Digital Sanskrit Buddhist Canon

Mahāvyutpatti

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version महाव्युत्पत्ति
mahāvyutpatti

namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya ||

||1||

buddhaḥ | 1 bhagavān | 2 tathāgataḥ | 3 arhan | 4 samyaksaṃbuddhaḥ | 5 vidyācaraṇasaṃpannaḥ | 6 sugataḥ | 7 lokavit | 8 anuttaraḥ | 9 puruṣadamyasārathiḥ | 10 śāstā | 11 jinaḥ | 12 lokajyeṣṭhaḥ | 13 sarvajñaḥ | 14 tāpī | 15 devātidevaḥ | 16 maharṣiḥ | 17 dharmasvāmī | 18 ṛṣabhaḥ | 19 nāyakaḥ | 20 pariṇāyakaḥ | 21 vināyakaḥ | 22 advayavādī | 23 śaudvodaniḥ | 24 daśabalaḥ | 25 mārajit | 26 śākyapuṃgavaḥ | 27 goptā | 28 mahātmā | 29 vijayī | 30 vibhuḥ | 31 viśvaṃtaraḥ | 32 sarvadharmeśvaraḥ | 33 virāṭ | 34 dhīraḥ | 35 guṇāsāgaraḥ | 36 śaraṇyaḥ | 37 śaraṇaṃ | 38 vādisiṃhaḥ | 39 narottamaḥ | 40 mārābhibhūḥ | 41 apratipudgalaḥ | 42 vāttadoṣaḥ | 43 hataviṣaḥ | 44 anaṅgajit | 45 ṣaḍabhijñaḥ | 46 bhavāttakṛt | 47 aghahattā | 48 siddhārtha | 49 śākyasiṃhaḥ | 50 varārhaḥ | 51 varadaḥ | 52 vīraḥ | 53 śamitā | 54 śāttapāpaḥ | 55 śītībhūtaḥ | 56 śivaṃkaraḥ | 57 nirdvandvaḥ | 58 nirmamaḥ | 59 netā | 60 niravadyaḥ | 61 nirbhayaḥ | 62 vītatṛkṣaḥ | 63 nirādānaḥ | 64 viśrutaḥ | 65 śubhadharmākāraḥ | 66 dharmākaraḥ | 67 śuciḥ | 68 anupamaḥ | 69 trikālajñāḥ | 70 vādī | 71 tridoṣāpahaḥ | 72 triprātihāryasaṃpannaḥ | 73 nirmalaḥ | 74 triskandhapathadaiśikaḥ | 75 nirjvaraḥ | 76 sūryavaṃśaḥ | 77 aṅgirasaḥ | 78 gautamaḥ | 79 ikṣvākukulanandanaḥ | 80 prabhuḥ | 81

||2||

vairocanaḥ | 1 akṣobhyaḥ | 2 amitābhaḥ | 3 ratnasaṃbhavaḥ | 4 amoghasiddhiḥ | 5 vipaśyī | 6 śikhī | 7 viśvabhuk | 8 krakucchandaḥ | 9 kanakamuniḥ | 10 kāśyapaḥ | 11 śākyamuni | 12 dipaṃkaraḥ | 13 pavamitraḥ 14 prahamitanetraḥ | 15 ratnaśikhī | 16 meghasvaraḥ | 17 malīlagajamāmī | 18 lokabhilāṣī | 19

||3||

samattaprabhā buddhabhūmiḥ | 1

||4||

śīlaskandhaḥ | 1 samādhiskandhaḥ | 2 prajñāskandhaḥ | 3 vimuktiskandhaḥ | 4 vimuktijñānadarśanaskandhaḥ | 5 dharmadhātuviśuddhiḥ |6

||5||

ādarśajñānaṃ | 1 samatājñānaṃ | 2 kṛtyānuṣṭhānajñānaṃ | 3 pratyavekṣaṇājñānaṃ | 4

||6||

dharmakāyaḥ | 1 saṃbhogakāyaḥ | 2 nirmāṇakāyaḥ |3

||7||

sthānāsthānajñānabalaṃ | 1 karmavipākajñānabalaṃ | 2 nānādhimuktijñānabalaṃ | 3 nānādhātujñānabalaṃ | 4 indriyaparāparajñānabalaṃ | 5 sarvatragāmanīpratipajjñānabalaṃ | 6 sarvadhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalaṃ | 7 pūrvanivāsānusmṛtijñānabalaṃ | 8 cyutyupapattijñānabalaṃ | 9 āsravakṣayajñānabalaṃ |10

||8||

sarvadharmābhisaṃbodhivaiśāradyaṃ | 1 sarvāsravakṣayajñānavaiśāradyaṃ | 2 attarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyaṃ | 3 sarvasaṃpadadhigamāya nairyāṇikapratipattathātvavaiśāradyaṃ | 4

||9||

nāsti tathāgatasya skhalitaṃ | 1 nāsti ravitaṃ | 2 nāsti muṣitasmṛtitā | 3 nāstyamamāhitacittaṃ | 4 nāsti nānātvasaṃjñā | 5 nāstyapratisaṃkhyāpīpekṣā | 6 nāsti mandasya manāniḥ | 7 nāsti mīryasma kāmiḥ | 8 nāsti ragaterhāniḥ | 9 nāsti samādherhāniḥ | 10 nāsti prajñāpāhāniḥ | 11 nāsti vimuktirhāniḥ | 12 gartrakāmakarma jñāna pūrvagamaṃ jñānānuparivarti | 13 sarvavākkarma jñānapūrvaṃgamaṃ jñānānuparivarti | 14 sarvamanaskarma jñānapūrvagamaṃ jñānānuparivarti | 15 atīte 'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate | 16 anāgate'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate | 17 pratyutpanne'dhvanyasaṅgamapratihataṃ jñānadarśanaṃ pravartate | 18

||10 ||

nirātmānaḥ sarvadharmāḥ sattvāśca nairātmyaṃ nādhimucyatte | atastathāgatasya sattveṣu mahākaruṇotpadyate | 1 niḥsattvāḥ sarvadharmāḥ | 2 nirjāvāḥ sarvadharmāḥ | 3 niṣpudgalāḥ sarvadharmāḥ | 4 abhāvāḥ sarvadharmaḥ | 5 aniketāḥ sarvadharmāḥ | 6 anālayāḥ sarvadharmāḥ | 7 amamāḥ sarvadharmāḥ | 8 asvāmikāḥ sarvadharmāḥ | 9 avastukāḥ sarvadharmāḥ | 10 ajñātāḥ sarvadharmāḥ | 11 acyutā anutpannāḥ sarvadharmāḥ | 12 asaṃkliṣṭāḥ sarvadharmāḥ | 13 vigatarāgāḥ sarvadharmāḥ | 14 vigatadveṣāḥ sarvadharmāḥ | 15 vigatamohāḥ sarvadharmāḥ | 16 anāgatikāḥ sarvadharmāḥ | 17 agatikāḥ sarvadharmāḥ | 18 anabhisaṃskārāḥ sarvadharmāḥ | 19 aprapañcāḥ sarvadharmāḥ | 20 śrūnyāḥ sarvadharmāḥ | 21 animittāḥ sarvadharmāḥ | 22 apraṇihitāḥ sarvadharmāḥ | 23 anyonyavivādasaṃgṛhīto vatāyaṃ lokasaṃniveśo vyāpādakhiladveṣapratipanna | iti saṃpaśyan | 24 viparyāsasaṃprayukto vatāyaṃ lokasaṃniveśo viṣamamārgaprayāta | utpathamārgasthāpī | 25 lubdho lobhābhibhūto vatāyaṃ lokasaṃniveśo 'tṛptaḥ paracittāpahārī | 26 dhanadhānyagṛhaputrabhāryātṛdhādāsā vateme sattvā asāre sārasaṃjñinaḥ | 27 viṣamājīvā vateme sattvā anyonyaparivañcanopasthitāḥ | 28 anṛptā vateme sattvā lābhasatkāraślokopacaritāstṛptā sma iti pratijñānate | 29 nityābhiratā vateme sattvā ekāttākliṣṭaduḥkhabhājane | gṛhāvāse | 30 kāraṇopagāḥ punaḥ sarvadharmā viṭhapanapratyupasthānalakṣaṇāḥ | 31 idaṃ punaragramasaṅgajñānamutsṛjya viśiṣṭaparinirvāṇārtha | sattvā hīnapānaṃ prārthayatte yadidaṃ śrāvakapratyekabuddhayānaṃ tebhya udāramatiṃ rocayiṣyāmīti yadidaṃ buddhajñānādhyālambanatayi iti tathāgatasya sattveṣu mahākaruṇotpadyate |32

||11||

śuśrūṣamāṇeṣu samacittatā | 1 aśuśrūṣamāṇeṣu samacittatā | 2 śruśrūṣamāṇāśuśrūṣamāṇeṣu samacittatā | 3

||12||

pariśuddhakāyasamudācārastathāgataḥ | 1 nāsti tathāgatasyāpariśuddhakāyasamudācāratā | 2 pariśuddhavākyasamudācārastathāgataḥ | 3 nāsti tathāgatasyāpariśuddhavāksamudācāratā | 4 pariśuddhamanaḥ samudācārastathāgataḥ | 5 nāsti tathāgatsyāpariśuddhamanaḥsamudācāratā | 6 paruśuddhajīvastathāgataḥ | 7 nāsti tathāgatasyāpariśuddhajīvatā | 8

||13||

dharmapratisaṃvit | 1 arthapraisaṃvit | 2 niruktāpratisaṃvit | 3 pratibhānapratisaṃvit | 4

||14||

divyaṃ cakṣuḥ | 1 divyaṃ śrotraṃ | 2 paracittajñānaṃ | 3 cetaḥparyāyajñānaṃ | 4 pūrvanivāsānusmṛtijñānaṃ | 5 ṛddhividhijñānaṃ | 6 āsravakṣayajñānaṃ | 7

||15||

yathā samāhite citte svīya āsane 'ttarhitaḥ | 1 vihāyasābhyudgamya caturvidhamīryāpathaṃ kalpayati | 2 uparimaḥ kāyaḥ prajvalati | 3 adhaḥ kāyācchītalā vāridhārāḥ syandate | 4 anekavidhamṛddhiviṣayaṃ pratyanubhavati | 5 eko bhūtvā bahudhā bhavati | 6 bahudhā bhūtvā eko bhavati | 7 āvirbhavati tirobhāvamapi pratyanubhavati | 8 tiraḥ kuḍyaṃ tiraḥprākāraṃ | 9 parvatamapyasajjamāno gacchati | 10 ākāśe vikramate tadyathā pakṣī śakuniḥ | 11 pṛthivyāmunmajjananimajjanaṃ karoti tadyathāpi nāmodake | 12 udake'pyabhidyamāno gacchati tadyathāpi nāma mahāpṛthivyāṃ | 13 dhūmāpatyapi prajvalatyapi tadyathāpi nāma mahānagniskandhaḥ | 14 svakāyādapi mahāvāridhārā utsṛjati | tadyathāpi nāma mahāmeghaḥ | 15 yābhirvāridhārābhirayaṃ trisāhasramahāsāhasro lokadhāturādīptaḥ pradīptaḥ saṃprajvalito'gnināekajvalībhūto nirvāpyate | 16 imāvapi candrasūryā evaṃmaharddhika evaṃmahānubhāvā evaṃmahījaskī pāṇinā parāmṛṣati parimārjayati | 17 yāvadbrahmalokādapi sattvāṃ kāyena vaśevartayati | 18 sākāraṃ soddeśaṃ sanidānaṃ pūrvanivāsamanusmarati sma | jātismaraḥ amutrāhamāsamevaṃnāmā | evaṃjātiḥ | evaṃgotraḥ | evamāhāraḥ | evaṃsukhaduḥkhapratisaṃvedī | evaṃcirasthitikaḥ | evamāyuṣparyattaḥ | tataścyuto 'mutropapannaḥ | tataścyutaq ihāpyupapannaḥ | 19

