaṃ kṛtāntabhayojkitam |
vikara timiraṃ mohabyājaṃ vimokṣayathārgalaṃ na khalu suciraṃ nidrāyante sadaśvakiśorakāḥ ||108||
vinayavisaro vīryaskandhaḥ kṣamāsamapalṝavaḥ śamathakusumaḥ prajñāśākhaḥ pradānaghanacchadaḥ |
praṇidhiśikharaḥ śīlacchāyaḥ praśāntiphalaprado bhava bhava marau tāpārtānāṃ tvamekamahādrumaḥ ||109||
baḍujanahito mābhairvādapradānamahāsvanaḥ pṛthutaraśodhārāmāraḥ kṛpānilacoditaḥ |
praśamitarajaḥ śīlacchāyāvibhūṣitabhūtalo bhava bhava marau tāpārtānāṃ tvamekamahāghanaḥ ||110||
prakaṭavipulaṃ paṅkāgādhaḥ pramannatarāśrayaḥ satataśiśiro jālabyālapramādavivarjitaḥ |
prakṛtisubhagastṛṣṇācchedābimardabharakṣano bhava bhava marau tāpārtānāṃ tvamekamahāhadaḥ ||111||
iti tigadatā yadupārjitaṃ puṇyaṃ mayā kiyatsugatacarite kṛtvā śradvāmanena jano 'khilaḥ |
satatasukhito ramyābhogaḥ samṛdvamanorathaḥ parahitarataḥ sarvajñatvaṃ prayātu tataḥ śanaiḥ ||112||
karatalasamāḥ spaṣṭālokāḥ praśāntakṛśānavaḥ sthalakamalinīpattracchannā bisāṅkuradanturāḥ |
śucisurabhayaḥ sphullāmbhojairbibhūṣitabhūmayo dadhatu narakāḥ sphītāṃ śobhāṃ saśīkaravāyavaḥ ||113||
bijitaṃbirutamārānīkāḥ kṛtābhayaghoṣaṇā gaganasalilakrīḍā ramyā sameta narāmarāḥ |
jananamaraṇalkeśāyāsaprabandhavighātino diśi diśi sadā budvotpādā bhavantu samīhitāḥ ||114||
bhavatu jagatāṃ dharmāmodaḥ prabandhamahotsavaḥ suciraguṇitā mṛtyorbandhyā bhavantu manorathāḥ |
munijanakathāgoṣṭhībandhaiḥ samābṛtavarṣibhiḥ satataśiśiraḥ subhagacandrālokaḥ prayātu kṛtārthatām ||115||
|| iti śiṣyalekhanām dharmakāvyaṃ samāptam ||
|kṛtirācāryacandragomipādasya ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project