||16||

ṛddhiprātihāryaṃ | 1 ādeśanāprātihāryaṃ | 2 anuśāsanīprātihāryaṃ | 3

||17 ||

uṣṇīṣaśiraskatā | 1 pradakṣiṇāvartakeśaḥ | 2 samalalāṭaḥ | 3 ūrṇākeśaḥ | 4 abhinīlanetragopakṣmā | 5 catvāriṃśadvattaḥ | 6 samadattaḥ | 7 aviraladattaḥ | 8 suśukladattaḥ | 9 rasarasāgratā | 10 siṃhahanuḥ | 11 prabhūtatanujihvaḥ | 12 brahmasvaraḥ | 13 susaṃvṛttaskandhaḥ | 14 saptotsadaḥ | 15 citāttarāṃsaḥ | 16 sūkṣmasuvarṇacchaviḥ | 17 sthitānavanatapralambabāhutā | 18 siṃhapūrvārdhakāyaḥ | 19 nyagrodhaparimaṇḍalaḥ | 20 ekaikaromapradakṣiṇāvartaḥ | 21 ūrdhvagaromaḥ | 22 kośagatavastiguhyaḥ | 23 suvartitoruḥ | 24 ucchaṅkhapādaḥ | 25 mṛdutaruṇahastapādatalaḥ | 26 jālāvanadbahastapādaḥ | 27 dīrghāṅguliḥ | 28 cakrāṅkitahastapādatalaḥ | 29 supratiṣṭhitapādaḥ | 30 āyatapādapārliḥ | 31 aiṇoyajñaṅgaḥ | 32

||18||

ātamranakhaḥ | 1 snigdhanakhaḥ | 2 tuṅganakhaḥ | 3 vṛttāṅguliḥ | 4 cittāṅguliḥ | 5 anupūrvāṅguliḥ | 6 nirgūḍhaśiraḥ | 7 nirgranthiśiraḥ | 8 gūḍhagulphaḥ | 9 aviṣamapādaḥ | 10 siṃhavikrāttagāmī | 11 nāgavikrāttagāmī | 12 haṃsavikrāttagāmī | 13 vṛṣabhavikrāttagāmī | 14 pradakṣiṇāvartagāmī | 15 cārugāmīḥ | 16 avakragāmī | 17 vṛttagātraḥ | 18 mṛṣṭagātraḥ | 19 anupūrvagātraḥ | 20 śucigātraḥ | 21 mṛdugātraḥ | 22 viśuddhagātraḥ | 23 paripūrṇavyañjanaḥ | 24 pṛthucārumaṇḍalagātraḥ | 25 samakramaḥ | 26 sukumāragātraḥ | 27 adīnagātraḥ | 28 utsadagātraḥ | 29 musaṃhatagātraḥ | 30 suvibhaktāṅgapratyaṅgaḥ | 31 vitimiraviśuddhālokaḥ | 32 vṛttakukṣiḥ | 33 mṛṣṭakukṣiḥ | 34 abhugnakukṣiḥ | 35 kṣāmodaraḥ | 36 gambhīranābhiḥ | 37 pradakṣiṇāvartanābhiḥ | 38 samattaprāsādikaḥ | 39 śucisamācāraḥ | 40 vyapagatatilakālakagātraḥ | 41 tūlasadṛśasukumārapāṇiḥ | 42 snigdhapāṇilekhaḥ | 43 gambhīrapāṇilekhaḥ | 44 āyatapāṇilekhaḥ | 45 nātyāyatavadanaḥ | 46 vimbapratibimbadarśanavadanaḥ | 47 mṛdujihvaḥ 48 tanujihvaḥ | 49 raktajihvaḥ | 50 gajagarjitajīmūtaghoṣaḥ | 51 madhuracārumañjusvaraḥ | 52 vṛttadaṃṣṭraḥ | 53 tīkṣṇadaṃṣṭraḥ | 54 śukladaṃṣṭraḥ | 55 samadaṃṣṭraḥ | 56 anupūrvadaṃṣṭraḥ | 57 tuṅganāsaḥ 58 śucināsaḥ | 59 viśuddhanetraḥ | 60 triśālanetraḥ | 61 cittapakṣmaḥ | 62 sitāsitakamaladalasakalanapanaḥ | 63 āyatabhrūḥ | 64 ślakṣṇābhrūḥ | 65 samaromabhrūḥ | 66 snigdhabhrūḥ | 67 pīnāyatakarṇaḥ | 68 samakarṇaḥ | 69 amupahatakarṇendriyaḥ | 70 mupariṇatalalāṭaḥ | 71 pṛthulalāṭaḥ | 72 suparipūrṇottamāṅgaḥ | 73 bhramarasadṛśakeśaḥ | 74 citakeśaḥ | 75 ślakṣṇakeśaḥ | 76 asaṃlulitakeśaḥ | 77 aparuṣakeśaḥ | 78 surabhikeśaḥ | 79 śrovatsasvastikanandyāvartalalitapāṇipādaḥ 80 vardhamānaḥ | 81

||19||

suviśuddhabuddhiḥ | 1 advayasamudācāraḥ | 2 alakṣaṇadharmaparāyaṇaḥ | 3 buddhavihāreṇa viharaṇaṃ | 4 sarvabuddhasamatāprāptaḥ | 5 anāvaraṇagatiṃgataḥ | 6 apratyudāvartyadharmaḥ | 7 asaṃhāryagocaraḥ | 8 acityavyavasthānaḥ | 9 tryadhvasamatāniryātaḥ | 10 sarvalokadhātuprasṛtakāyaḥ | 11 sarvadharmaniḥsaṃśayajñānaḥ | 12 sarvacaryāsamanvāgatabuddhiḥ | 13 niṣkāṅkṣo dharmajñānaiḥ | 14 avikalpitaśarīraḥ | 15 sarvabodhisattvasaṃpratīcchitajñānaḥ | 16 advayabuddhavihāraparamapāramiprāptaḥ | 17 asaṃbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ | 18 anattamadhyabuddhabhūmisamatādhigataḥ | 19 dharmadhātuparamaḥ | 20 ākāśadhātuparyavasānaḥ | 21 aparāttakoṭiniṣṭhaḥ | 22 niṣyandaḥ sa tathāgataḥ puṇyānāṃ | 23 avipraṇāśaḥ kuśalamūlānāṃ | 24 alaṃkṛtaḥ kṣāttyā | 25 āgamaḥ puṇyanidhānānāṃ | 26 citrito'nuvyañjanaiḥ | 27 kusumito lakṣaṇaiḥ | 28 pratinūpo gocareṇa | 29 apratikūlo darśanena | 30 abhiratiḥ śuddhādhimuktānāṃ | 31 anabhibhūtaḥ prajñayā | 32 anavamardanīpo balaiḥ | 33 śāstā sarvasattvānāṃ 34 pitā bodhisattvānāṃ 35 rājā āryapudgalānāṃ | 36 sārthavāha | ādikarmikāṇāṃ | 37 aprameyo jñānena | 38 anattaḥ pratibhānena | 39 viśuddhaḥ svareṇa | 40 āsvādanīyo ghoṣeṇa | 41 asecanako nūpeṇa | 42 apratisamaḥ kāyena | 43 aliptaḥ kāmaiḥ | 44 anupalipto nūpaiḥ | 45 asaṃsṛṣṭa ānūpyaiḥ | 46 vipramuktaḥ skandhebhyaḥ | 47 visaṃprayukto dhātubhiḥ | 48 saṃvṛta āpatamaiḥ | 49 pracchinno granthaiḥ | 50 vimuktaḥ paridāghaiḥ | 51 parimuktastṛṣkṣayā | 52 oghāduttīrṇa | 53 paripūrṇo jñānena | 54 pratiṣṭhito'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ jñāne | 55 apratiṣṭhito nirvāṇe | 56 sthito bhūtakoṭayāṃ | 57 sthitaḥ sarvasattvālokanīyāyāṃ bhūmau | 58 anattaśiṣyagaṇasuvinītaḥ | 59 sarvasattvāśayasuvidhijñāḥ | 60 anābhogabuddhakāryāpratiprasnabdhaḥ | 61 mukto muktaparivāraḥ | 62 pāragataḥ | 63 sthalagataḥ | 64 tīrṇaḥ | 65 tārakaḥ | 66 āśvastaḥ | 67 śrotriyaḥ | 68 bhinnakleśaḥ | 69 vāhitapāpadharmaḥ | 70 vedakaḥ | 71 vinīvaraṇaḥ | 72 viprasannamanāḥ | 73 ṣaḍaṅgasamanvāgataḥ | 74 ananurodhavirodhavipramuktaḥ | 75 praṇatapratyaksatyaḥ | 76 samutsṛṣṭaiṣaṇaḥ | 77 ekārakṣaḥ | 78 smṛtidauvārikasaṃpannaḥ | 79 caturapāśrayaṇaḥ | 80 paryavasitārthaḥ | 81 bhāvitātmā | 82 apagataśākhāpattnapalāśaprapāṭikātvakphalguḥ | 83 anāvilasaṃkalpaḥ | 84 prasrabdhakāyasaṃskāraḥ | 85 apramāṇagatabuddhamāhātmyaḥ | 86 apratiṣṭhādhyānavartanī | 87 kālaprāpto buddhotpādaḥ | 88 mārgapariṇāyakaḥ | 89 mārgajñāḥ | 90 mārgavit | 91 mārgadeśikaḥ | 92 mārgākhyāpī | 93

||20||

snigdhā | 1 mṛdukā | 2 manojñā | 3 manoramā | 4 śuddhā | 5 vimalā | 6 prabhāsvarā | 7 valguḥ | 8 śravaṇīyā | 9 anelā | 10 kalā | 11 vinītā | 12 akarkaśā | 13 aparuṣā | 14 suvinītā | 15 karṇasukhā | 16 kāyaprahlādanakarī | 17 cittodbilyakarī | 18 hṛdayasaṃtuṣṭikarī | 19 prītisukhajananī | 20 niṣparidāhā | 21 ājñeyā | 22 vijñeyā | 23 viṣpaṣṭā | 24 premaṇīyā | 25 abhinandanīyā | 26 ājñāpanīyā | 27 vijñāpanīyā | 28 yuktā | 29 sahitā | 30 punaruktadoṣajahā | 31 siṃhasvaravega | 32 nāgasvaraśabdā | 33 meghasvaraghoṣaḥ | 34 nagendrarutā | 35 gandahrvasaṃgītighoṣā | 36 kalaviṅkasvararutā | 37 brahmasvararutāravitā | 38 jīvaṃjīvakasvararutāravitā | 39 devendramadhuranirghoṣā | 40 dundubhisvarā | 41 anunnatā | 42 anavanatā | 43 sarvaśabdānurpaviṣṭā | 44 apaśabdavigatā | 45 avikalā | 46 alīnā | 47 adīnā | 48 pramuditā | 49 prasṛtā | 50 sakhilā | 51 saritā | 52 lalitā | 53 sarvasvarapūraṇī | 54 sarvendriyasaṃtoṣaṇī | 55 aninditā | 56 acañcalā | 57 acapalā | 58 sarvaparṣadanuravitā | 59 sarvākāravaropetā | 60

||21||

śūraṃgamo nāma samādhiḥ | 1 ratnamudro nāma samādhiḥ | 2 sucandro nāma samādhiḥ | 3 bhiṃhavikrīḍito nāma samādhiḥ | 4 candradhvajaketurnāma samādhiḥ | 5 sarvadharmodgato nāma samādhiḥ | 6 sarvadharmamudro nāma samādhiḥ | 7 vilokitamūrdho nāma samādhiḥ | 8 dharmadhātuniyato nāma samādhiḥ | 9 niyatadhvajaketurnāma samādhiḥ | 10 vajro nāma samādhiḥ | 11 sarvadharmapraveśamudro nāma samādhiḥ | 12 samādhirājāsupratiṣṭhito nāma samādhiḥ | 13 raśmipramukto nāma samādhiḥ | 14 balavyūho nāma samādhiḥ | 15 samudgato nāma samādhiḥ | 16 niruktiniyatapraveśo nāma samādhiḥ | 17 adhivacanapraveśo nāma samādhiḥ | 18 digvilokito nāma samādhiḥ | 19 ādhāraṇamudro nāma samādhiḥ | 20 asaṃpramoṣo nāma samādhiḥ | 21 sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ | 22 ākāśaspharaṇo nāma samādhiḥ | 23 vajramaṇḍalo nāma samādhiḥ | 24 dhvajāgrakepūro nāma samādhiḥ | 25 indraketurnāma samādhiḥ | 26 śroto'nugato nāma samādhiḥ | 27 siṃhavijṛmbhito nāma samādhiḥ | 28 vyatyasto nāma samādhiḥ | 29 raṇaṃjaho nāma samādhiḥ | 30 vairocano nāma samādhiḥ | 31 animiṣo nāma samādhiḥ | 32 aniketasthito nāma samādhiḥ | 33 niścitto nāma samādhiḥ | 34 vimalapradīpo nāma samādhiḥ | 35 anattaprabho nāma samādhiḥ | 36 prabhākaro nāma samādhiḥ | 37 śuddhasāro nāma samādhiḥ | 38 vimalaprabho nāma samādhiḥ | 39 ratikaro nāma samādhiḥ | 40 vidyutpradīpo nāma samādhiḥ | 41 akṣayo nāma samādhiḥ | 42 ajñeyo nāma samādhiḥ | 43 tejovatī nāma samādhiḥ | 44 kṣayāpagato nāma samādhiḥ | 45 candravimalo nāma samādhiḥ | 46 sūryapradīpo nāma samādhiḥ | 47 avivarto nāma samādhiḥ| 48 aniñjyo nāma samādhiḥ| 49 prajñāpradīpo nāma samādhiḥ| 50 śuddhapratibhāso nāma samādhiḥ | 51 ālokakaro nāma samādhiḥ | 52 kārākāro nāma samādhiḥ | 53 jñānaketurnāma samādhiḥ | 54 vajropamo nāma samādhiḥ | 55 cittasthitirnāma samādhiḥ | 56 samattāloko nāma samādhiḥ | 57 supratiṣṭhito nāma samādhiḥ | 58 ratnakoṭirnāma samādhiḥ | 59 varadharmamudro nāma samādhiḥ | 60 sarvadharmasamatā nāma samādhiḥ | 61 ratijaho nāma samādhiḥ | 62 dharmodgato nāma samādhiḥ | 63 vikiraṇo nāma samādhiḥ | 64 sarvadharmapadaprabhedo nāma samādhiḥ | 65 samākṣarāvakāro nāma samādhiḥ | 66 yakṣarāpagato nāma samādhiḥ | 67 ārambaṇacchedato nāma samādhiḥ | 68 aprakāro nāma samādhiḥ | 69 avikāro nāma samādhiḥ | 70 nāmaniyatapraveśo nāma samādhiḥ | 71 yaniketacārī nāma samādhiḥ | 72 tirmirāpagato nāma samādhiḥ | 73 cāritravatī nāma samādhiḥ | 74 acalo nāma samādhiḥ | 75 viṣayatīrṇo nāma samādhiḥ | 76 sarvaguṇasaṃcayagato nāma samādhiḥ | 77 sthitaniścitto nāma samādhiḥ | 78 śubhapuṣpitaśuddhirnāma samādhiḥ | 79 anatapratibhāno nāma samādhiḥ | 80 bodhyaṅgavatī nāma samādhiḥ | 81 asamasamo nāma samādhiḥ | 82 sarvadharmātikramaṇo nāma samādhiḥ | 83 paricchedakaro nāma samādhiḥ | 84 vimativikiraṇo nāma samādhiḥ | 85 niradhiṣṭhāno nāma samādhiḥ | 86 ekavyūho nāma samādhiḥ | 87 ākārābhinirhāro nāma samādhiḥ | 88 ekākāro nāma samādhiḥ | 89 ākārānapakāro nāma samādhiḥ | 90 nairvedhikasarvabhavatamopagato nāma samādhiḥ | 91 saṃketarutapraveśo nāma samādhiḥ | 92 nirdhoṣākṣaravimukto nāma samādhiḥ | 93 jvalanolko nāma samāhiḥ | 94 lakṣaṇapariśodhano nāma samādhiḥ | 95 anabhilakṣito nāma samādhiḥ | 96 sarvākāravaropeto nāma samādhiḥ | 97 akṣayakaraṇḍo nāma samādhiḥ | 98 dhāraṇīmatirnāma samādhiḥ | 99 samyaktamithyātvasarvasaṃyasano nāma samādhiḥ | 100 sarvarodhavirodhasaṃpraśamano nāma samādhiḥ | 101 sarvasukhaduḥkhanirabhinandī nāma samādhiḥ | 102 anurodhāpratirodho nāma samādhiḥ | 103 vimalaprabho nāma samādhiḥ | 104 sāravatī nāma samādhiḥ | 105 paripūrṇacandravimalaprabho nāma samādhiḥ | 106 vidyutprabho nāma samādhiḥ | 107 mahāvyūho nāma samādhiḥ | 108 sarvākāraprabhākaro nāma samādhiḥ | 109 samādhisamatā nāma samādhiḥ | 110 arajovirajonayayukto nāma samādhiḥ | 111 araṇasamavasaraṇo nāma samādhiḥ | 112 araṇasaraṇasarvasamavasaraṇo nāma samādhiḥ | 113 anilambhaniketanirato nāma samādhiḥ | 114 tathatāsthitaniścitto nāma samādhiḥ | 115 kāyakalisaṃpramathano nāma samādhiḥ | 116 vākkalividhaṃsanagaganakalpo nāma samādhiḥ | 117 ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ | 118

||22||

bodhisattvaḥ | 1 mahāsattvaḥ | 2 dhīmāṃ | 3 uttamadyutiḥ | 4 jinaputraḥ | 5 jinādhāraḥ | 6 vijetā | 7 jināṅkuraḥ | 8 vikrāttaḥ | 9 paramārthaḥ | 10 sārthavāhaḥ | 11 mahāyaśāḥ | 12 kṛpāluḥ | 13 mahāpuṇyaḥ | 14 īśvaraḥ | 15 dhārmikaḥ | 16 jinīramaḥ | 17 dharmato nirgataḥ | 18 mukhato jātaḥ | 19

||23||

avalokiteśvaraḥ | 1 maitreyaḥ | 2 ākāśagarbhaḥ | 3 samattabhadraḥ | 4 vajrapāṇiḥ | 5 mañjuśrīkumārabhūtaḥ | 6 sarvaṇīvaraṇaviṣkambhī | 7 kṣitigarbhaḥ | 8 mahāsthāmaprāptaḥ | 9 ratnaketuḥ | 10 ratnapāṇiḥ | 11 ratnamudrāhastaḥ | 12 ratnamukuṭaḥ | 13 ratnacūḍaḥ | 14 ratnakūṭaḥ | 15 ratnākāraḥ | 16 ratnaśikharaḥ | 17 ratnadhvajaḥ | 18 vajragarbhaḥ | 19 suvarṇagarbhaḥ | 20 ratnagarbhaḥ | 21 śrīgarbhaḥ | 22 śubhagarbhaḥ | 23 śubhavimalagarbhaḥ | 24 tathāgatagarbhaḥ | 25 jñānagarbhaḥ | 26 sūryagarbhaḥ | 27 samādhigarbhaḥ | 28 padmagarbhaḥ | 29 vimukticandraḥ | 30 samattanetraḥ | 31padmanetraḥ | 32 vimalanetraḥ | 33 viśālanetraḥ | 34 samatterpāpathaḥ | 35 samattaprāsādikaḥ | 36 samattacāritramatiḥ | 37 jayamatiḥ | 38 siṃhavikrīḍitaḥ | 39 mahāghoṣasvararājā | 40 siṃhanādanādī | 41 gambhīraghoṣasvaranāditaḥ | 42 anupaliptaḥ | 43 sarvamalāpagataḥ | 44 canddraprabhaḥ | 45 sūryaprabhaḥ | 46 jñānaprabhāḥ | 47 bhadrapālaḥ | 48 meruśikharadharaḥ kumārabhūtaḥ | 49 varuṇamatiḥ kumārabhūtaḥ | 50 sumatiḥ kumārabhūtaḥ | 51 nityodyuktaḥ | 52 susārthavāhaḥ | 53 jyotiṣmatiḥ kumārabhūtaḥ | 54 durdharṣaḥ kumārabhūtaḥ | 55 gaganagañjaḥ | 56 śūraṃgamaḥ | 57 akṣayamatiḥ | 58 pratibhānakūṭaḥ | 59 gandhahastiḥ | 60 jālinoprabhaḥ | 61 vardhamānamatiḥ | 62 samattaprabhaḥ | 63 ādityagarbhaḥ | 64 sarvaviṣayāvabhāsālaṃkārapratibhānadarśanagarbhaḥ | 65 amalagarbhaḥ | 66 vimalagarbhaḥ | 67 jyotirjvalanārciśrogarbhaḥ 68 vajrasāraḥ | 69 āśugandhaḥ | 70 nityaprayuktaḥ | 71 guhaguptaḥ | 72 amoghadarśī | 73 susaṃprasthitaḥ | 74 anikṣiptadhuraḥ | 75 anupahatamatiḥ | 76 nityotkṣiptahastaḥ | 77 nadīdattaḥ | 78 vijayavikrāmī | 79 jayadattaḥ | 80 vigataśokaḥ | 81 bhadrakalpikabhodisattvaḥ | 82 anye ca mahījaskā bhosattvāḥ | 83 jagatīndharaḥ | 84 jyotiṣprabhaḥ | 85 ekakāttarājā | 86 bhūmibalavaiśāradyadhārī | 87 sucandraḥ | 88 aparājitatejāḥ | 89 acittikamadhyabuddhivikrīḍitaḥ | 90 jñānavibhūtigarbhaḥ | 91 buddhavajrasaṃdhāraṇasandhiḥ | 92

||24||

ratnasamudgataḥ | 1 supratiṣṭhitaḥ | 2 ākampyaḥ | 3 avinivartanīyaḥ | 4 ratnākaraḥ | 5 sūryaprabhatejah | 6 sarvārthasiddhaḥ | 7 jñānolkaḥ | 8 pratyutpannabuddhasaṃmukhāvasthitaḥ | 9

||25||

abhiṣecanī | 1 jñānavatī | 2 viśuddhasvaranirghoṣā | 3 akṣayakaraṇḍā | 4 anattāvartā | 5 sāgaramudrā | 6 padmavyūhā | 7 asaṃgamukhapraveśā | 8 pratisaṃvinniścayāvatārā | 9 buddhālaṃkārādhiṣṭhitā | 10 anattavarṇā | 11 buddhakāyavarṇapariniṣpattyabhinirhārā | 12

||26|

āśayabalaṃ | 1 adhyāśayabalaṃ | 2 prayogabalaṃ | 3 prajñābalaṃ | 4 praṇidhānabalaṃ | 5 yānabalaṃ | 6 caryābalaṃ | 7 vikurvaṇabalaṃ | 8 bodhibalaṃ | 9 dharmacakrapravartanabalaṃ | 10

||27||

āyurvaśitā | 1 cittavaśitā | 2 pariṣkāravaśitā | 3 karmavaśitā | 4 upapattivaśitā | 5 adhimuktivaśitā | 6 dharmavaśitā | 7 praṇidhānavaśitā | 8 ṛddhivaśitā | 9 jñānavaśitā | 10

||28||

dhāraṇīśrutodgrahaṇārthanirdeśavaiśāṃradyaṃ | 1 nairātmyādhigamātparaviheṭhanānimittasamudācārasahajānadhigateryāpathatrikarmapariśuddhamahārakṣasaṃpannavaiśāradyaṃ | 2 sadodgṛhītadharmāvismaraṇaprajñopāyaniṣṭhāgatasattvanistāraṇaprasādasaṃdarśanaśubhānattarāyikavaiśāradyaṃ | 3 sarvajñātācittāsaṃpramoṣānyaṣānāniryāṇasaṃpūrṇavaśitāsarvaprakārasattvārthasaṃprāpaṇavaiśāradyaṃ | 4

||29||

anupadiṣṭadānāḥ | 1 anupadiṣṭaśilāḥ | 3 anupadiṣṭakṣāttayaḥ | 3 anupadiṣṭavīryāḥ | 4 anupadiṣtadhyānāḥ | 5 anupadiṣṭaprajñāḥ | 6 saṃgrahavastusarvasattvasaṃgrāhakāḥ | 7 pariṇāmanavidhijñāḥ | 8 upāyakauśalyasarvasattvacaritādhipatyaparamayānaniryāṇasaṃdarśakāḥ | 9 mahāyānācyutāḥ | 10 saṃsāranirvāṇamukhasaṃdarśakāḥ | 11 yamakavyatyastāhārakuśalāḥ | 12 jñānapūrvagamānabhisaṃskāraniravadyasarvajanmābhimukhapravṛttāḥ | 13 daśakuśaloetakāyavāgmanaskarmāttāḥ | 14 sarvaduḥkhaskandhasahānātmopādānasarvasattvadhātuparityāgenaḥ | 15 sarvajagadabhirucitasaṃdarśakāḥ | 16 kipatkṛcchrabālaśrāvakamadhyaśubhavyūharatnakalpavṛkṣadṛḍhasarvajñātācittāsaṃpramuṣitāḥ | 17 sarvadharmapaṭṭavābaddhābhiṣekaprāptibuddhadharmasaṃghaparyeṣṭisaṃdarśanānivṛttāḥ | 18

||30||

ekajātipratibaddhaḥ | 1 sarvajātabhimukhaḥ | 2 sarvajñātānimnaḥ | 3 sarvajñātāpravaṇaḥ | 4 sarvajñātāprāgbhāraḥ | 5 asaṃgadhāraṇīsamādhipratilabdhaḥ | 6 śūraṃgamasamādhisamanvāgataḥ | 7 mahābhijñāvikrīḍitaḥ | 8 sarvāvaraṇavivaraṇaparyutthānavigataḥ |9 apratiprastrabdhamārgaḥ | 10 mahāmaitrīmahākaruṇādaśadiglokadhātuspharaṇaḥ |11 anattabuddhakṣetrākramaṇakuśalaḥ | 12 śūnyatāgocaraḥ | 13 animitavihārī | 14 sarvapraṇidhānaniśrayavigataḥ | 15 sarvasattvahitābhyudyataḥ |16 sarvabuddhaviṣayakuśalaḥ | 17 anattajñānaḥ | 18 ākāśasamacittaḥ | 19 sāgaravadgambhīracittaḥ | 20 sumeruparvatarājavadakampyacittaḥ | 21 padmavadanupaliptacittaḥ | 22 ratnavatsupariśuddhacittaḥ | 23 suvarṇavatsuparyavadātacittaḥ | 24 aparimitajñānasaṃbhāraparyeṣaṇakuśalaḥ | 25 parapravādyanabhibhūtaḥ | 26 sarvadharmānāvaraṇajñāno | 27 sarvasattvasamacittaḥ | 28 sarvamāraviṣayasamatikrāttaḥ | 29 sarvatathāgataviṣayāvatārajñānakuśalaḥ | 30 mahāmaitrīmahākaruṇāsamanvāgataḥ | 31 upāyajñānakuśalaḥ | 32 dhāraṇīpratilabdhaḥ | 33 praṇidhānākalpitaḥ | 34 kṣāttisamatāpratilabdhaḥ | 35 acyutābhijñaḥ | 36 nirāmiṣadharmadeśakah | 37 gambhīradharmakṣāttipāramigataḥ | 38 mārakarmasamatikrāttaḥ | 39 karmāvaraṇapratiprasrabdhaḥ | 40 dharmapravicayavibhaktinirdeśakuśalaḥ | 41 asaṃkhyeyakalpapraṇidhānasusamārabdhaḥ | 42 smitamukhapūrvābhilāṣī | 43 gāthābhirgītābhilīpanaḥ | 44 apagatalīnacittaḥ | 45 anācchedyapratibhānaḥ | 46 anattapariṣadāṃbhabhāvanaḥ | 47 anattakalpakoṭiniḥsaraṇakuśalaḥ | 48 māyāmarīcidakacandrasvaprapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmādhimuktaḥ | 49 apratihatacittaḥ | 50 sattvacittacaritasūkṣmajānādhimuktyavatārakuśalaḥ | 51 atimātrakṣāttisamanvāgataḥ | 52 yathātmyavatārakuśalaḥ | 53 buddhakṣetravyūhānattapraṇidhānaprasthānaparigṛhītaḥ | 54 asaṃkhyepalokadhātubuddhānusmṛtisamādhisatatasamitābhimukhībhūtaḥ | 55 aparimitabuddhādhyeṣaṇakuśalaḥ | 56 nānādṛṣṭānuśayaparyavasthānakleśapraśamanakuśalaḥ | 57 samādhivikrīḍitaḥ | 58 śatasahasranirhārakuśalaḥ | 59 sarvajñātāniryātaḥ | 60 traidhātukāsaktaḥ | 61 gatiṃgataḥ | 62 sarvāśāparipūrakaḥ | 63 apramāṇasamādhisamāpattisamanvāgataḥ | 64 amoghakāyavāgmanaskarmāttābhiyuktaḥ | 65 apramāṇasamādhicaryādhiṣṭhitaḥ | 66 na punarbodhisattvo mahāsattvaḥ kāmaguṇairliptaḥ | 67 sarvasamādhivaśitāpāramiṃgataḥ | 68 anupalipto lokadharmaiḥ | 69 yuktapratibhānaḥ | 70 muktapratibhānaḥ | 71 maitryātmakaḥ | 72 karuṇātmakaḥ | 73 muditāvihārī | 74 upekṣāvihārī | 75 acyutaśīlaḥ | 76 acyutasamādhiḥ | 77 abhijñāvikrīḍitaḥ | 78 te ca bodhisattvamahāsattvā bhūyastena sarve kumārabhūtāḥ | 79 bhadrakalpikabodhisattvaḥ | 80

||31||

pramuditā | 1 vimalā | 2 prabhākarī | 3 arciṣmatī | 4 sudurjayā | 5 abhimukhī | 6 dūraṃgamā | 7 acalā | 8 sādhumatī | 9 dharmameghā | 10

||32||

adhimukticaryābhūmiḥ | 1 ālokalabdhaḥ | 2 ālokavṛddhiḥ | 3 tattvārthaikadeśānupraveśaḥ | 4 ānattaryasamādhiḥ | 5

||33||

lekhanā | 1 pūjanā | 2 dānaṃ | 3 śravaṇaṃ | 4 vācanaṃ | 5 udgrahaṇaṃ | 6 prakāśanā | 7 svādhyāpanaṃ | 8 cittanaḥ | 9 bhāvanā | 10

||34||

dānapāramitā | 1 śīlapāramitā | 2 kṣāttipāramitā | 3 vīryapāramitā | 4 dhyānapāramitā | 5 prajñāpāramitā | 6 upāyapāramitā | 7 praṇidhānapāramitā | 8 balapāramitā | 9 jñānapāramitā | 10

||35||

dānaṃ | 1 prīyavāditā | 2 arthacaryā | 3 samānārthatā | 4

||36||

adhiśīlaṃ | 1 adhicittaṃ | 2 adhiprajñā | 3

|| 37 ||

adhyātmaśūnyatā | 1 bahirdhāśūnyatā | 2 adhyātmabahirdhāśrūnyatā | 3 śūnyatāśūnyatā | 4 mahāśūnyatā | 5 paramārthaśūnyatā | 6 saṃskṛtaśūnyatā | n7 asaṃskṛtaśūnyatā | 8 atyattaśūnyatā | 9 anavarāyaśūnyatā | 10 anavakāraśūnyatā | 11 prakṛtiśūnyatā | 12 sarvadharmaśūnyatā | 13 svalakṣaṇaśūnyatā | 14 anupalambhaśūnyatā | 15 abhāvaśūnyatā | 16 svabhāvaśūnyatā | 17 abhāvasvabhāvaśūnyatā | 18

||38||

kāyasmṛtyupasthānaṃ | 1 vedanāsmṛtyupasthānaṃ | 2 cittasmṛtyupasthānaṃ | 3 dharmasmṛtyupasthānaṃ | 4

||39||

anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayati | 1 utpannānāṃ pāpakānāmakuśalānā dharmāṇāṃ prahāṇāya chandaṃ janayati | 2 anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya chandaṃ janayati | 3 utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitāya bhūyobhāvāya asaṃpramoṣāya paripūraṇāya chandaṃ janayati | vyāyacchate | vīryamārabhati | cittaṃ pragṛhṇāti | samyakpradadhāti | 4

||40||

chandasamādhiprahāṇasaṃskārasamanvāgato ṛddhipādaḥ | 1 cittasamādhiprahāṇasaṃskārasamanvāgato ṛddhipādaḥ | 2 vīryasamādhiprahāṇasaṃskārasamanvāgato ṛddhipādaḥ | 3 mīmaṃsāsamādhiprahāṇasaṃskārasamanvāgato ṛddhipādaḥ | 4 anupalambhayogena bhavati | 5 vivekaniśritaṃ | 6 virāganiśritaṃ | 7 nirodhaniśritaṃ | 8 vyavasargapariṇataṃ | 9

||41||

śraddhendriyaṃ | 1 vīryendriyaṃ | 2 smṛtīndriyaṃ | 3 samādhīndriyaṃ | 4 prajñendriyaṃ | 5

||42||

śraddhābalaṃ | 1 vīryabalaṃ | 2 smṛtibalaṃ | 3 samādhibalaṃ | 4 prajñābalaṃ | 5

||43||

smṛtisaṃbodhyaṅgaṃ | 1 dharmapravicayasaṃbodhyaṅgaṃ | 2 vīryasaṃbodhyaṅgaṃ | 3 prītisaṃbodhyaṅgaṃ | 4 prasrabdhisaṃbodhyaṅgaṃ | 5 samādhisaṃbodhyaṅgaṃ | 6 upekṣāsaṃbodhyaṅgaṃ | 7

||44||

samyagdṛṣṭiḥ | 1 samyaksaṃkalpaḥ | 2 samyagvāk | 3 samyakkarmāttaḥ | 4 samyagājīvaḥ | 5 samyagvyāyāma | 6 samyaksmṛtiḥ | 7 samyaksamādhiḥ | 8

||45||

khaṅgaviṣāṇakalpaḥ | 1 vargacārī | 2

||46||

śrotaāpannaḥ | 1 saptakṛddhavaparamaḥ | 2 kulaṃkulaḥ | 3 sakṛdāgāmī | 4 ekavīcikaḥ | 5 anāgāmī | 6 anattarāparinirvāpī | 7 upapadyaparinirvāpī | 8 sābhisaṃskāraparinirvāpī | 9 anabhisaṃskāraparinirvāpī | 10 ūrdhvasrotāḥ | 11 kāyasākṣī | 12 śraddhānusārī | 13 dharmānusārī | 14 śraddhādhimuktaḥ | 15 dṛṣṭiprāptaḥ | 16 samayavimuktaḥ | 17 asamayavimuktaḥ | 18 prajñāvimuktaḥ | 19 ubhayatobhāgavimuktaḥ | 20

||47||

ājñātākauṇḍinyaḥ | 1 kāśyapaḥ | 2 śāriputraḥ | 3 maudgalyāyanaḥ | 4 mahākātyāyanaḥ | 5 subhūtiḥ | 6 pūrṇamaitrāyaṇīputraḥ | 7 aśvajit | 8 aniruddhaḥ | 9 rāhulaḥ | 10 ānandaḥ | 11 nandaḥ| 12 nandakaḥ | 13 nandikaḥ | 14 mahānāmaḥ | 15 cundaḥ | 16 tiṣyaḥ | 17 upatiṣyaḥ |18 kolitaḥ | 19 urubilbākāśyapaḥ | 20 nadikāśyapaḥ | 21 gavāṃpatiḥ | 22 bāṣpaḥ | 23 upasenaḥ | 24 cūḍapanthakaḥ | 25 mahāpanthakaḥ | 26 śroṇako ṭīviṃśaḥ | 27 udayī | 28 sundaranandaḥ | 29 śroṇakoṭīkarṇaḥ | 30 subāhuḥ | 31 udgāyaṇaḥ | 32 lavaṇabhadrikaḥ | 33 upāliḥ | 34 mahākauṣṭhilaḥ | 35 gapākāśyapaḥ | 36 vakkulaḥ | 37 khadiravanikaḥ | 38 svāgataḥ | 39 mahāprajāpatī gautamī | 40 māyādevī | 41 yaśodharā | 42 gopā | 43 utpalavarṇā | 44 dharmadinnaḥ | 45

||48||

kṣīṇāsravaḥ | 1 niṣkleśaḥ | 2 vaśībhūtaḥ | 3 suvimuktacittaḥ | 4 suvimuktaprajñaḥ | 5 ājāneyaḥ | 6 mahānāgaḥ | 7 kṛtakṛtyaḥ | 8 kṛtakaraṇīyaḥ |9 apahṛtabhāraḥ | 10 parikṣīṇabhavasaṃyojanaḥ | 11 anuprāptasvakārthaḥ |12 samyagājñāsuvimuktacittaḥ | 13 sarvacetovaśiparamapāramiprāptaḥ | 14 dharmadhātukuśalaḥ | 15 dharmarājāputraḥ | 16 apagatasarvalābhasatkāracittaḥ | 17 supravrajitaḥ | 18 sūpasaṃpannaḥ | 19 paripūrṇasaṃkalpaḥ | 20 nirvāṇamārgāvasthitaḥ | 21 bahuśrutaḥ | 22 śrutadharaḥ | 23 śrutasaṃnicayaḥ | 24 sucittitacittī | 25 subhāṣitabhāṣī | 26 sukṛtakarmakārī | 27 āśuprajñaḥ | 28 javanaprajñaḥ | 29 tīkṣṇaprajñaḥ | 30 niḥsaraṇaprajñaḥ | 31 nairvedhikaprajñaḥ | 32 mahāprajñaḥ | 33 pṛthuprajñaḥ | 34 gambhīraprajñaḥ | 35 asamaprajñaḥ | 36 prajñāratnasamanvāgataḥ | 37 paramadṛṣṭadharmasukhavihāraprāptaḥ | 38 mahādakṣiṇāpariśodhakaḥ | 39 praśātteryāpathasaṃpannaḥ | 40 mahākṣāttisauratyasamanvāgataḥ | 41 tathāgatājñāsupratipannaḥ | 42 paripūrṇaśukladharmaḥ | 43 dṛṣṭadharmaḥ | 44 supratipanno bhagavataḥ śrāvakasaṃghaḥ | 45 nyāyapratipannaḥ | 46 ṛjupratipannaḥ | 47 sāmīcopratipannaḥ | 48 anudharmapraticārī | 49 dharmānudharmapratipannaḥ | 50 araṇāsamādhiḥ | 51 praṇidhijñānaḥ | 52

||49||

pāṃsukūlikaḥ | 1 traicīvarikaḥ |2 nāmatikaḥ | 3 paiṇḍapātikaḥ | 4 ekāsanikaḥ | 5 khalupaścādgaktikaḥ | 6 āraṇyakaḥ | 7 vṛkṣamūlikaḥ | 8 ābhyavakāśikaḥ | 9 śmāśānikaḥ | 10 naiṣadikaḥ | 11 yāthāsaṃstarikaḥ | 12

||50||

śuklavidarśanābhūmiḥ | 1 gotrabhūmiḥ | 2 aṣṭamakabhūmiḥ | 3 darśanabhūmiḥ | 4 tanūbhūmiḥ | 5 vītarāgabhūmiḥ | 6 kṛtāvībhūmiḥ | 7

||51||

buddhānusmṛtiḥ | 1 dharmānusmṛtiḥ | 2 saṃghānusmṛtiḥ | 3 śīlānusmṛtiḥ | 4 tyāgānusmṛtiḥ | 5 devatānusmṛtiḥ | 6

||52||

vinīlakasaṃjñā | 1 viyūyakasaṃjñā | 2 vipaḍumakasaṃjñā | 3 vyādhmātakasaṃjñā | 4 vilohitakasaṃjñā | 5 vikhāditakasaṃjñā | 6 vikṣiptakasaṃjñā | 7 vidagdhakasaṃjñā | 8 asthisaṃjñā | 9

||53||

ānāpānasmṛtiḥ | 1 gaṇanā | 2 anugamaḥ | 3 sthānaṃ | 4 upalakṣaṇā | 5 vivartanā | 6 pariśuddhiḥ | 7 hrasvamāśvasan hrasvamāśvasāmīti yathābhūtaṃ prajānāti | 8 hrasvaṃpraśvasan hrasvaṃ praśvasāmīti yathābhūtaṃ prajānāti | 9 dīrghamāśvasandīrghamāśrasāmīti yathābhūtaṃ prajānāti | 10 dīrgha praśvasandīrghaṃ praśvasāmīti yathābhūtaṃ prajānāti | 11 sarvakāyapratisaṃvedyāśvasan sarvakāyapratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti | 12 sarvakāyapratisaṃvedī praśvasan sarvakāyapratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | 13 prasrabhya kāyasaṃskārānāśvasanprasrabhya kāyasaṃskārānāśvasāmīti yathābhūtaṃ prajānāti | 14 prasrabhya kāyasaṃskārāṃ praśvasanprasrabhya kāyasaṃskārāṃ praśvasāmīti yathābhūtaṃ prajānāti | 15 prītipratisaṃvedyāśvasanprītipratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti | 16 prītipratisaṃvedī praśvasan prītipratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | 17 cittasaṃskārapratisaṃvedyāśvasan cittasaṃskārapratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti | 18 cittasaṃskārapratisaṃvedī praśvasan cittasaṃskārapratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | 19 prasrabhya cittasaṃskārānāśvasan prasrabhya cittasaṃskārānāśvasāmīti yathābhūtaṃ prajānāti | 20 prasrabhya cittasaṃskārāṃ praśvasan prasrabhya cittasaṃskārāṃ praśvasāmīti yathābhūtaṃ prajānāti | 21 cittapratisaṃvedyāśvasan cittapratisaṃvedyāśvasāmīti yathābhūtaṃ prajānāti |22 cittapratisaṃvedī praśvasan cittapratisaṃvedī praśvasāmīti yathābhūtaṃ prajānāti | 23

||54||

catvāryāryasatyāni | 1 duḥkhaṃ | 2 anityaṃ | 3śūnyaṃ | 4 anātmakaṃ | 5 samudayaḥ | 6 prabhavaḥ | 7 hetuḥ | 8 pratyayaḥ | 9 nirodhaḥ | 10 śāttaḥ | 11 praṇītaḥ | 12 niḥsaraṇaṃ | 13 mārgaḥ | 14 nyāyaḥ | 15 pratipattiḥ | 16 nairyāṇikaḥ | 17 ānattaryamārgaḥ | 18 vimuktimārgaḥ | 19 abhisamayāttikaṃ kuśalamūlaṃ | 20 kṣayajñānalābhikaṃ kuśalamūlaṃ | 21

||55||

nirvedhabhāgīyaḥ | 1 uṣmagataḥ | 2 mūrdhānaṃ | 3 kṣāttiḥ | 4 laukikāgradharmaḥ | 5

||56||

duḥkhe dharmajñānakṣāttiḥ | 1 duḥkhe dharmajñānaṃ | 2 duḥkhe 'nvayajñānakṣāttiḥ | 3 duḥkhe'nvayajñānaṃ | 4 samudaye dharmajñānakṣāttiḥ | 5 samudaye dharmajñānaṃ | 6 samuday'nvayajñānakṣāttiḥ | 7 samudaye'nvayajñānaṃ | 8 nirodhe dharmajñānaksāttiḥ | 9 nirodhe dharmajñānaṃ | 10 nirodhe'nvayajñānakṣāttiḥ | 11 nirodhe'nvayajñānaṃ | 12 mārge dharmajñānakṣāttiḥ | 13 mārge dharmajñānaṃ | 14 mārge'nvayajñānakṣāttiḥ | 15 mārge'nvayajñānaṃ | 16

||57||

dharmajñānaṃ | 1 paracittajñānaṃ | 2 anvayajñānaṃ | 3 saṃvṛtijñānaṃ | 4 duḥkhajñānaṃ | 5 samudayajñānaṃ | 6 nirodhajñānaṃ | 7 mārgajñānaṃ | 8 kṣayajñānaṃ | 9 anutpādajñānaṃ | 10

||58||

duḥkhapratipadvandhābhijñā | 1 sukhāpratipadvandhābhijñā | 2 duḥkhāpratipatkṣiprābhijñā | 3 sukhāpratipatkṣiprābhijñā | 4

||59||

mahāyānaṃ | 1 pratyekabuddhayānaṃ | 2 śrāvakayānaṃ | 3 hīnayānaṃ | 4 prādeśikayānaṃ | 5 ekayānaṃ | 6

||60||

mṛdvindriyaḥ | 1 madhyendriyaḥ | 2 tīkṣṇondriyaḥ | 3

||61||

śrāvakayānābhisamayagotraḥ | 1 pratyekabuddhayānābhisamayagotraḥ | 2 tathāgatayānābhisamayagotraḥ | 3 aniyatagotraḥ | 4 agotrakaḥ | 5

||62||

sūtraṃ | 1 geyaṃ | 2 vyākiaraṇaṃ | 3 gāthā | 4 udānaṃ | 5 nidānaṃ | 6 avadānaṃ | 7 itivṛttakaṃ | 8 jātakaṃ | 9 vaipulyaṃ | 10 adbhutadharmaḥ |11 upadeśaḥ | 12

||63||

brahmacāryaṃ | 1 ādau kalyāṇaṃ | 2 madhye kalyāṇaṃ | 3 paryavasāne kalyāṇaṃ | 4 svartha | 5 suvyañjanaṃ | 6 kevalaṃ | 7 paripūrṇaṃ | 8 pariśuddhaṃ | 9 paryavadātaṃ | 10 abhivadamānā abhivadatti | 11 svākhyāto bhagavato dharmaḥ | 12 sāṃdṛṣṭhikaḥ | 13 nirjvaraḥ | 14 ākālikaḥ | 15 aupanāyikaḥ |16 aihipaśyikaḥ | 17 pratyātmavedanīyo vijñaiḥ | 18 svākhyāto bhagavato dharmavinayaḥ supraveditaḥ | 19 nairyāṇikaḥ | saṃbodhigāmī | 20 abhinnaḥ saṃstūpaḥ | 21 apratiśaraṇaḥ | 22 śāstā cāsya tathāgato'rhan samyaksaṃbuddhaḥ | 23 svākhyāto me bhikṣavo dharmaḥ | 24 uttānaḥ | 25 vivṛtaḥ | 26 chinnaplotikaḥ | 27 yāvaddevamanuṣyebhyaḥ samyaksuprakāśitaḥ | 28

||64||

triprarivartadvādaśākāradharmacakrapravartanaṃ | 1 āryasatyānāṃ prathamaparivarto darśanamārgaḥ | 2 idaṃ duḥkhaṃ | 3 ayaṃ samudayaḥ | 4 ayaṃ nirodhaḥ | 5 iyaṃ duḥkhanirodhagāmīnī pratipat | 6 āryasatyānāṃ dvitīyaparivarto bhāvanāmārgaḥ | 7 duḥkhamāryasatyaṃ parijñāyaṃ | 8 duḥkhasamudayaḥ prahātavyaḥ | 9 duḥkhanirodhaḥ sākṣātkartavyaḥ | 10 duḥkhanirodhagāminī pratipadbhāvayitavyā | 11
āryasatyānāṃ tṛtīyaḥ parivarto'śaikṣamārgaḥ | 12 duḥkhaṃ parijñātaṃ | 13 samudayaḥ prahīṇaḥ | 14 nirodhaḥ sākṣātkṛtaḥ | 15 duḥkhanirodhagāminī pratipadbhāvitā | 16

||65||

śatasāhasrikāprajñāpāramitā | 1 pañcaviṃśatisāhasrikā | 2 aṣṭasāhasrikāprajñāpāramitā | 3 buddhāvataṃsakaṃ |4 bodhisattvapiṭakaṃ | 5 lalitavistaraḥ | 6 samādhirājāḥ |7 pitāputrasamāgamaḥ | 8 lokottaraparivartaḥ | 9 saddharmapuṇḍarīkaṃ | 10 gaganagañjaḥ | 11 ratnameghaḥ |12 laṅkāvatāraṃ | 13 suvarṇaprabhāsottamaḥ | 14 vimalakīrtinirdeśaḥ | 15 gaṇḍavyūhaḥ | 16 dhanavyūhaḥ | 17 ākāśagarbhaḥ | 18 akṣayamatinirdeśaḥ | 19 upāyakauśalyaṃ | 20 dharmasaṃgītiḥ | 21 suvikrāttavikrāmī | 22 mahākaruṇāpuṇḍarīkaṃ | 23 ratnaketuḥ | 24 daśabhūmikaṃ | 25 tathāgatamahākaruṇānirdeśaḥ | 26 drumakinnararājaparipṛcchā | 27 sūryagarbhaḥ | 28 buddhabhūmiḥ | 29 tathāgatācintyaguhyanirdeśaḥ | 30 śūraṃgamasamādhinirdeśaḥ | 31 sāgaranāgarājaparipṛcchā | 32 ajātaśatrukaukṛtyavinodanaṃ | 33 saṃdhinirmocanaṃ | 34 buddhasaṃgītiḥ | 35 rāṣṭrapālaparipṛcchā | 36 sarvadharmāpravṛttinirdeśaḥ | 37 ratnacūḍaparipṛcchā | 38 ratnakūṭaḥ | 39 mahāyānaprasādaprabhāvanaṃ | 40 mahāyānopadeśaḥ | 41 āryabrahmaviśeṣacittaparipṛcchā | 42 paramārthasaṃvṛtisatyanirdeśaḥ | 43 mañjuśrīvihāraḥ | 44 mahāparinirvāṇāṃ | 45 avaivartacakraṃ | 46 karmavibhaṅgaḥ | 47 prajñāpāramitā pañcaśatikā | 48 triśatikā prajñāpāramitā | 49 ratnolkā | 50 gocarapariśuddhaṃ | 51 praśāttaviniścayaprātihāryanirdeśaḥ | 52 tathāgatotpattisaṃbhavanirdeśaḥ | 53 bhavasaṃkrāttiḥ | 54 paramārthadharmavijayaḥ | 55 mañjuśrībuddhakṣetraguṇavyūhaḥ | 56 bodhipakṣanirdeśaḥ | 57 karmāvaraṇapratiprasrabdhiḥ | 58 triskandhakaṃ | 59 sarvavaidalyasaṃgrahaḥ | 60 saṃghāṭasūtraṃ | 61 tathāgatajñānamudrāsamādhiḥ | 62 vajrameruśikharaḥ | 63 kūṭāgāradhāraṇī | 64 anavataptanāgarājaparipṛcchā | 65 sarvabuddhaviṣayāvatārajñānālokālaṃkāraḥ | 66 saptaśatikaprajñāpāramitā | 67 vyāsaparipṛcchā | 68 subāhuparipṛcchā | 69 siṃhaparipṛcchā | 70 mahāsahasrapramardanaṃ | 71 ugraparipṛcchā | 72 śraddhābalādhānaṃ | 73 aṅgulimālīyaṃ | 74 hastikakṣyaṃ | 75 akṣayamatiparipṛcchā | 76 mahāṣmṛtyupasthānaṃ |77 śālistambhaṃ | 78 maitrīvyākaraṇaṃ | 79 bhaiṣajyaguruvaiḍūryaprabhaḥ | 80 arthaviniścayaḥ | 81 mahābalasūtraṃ | 82 vīradattagṛhapatiparipṛcchā | 83 ratnakaraṇḍakaṃ | 84 vikurvāṇarājaparipṛcchā | 85 dhvajāgrakeyūrā | 86 tripiṭakam | 87 sūtraṃ | 88 abhidharmaḥ | 89 vinayaḥ | 90 prajñāptiśāstraṃ | 91 saṃgītiparyāyaḥ | 92 dharmaskandhaḥ | 93 dhātukāyaḥ | 94 jñānaprasthānaṃ | 95 prakaraṇapādaḥ | 96 ekottarikāgamaḥ | 97 madhyamāgamaḥ | 98 dīrghāgamaḥ | 99 saṃyuktāgamaḥ | 100 vinayavibhaṅgaḥ | 101 vinayavastu | 102 vinayakṣudrakaṃ | 103 uttarayanythaḥ | 104 rājāvavādakaṃ | 105

||66||

kaṇṭhoktaḥ | 1 āgamaḥ | 2 āryaḥ | 3 pravacanaṃ | 4 śāsanaṃ | 5 sūtrāttāḥ | 6 sūtraṃ | 7 siddhāttaḥ | 8 samayaḥ | 9 anuśāsanā | 10 avavādaḥ | 11 darśanaṃ | 12 mataṃ | 13 śāstraṃ | 14 prakaraṇaṃ | 15 prakriyā | 16 sūtraṃ | 17 kārikā | 18 ṭippiṭakaḥ | 19 vṛttiḥ | 20 vivaraṇaṃ | 21 pañjikā | 22 bhāṣyaṃ | 23 vyākhyānaṃ | 24 vārttikaṃ | 25 padvatiḥ | 26 miśrakaṃ | 27 ṭīkā | 28 ṭīkāṭīkā | 29 ślokaḥ | 30 gāthā | 31 gadyaṃ | 32 padyaṃ | 33 vṛttaṃ |34 chandaḥ | 35 gaṇḍakaṃ | 36 granthaḥ | 37 parivartaḥ | 38 āśvāsakaḥ | 39 paricchedaḥ | 40 sargaḥ | 41 paṭalaḥ | 42 adhyāyaḥ | 43 chandovicitiḥ | 44 piṇḍoddānaṃ | 45 attaroddānaṃ | 46 uddānaṃ | 47

||67||

viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati |1

sa vitarkavicārāṇāṃ vyupaśamādadhyātmaṃ saṃprasādāścetasa ekotībhāvādavitarkamavicāraṃ samādhijñāṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati | 2

sa prītervirāgādupekṣako viharati smṛtaḥ saṃprajānan sukhaṃ ca kāyena pratisaṃvedayati yattadāryā ācakṣate upekṣakaḥ smṛtimāṃ sukhaṃ vihārīti niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati | 3

sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati | 4

prāttakoṭikaṃ dhyānaṃ | 5 anāgamyaṃ | 6 dhyānāttaraṃ | 7 sāmattakaṃ | 8 maulaṃ | 9 āspharaṇakasamādhiḥ | 10 pratisaṃlayanaḥ | 11 samāhitaḥ | 12 satatasamitasamāhitacittaḥ | 13

||68||

sa sarvaśo nūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṃpadya viharati | 1

sa sarvaśa ākāśānattyāyatanaṃ samatikramyānattavijñānamiti vijñānānattyāyatanamupasaṃpadya viharati | 2

sa sarvaśo vijñānānattyāyatanaṃ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṃpadya viharati | 3

sa sarvaśa ākiñcanyāyātanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamupasaṃpadya viharati | 4

vyutkrāttakasamāpattiḥ | 5 vyaskandhakasamāpattiḥ | 6 navānupūrvāvihārasamāpattiḥ | 7 nirodhasamāpattiḥ | 8 mahābhūtasamatāpādānaṃ | 9 asaṃjñāsamāpattiḥ | 10

||69||

maitrī | 1 karuṇā | 2 muditā | 3 upekṣā | 4

sa maitrīsahagatena cittenāvaireṇāsaṃpannenāvyābādhena vipulena mahadgatenāpramāṇenādvayena subhāvitenaikā diśamadhimucya sphāritvopasaṃpadya viharati | 5

tathā dvitīyaṃ tathā tṛtīyaṃ tathā caturthamityūrdhamadhastiryaksarvaśaḥ sarvāvattamimaṃ lokaṃ | 6

||70||

nūpī nūpāṇi paśyatyayaṃ prathamo vimokṣaḥ | 1 adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyatyayaṃ dvitīyo vimokṣaḥ | 2 śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatyayaṃ tṛtīyo vimokṣaḥ | 3

sa sarvaśo nūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṃpadya viharatyayaṃ caturtho vimokṣaḥ | 4

sa sarvaśa ākāśānattyāyatanaṃ samatikramyānattaṃ vijñānamiti vijñānānattyāyatanamupasaṃpadya viharatyayaṃ pañcamo vimokṣaḥ | 5

sa sarvaśo vijñānānattyāyatanaṃ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṃpadya viharatyayaṃ ṣaṣṭo vimokṣaḥ | 6

sa sarvaśa ākiñcanyāyatanaṃ samatikramya naivasaṃjñānāsaṃjñāyatanamupasaṃpadya viharatyayaṃ saptamo vimokṣaḥ | 7

sa sarvaśo naivasaṃjñānāsaṃjñāyatanaṃ samatikramya saṃdjñāveditanirodhaṃ kāyena sākṣātkṛtvopasaṃpadya viharatyayamaṣṭamo vimokṣaḥ | 8

||71||

adhyātmanūpasaṃjñī bahirdhā nūpāṇi paśyati parīttāni suvarṇadurvarṇāni tāni khalu nūpāṇyabhibhūya jānātyabhibhūya paśyati evaṃsaṃjñī ca bhavati idaṃ prathamamabhibhvāyatanam | 1

adhyātmanūpasaṃjñī bahirdhā nūpāṇi paśyati mahadganāni suvarṇadurvarṇāni tāni khalu nūpāṇyabhibhūya jānātyabhibhūya paśyati evaṃsaṃjñī ca bhavati idaṃ dvitīyamabhibhvāyatanam | 2

adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakapuṣpaṃ saṃpannaṃ vā vārāṇaseyaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsaṃ evamevādhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni idaṃ tṛtīyamabhibhvāyatanam | 3

adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṃ saṃpannaṃ vā vārāṇaseyaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsaṃ evamevādhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati pītavarṇāni pītanidarśanāni pītanirbhāsāni idaṃ caturthamabhibhvāyatanam | 4

adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni tadyathā bandhujīvakapuṣpaṃ saṃpannaṃ vā vārāṇaseyaṃ vastraṃ lohitaṃ lohitavarṇaṃ lohitanidarśanaṃ lohitanirbhāsaṃ evamevādhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni idaṃ pañcamamabhibhvāyatanaṃ | 5

adhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati avadātāni avadātavarṇāni avadātanidarśanāni avadātanirbhāsāni tadyathā uśanastārakāyavarṇa avadāta avadātavarṇa avadātanidarśana avadātanirbhāsaḥ evamevādhyātmamanūpasaṃjñī bahirdhā nūpāṇi paśyati avadātāni avadātavarṇāni avadātanidarśanāni avadātanirbhāsāni idaṃ ṣaṣṭhabhibhvāyatanam | 6

sa sarvaśo nūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanattamākāśamityākāśānattyāyatanamupasaṃpadya viharati idaṃ saptamamabhibhvāyatanam | 7

sa sarvaśa ākāśānattyāyatanaṃ samatikramyānattaṃ vijñānamiti vijñānānattyāyatanamupasaṃpadya viharati idamaṣṭamamabhibhvāyatanaṃ | 8

||72||

nīlakṛtsnāyatanaṃ | 1 pītakṛtsnāyatanaṃ | 2 lohitakṛtsnāyatanaṃ | 3 avadātakṛtsnāyatanaṃ | 4 pṛthivīkṛtsnāyatanaṃ | 5 apkṛtsnāyatanaṃ | 6 tejaskṛtsnāyatanaṃ | 7 vāyukṛtsnāyatanaṃ | 8 ākāśakṛtsnāyatanaṃ | 9 vijñānakṛtsnāyatanaṃ | 10 pṛthivīkṛtsnāmityeke saṃdjñānate ityūrdhamadhastiryagadvayamapramāṇaṃ | 11 aptejovāyunīlapītalohitāvadātakṛtsnāmityeke saṃjānate ityūrdhamadhastiryagadvayamapramāṇaṃ | 12

||73||

śūnyatā | 1 animittaṃ | 2 apraṇihitaṃ | 3

||74||

arthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena | 1 dharmapratisaraṇena bhavitavyaṃ na pudgalapratisaraṇena | 2 jñānapratisaraṇena bhavitavyaṃ na vijñānapratisaraṇena | 3 nītārthasūtrapratisaraṇena bhavitavyaṃ na neyārthasūtrapratisaraṇena | 4

||75||

śrutamayī prajñā | 1 cittāmayī prajñā | 2 bhāvanāmayī prajñā | 3

||76||

śabdavidyā | 1 hetuvidyā | 2 adhyātmavidyā | 3 cikitsāvidyā | 4 śilpakarmasthānavidyā | 5

||77||

pratyutpannasukhamāpattyāṃ duḥkhavipāka | 1 pratyutpannaduḥkhamāyatyāṃ | sukhavipākaṃ | 2 pratyutpannaduḥkhamāyatyāṃ duḥkhavipākaṃ | 3 pratyutpannasukhamāyatyāṃ sukhavipākaṃ | 4

|| 78||

śraddhādhanaṃ | 1 śīladhanaṃ | 2 hrīdhanaṃ | 3 apatrāpyadhanaṃ | 4 śrutadhanaṃ | 5 tyāgadhanaṃ | 6 prajñādhanaṃ | 7

||79||

darśanānuttaryaṃ | 1 śravaṇānuttaryaṃ | 2 lābhānuttaryaṃ | 3 śikṣānuttaryaṃ | 4 paricaryānuttaryaṃ | 5 anusmṛtyanuttaryaṃ | 6

||80||

satyādhiṣṭhānaṃ | 1 tyāgādhiṣṭhānaṃ | 2 upaśamādhiṣṭhānaṃ | 3 prajñādhiṣṭhānaṃ | 4

||81||

pramuditasya prītirjāyate | 1 prītimanasaḥ kāyaḥ prasrabhyate | 2 prasrabdhakāyaḥ sukhaṃ vedayati | 3 sukhitasya cittaṃ samādhīyate | 4 samāhitacitto yathābhūtaṃ prajānāti yathābhūtaṃ paśyati | 5 yathābhūtadarśī nirvidyate | 6 nirviṇo virajyate | 7 virakto vimucyate | 8 vimuktasya vimukto'smīti jñānadarśanaṃ bhavati | 9

||82||

vyāpādasyāvyāpado niḥsaraṇaṃ maitrī | 1 vihiṃsāniḥ saraṇaṃ karuṇā | 2 aratitiḥsaraṇaṃ muditā | 3 kāmaniḥsaraṇamupekṣā | 4 vicikitsāniḥsaraṇamasmimānasamuddhātaḥ | 5 nimittaniḥsaraṇamanimittaṃ | 6

||83||

pratinūpadeśavāsaḥ | 1 satpuruṣāpāśrayaṃ | 2 ātmana samyakpraṇidhānaṃ | 3 pūrve ca kṛtapuṇyatā | 4

||84||

ekadeśakārī | 1 pradeśakārī | 2 padbhūyaskārī | 3 aparipūrṇākārī | 4 paripūrṇakārī | 5 saṃyamaḥ | 6 damaḥ | 7 suvinītaḥ | 8 tapasvī | 9 vratī | 10 yatiḥ | 11 acchidgaṃ | 12 akhaṇḍaṃ | 13 aśabalaṃ | 14 akalmāṣaṃ | 15 bhujiṣyaṃ | 16 aparāmṛṣṭaṃ | 17 susamāptaṃ | 18 susamārabdhaḥ | 19 āryakāttaṃ | 20 upavāsamupavasatti | 21 cāritrasaṃpannaḥ | 22 vāritrasaṃpannaḥ | 23 āyatyāṃ saṃvaramāpadyate | 24 samādāya vartate | 25 sādhu damaḥ | 26 sādhu śamaḥ | 27 sādhu saṃyamaḥ | 28

||85||

yogācāraḥ | 1 yogī | 2 yogaḥ | 3 yoniśo manasikāraḥ | 4 pratisaṃlayanaṃ | 5 dṛṣṭadharmasukhavihāraḥ | 6 āsvādanasaṃprayuktadhyānaṃ | 7 bhāvanārāmatā | 8 abhiṣyandayati | 9 pariṣyandayati | 10 pariprīṇayati | 11 parispharayati | 12 ekākino rahogatāḥ | 13 sthūlabhittikatā | 14 audārikatā | 15 duḥkhilatā | 16 amoghaḥ | 17 avandyaḥ | 18 saphalaḥ | 19 ekotībhāvaḥ | 20

||86||

ekāṃśavyākaraṇaṃ | 1 vibhajyavyākaraṇaṃ | 2 paripṛcchāvyākaraṇaṃ | 3 śāpanīpavyākaraṇaṃ | 4

||87||

parikalpitalakṣaṇaṃ | 1 parataṃtralakṣaṇāṃ | 2 pariniṣpannalakṣaṇāṃ | 3

||88||

samatābhiprāyaḥ | 1 kālāttarābhiprāyaḥ| 2 arthāttarābhiprāyaḥ | 3 pudgalāttarābhiprāyaḥ | 4

||89||

avatāraṇābhisaṃdhiḥ | 1 lakṣaṇābhisaṃdhiḥ | 2 pratipakṣābhisaṃdhiḥ |3 pariṇāmanābhisaṃdhiḥ | 4

||90||

śamathaḥ | 1 vipaśyanā | 2 yogaḥ | 3 yoniśo manaskāraḥ | 4

||91||

trīṇi kāyaduścaritāni | 1 catvāri vāgduścaritāni | 2 trīṇi manuduścaritāni | 3

||92||

kāyasucaritaṃ | 1 prāṇātipātādviratiḥ | 2 adattādānādviratiḥ |3 kāmamithyācārādviratiḥ | 4

vāksucaritaṃ | 5 mṛṣāvādātprativiratiḥ | 6 pāruṣyātprativiratiḥ | 7 paiśunyātprativiratiḥ | 8 saṃbhinnapralāpātprativiratiḥ | 9

manaḥ sucaritaṃ | 10 abhidhyāyāḥ prativiratiḥ | 11 vyāpādātprativiratiḥ | 12 miṣṭhayādṛṣṭeḥ prativiratiḥ | 13

||93||

puṇyakriyāvastu | 1 dānamayaṃ puṇyakriyāvastu | 2 śīlamayaṃ puṇyakriyāvastu | 3 bhāvanāmayaṃ puṇyakriyāvastu | 4 aupadhikaṃ puṇyakriyāvastu | 5 guṇyaṃ | 6

||94||

paramārthaḥ | 1 tattvaṃ | 2 bhūtakoṭiḥ | 3 tathātā | 4 avitathātā | 5 ananyatathātā | 6 śūnyatā | 7 dharmadhātuḥ | 8 dharmaniyāmatā | 9 acittyadhātuḥ | 10 aviparyāsatathātā | 11 advayaṃ | 12 advaidhīkāraṃ | 13 dharmasthititā | 14 sthitaiva dharmadhātusthititā | 15 ekaivaiṣā tathātā | 16 dharmadhātusaṃbhedaḥ | 17 advayametadadvaidhīkāramabhinnamacchinnaṃ | 18

||95||

nirvāṇaṃ | 1 sopadhiśeṣanirvāṇaṃ | 2 nirupadhiśeṣanirvāṇaṃ | 3 apratiṣṭhitanirvāṇaṃ | 4 niḥśreyasaḥ | 5 apavargaḥ | 6 abhisamayaḥ | 7 śaikṣaḥ | 8 aśaikṣaḥ | 9 naivaśaikṣanāśaikṣaḥ | 10 samyaktvaniyatarāśiḥ | 11 mithyātvaniyatarāśiḥ | 12 aniyatarāśiḥ | 13

||96||

śaraṇaṃ | 1 nāthaḥ | 2 parāyaṇaṃ | 3 trāṇaṃ | 4 paritrāṇaṃ | 6 tāpī | 6 lapanaṃ | 7 gatiḥ | 8 dvīpaḥ | 9 tārakaḥ | 10 uttaraṇaṃ | 11 paritrātā | 12

||97||

vandanaṃ | 1 pūjanā | 2 mānanā | 3 arcanā | 4 apacāyanā | 5 citrīkāraḥ | 6 satkāraḥ | 7 gurukāraḥ | 8 upasthānaṃ | 9 paryupāsanaṃ | 10 ādaraḥ | 11 gauravaṃ | 12 añjalikarma | 13 pratyutthānaṃ | 14 sāmīcī | 15 praṇāmaḥ | 16 abhinamanaṃ | 17 sāmīcīkaraṇīyaḥ |18 āhavanīyaḥ |19 prāhavanīyaḥ | 20 bhaktiḥ | 21 guruśuśrūṣā | 22 sapratīśaḥ | 23 sagauravaḥ | 24 sevanaṃ | 25 bhajanaṃ | 26 paryupāsanaṃ | 27 upāsanaṃ | 28 saṃsevanaṃ | 29 upasevanaṃ | 30 bahumānaḥ | 31 praṇipatyābhivādanaṃ | 32 pūrvābhilāpī | 33

||98||

utsūḍhiḥ | 1 utsāhaḥ | 2 ārambhaḥ | 3 atandritaḥ | 4 satkṛtyakāro | 5 sātatyakārī | 6 niyakaḥ | 7 pratijñottarakaḥ | 8 āsthitikriyaḥ | 9 abhiyogaḥ | 10 udyogaḥ | 11 yogamāpattavyaṃ | 12 dharmānupratipattiḥ | 13 ādīptaśiraścalopamaḥ | 14 autsukyaṃ | 15 parākramaḥ |16 ātāpī | 17 ātaptakārī | 18 udyataḥ | 19 nirataḥ | 20 asthīkṛtya | 21 pratipattisāraḥ| 22 na vyāhārarutavākyaparamaḥ | 23 vyavasāyaḥ | 24 abhyutsāhaḥ | 25 saṃhānasaṃnaddhaḥ | 26 dṛḍhasāraṃ | 27 uttaptaḥ | 28 udyamaḥ | 29

||99||

abhīruḥ | 1 viśāradaḥ | 2 acchambhī | 3 nirbhayaḥ | 4 avivādaḥ | 5 nittasati | 6 na saṃtrasati | 7 na saṃtrāsamāpadyate | 8 na līyate | 9 na saṃlīyate | 10 na jihrīyate | 11 nārtīyate | 12

||100||

nūpaskandhaḥ | 1 vedanāskandhaḥ | 2 saṃjñāskandha | 3 saṃskāraskandhaḥ | 4 vijñānaskandhaḥ | 6

||101||

catvāri mahābhūtāni | 1 pṛthivīdhātuḥ | 2 abdhātuḥ | 3 tejodhātuḥ | 4 vāyudhātuḥ | 5 khakkhaṭatvaṃ | 6 dravatvaṃ | 7 uṣṇatvaṃ |8 laghusamudīraṇatvaṃ | 9 upādāyanūpaṃ | 10 bhautikanūyaṃ | 11 jānanaṃ |12 niśrayaḥ | 13 sthānaṃ | 14 upastambhaḥ |15 upabṛṃhaṇaṃ | 16 cakṣurindriyaṃ |17 śrotrendriyaṃ | 18 ghrāṇendriyaṃ | 19 jihvendriyaṃ | 20 kāyendriyaṃ | 21 nūpaprasādaḥ | 22 nūpaṃ | 23 śabdaḥ | 24 gandhaḥ | 25 rasaḥ | 26 spraṣṭavyaṃ | 27 varṇanūpaṃ 28 nīlaṃ | 29 pītaṃ | 30 lohitaṃ | 31 avadātaṃ | 32 abhraṃ | 33 dhūmaḥ | 34 rajaḥ | 35 mahikā | 36 chāpā | 37 ātapaḥ | 38 ālokaḥ |39 andhakāraḥ | 40 saṃsthānanūpaṃ | 41 dīrghaṃ | 42 hrasvaṃ | 43 vṛttaṃ | 44 parimaṇḍalaṃ | 45 śātaṃ | 46 viśālaṃ | 47 unnataṃ | 48 avanataṃ | 49 caturaśraṃ | 50 vijñaptiḥ | 51 sanidarśanaṃ | 52 asanidraśanaṃ | 53 sapratighaḥ | 54 apratighaḥ | 55 anupāttamahābhūtahetukaḥ sattvākhyo ' sattvākhyo manojñamanojñāśca | 56 upāttamahābhūtahetukaḥ | sattvākhyo 'sattvākhyo manojñāmanojñāśca | 57 sugandhaḥ | 58 durgandhaḥ | 59 samagandhaḥ | 60 viṣamagandhaḥ | 61 madhuraḥ | 62 āmlaḥ |63 lavaṇaḥ | 64 kaṭukaḥ | 65 tiktaḥ | 66 kaṣāyaḥ | 67 ślakṣṇatvaṃ | 68 karkaśatvaṃ | 69 gurutvaṃ | 70 laghutvaṃ | 71 śītaṃ | 72 vubhūkṣā | 73 jighatsā | 74 pipāsā | 75 avijñaptiḥ | 76

||102||

sukhāḥ | 1 duḥkhāḥ | 2 aduḥkhāsukhāḥ |3

||103||

parīttā | 1 mahādbutā | 2 apramāṇā | 3

||104||

caitasikā dharmāḥ | 1 sparśaḥ | 2 saṃjñā | 3 vedanā | 4 manaskāraḥ | 5 cetanā | 6 chandaḥ | 7 adhimokṣaḥ | 8 smṛtiḥ | 9 prajñā | 10 samādhiḥ | 11 śraddhā | 12 hrīḥ | 13 apatrāpyaṃ | 14 alobhaḥ kuśalamūlaṃ | 15 adveṣaḥ kuśalamūlaṃ | 16 amohaḥ kuśalamūlaṃ | 17 vīryaṃ | 18 prasrabdhiḥ | 19 apramādaḥ |20 upekṣā | 21 ahiṃsā | 22 rāgaḥ | 23 pratighaḥ | 24 mānaḥ | 25 adhimānaḥ | 26 mānātimānāḥ | 27 asmimānaḥ | 28 abhimānaḥ | 29 ūnamānaḥ | 30 mithyāmānaḥ | 31 avidyā | 32 dṛṣṭiḥ | 33 satkāyadṛṣṭiḥ | 34 attargrāhadṛṣṭiḥ | 35 mithyādṛṣṭiḥ | 36 dṛṣṭiparāmarśaḥ | 37 śīlavrataparāmarśaḥ | 38 vicikitsā | 39 krodhaḥ | 40 upanāhaḥ | 41 bhrakṣaḥ | 42 pradāsaḥ | 43 rīrṣyā | 44 mātsaryaṃ | 45 māyā| 46 śāṭhayaṃ | 47 madaḥ | 48 vihiṃsā | 49 āhrīkyaṃ | 50 anapatrāpyaṃ | 51 aśradyaṃ | 52 kausīdyaṃ | 53 pramādaḥ | 54 muṣitasmṛtitā | 55 vikṣepaḥ |56 asaṃprajanyaṃ | 57 audvatyaṃ | 58 kaukṛtyaṃ | 59 styānaṃ | 60 midvaṃ | 61 vitarkaḥ | 62 vicāraḥ | 63 prāptiḥ |64 aprāptiḥ | 65 asaṃjñosamāpattiḥ | 66 nirodhasamāpattiḥ | 67 āsaṃjñikaṃ | 68 jīvitendriyaṃ | 69 nikāyasabhāgaḥ | 70 jātiḥ | 71 jarā | 72 sthitiḥ | 73 anityatā | 74 nāmakāyaḥ | 75 padakāyaḥ | 76 vyañjanakāyaḥ | 77 evaṃbhāgīyāḥ | 78 pravṛttiḥ | 79 pratiniyamaḥ | 80 yogaḥ | 81 jāvaḥ | 82 anukramaḥ | 83 kālaḥ | 84 deśaḥ | 85 saṃkhyā | 86 bhedaḥ | 87 sāmagrī | 88 prabandhaḥ | 89 anyathātvaṃ | 90 prabandhoparamaḥ | 91 vyañjanaṃ | 92 akṣaraṃ | 93 varṇaḥ | 94

||105||

ālayavijñānaṃ | 1 ādānavijñānaṃ | 2 kliṣṭamanaḥ | 3 cakṣurvijñānaṃ | 4 śrotravijñānaṃ | 5 ghrāṇavijñānaṃ |6 jihvāvijñānāṃ | 7 kāyavijñānaṃ | 8 manovijñānaṃ | 9

||106||

cakṣurāyatanaṃ | 1 nūpāyatanaṃ | 2 śrotrāyatanaṃ | 3 śabdāyatanaṃ | 4 ghrāṇāyatanaṃ | 5 gandhāyatanaṃ | 6 jihvāyatanaṃ | 7 rasāyatanaṃ | 8 kāyāyatanaṃ | 9 spraṣṭavyāyatanaṃ |10 manaāyatanaṃ |11 dharmāyatanaṃ | 12

||107||

cakṣurdhātuḥ | 1 nūpadhātuḥ | 2 cakṣurvijñānadhātuḥ | 3 śrotradhātuḥ | 4 śabdadhātuḥ | 5 śrotravijñānadhātuḥ | 6 ghrāṇadhātuḥ | 7 gandhadhātuḥ |8 ghrāṇavijñānadhātuḥ | 9 jihvādhātuḥ | 10 rasadhātuḥ |11 jihvāvidjñānadhātuḥ | 12 kāyadhātuḥ | 13 spraṣṭavyadhātuḥ | 14 kāyavijñānadhātuḥ | 15 manodhātuḥ | 16 dharmadhātuḥ | 17 manovijñānadhātuḥ | 18

||108||

cakṣurindriyaṃ | 1 śrotrendriyaṃ |2 ghrāṇendriyaṃ |3 jihvendriyaṃ | 4 kāyendriyaṃ |5 manendriyaṃ | 6 puruṣendriyaṃ | 7 strīndriyaṃ | 8 duḥkhendiryaṃ | 9 sukhendriyaṃ | 10 saumanasyendriyaṃ | 11 daurmanasyendriyaṃ | 12 upekṣendriyaṃ | 13 śraddhendriyaṃ | 14 vīryendriyaṃ | 15 smṛtindriyaṃ | 16 samādhīndriyaṃ | 17 prajñendriyaṃ |18 anājñātamājñāsyāmīndriyaṃ | 19 ājñendriyaṃ | 20 ājñātāvīndriyaṃ | 21 jīvitendriyaṃ | 22

||109||

avadhāraṇaṃ | 1 āśrayabhūtanūpaṇāt | 2 suvarṇaḥ | durvarṇaḥ | 4 pāṇḍuraṃ | 5 śyāmaṃ | 6 śabalaṃ | 7 piṅgalaṃ |8 catuḥpārśva | 9 ābhogaḥ | 10 abhilāṣaḥ | 11 saṃstutaṃ | 12 asaṃpramoṣaḥ | 13 vihitaṃ | 14 abhisaṃpratyayaḥ | 15 lajjā | 16 saṃpratipattiḥ | 17 utsāhaḥ | 18 praśaṭhatā | 19 dauṣṭhulyaṃ |20 karmaṇyatā | 21 āghātaḥ | 22 śreyaḥ | 23 bahvattaraviśiṣṭaḥ | 24 aprakāraḥ | 25 vairānubandhaḥ | 26 caṇḍavacodāsitā | 27 vyāroṣaḥ | 28 āgrahaḥ | 29 vañcanā | 30 paryādānaṃ | 31 viheṭhanā | 32 vipratisāraḥ| 33 manojalpaḥ |34 mahābhūmikaḥ | 35 sahajaḥ | 36 parikalpitaṃ | 37 ātmamohaḥ | 38 ātmadṛṣṭiḥ | 39 ātmamānaḥ | 40 ātmasnehaḥ | 41 saṃtānānuvṛttiḥ | 42 ekajātīyavijñānaṃ | 43 sabhāgaḥ | 44 tatsabhāgaḥ | 45 nirvit | 46 kāṅkṣā | 47 vimatiḥ | 48 anunayaḥ| 49 kāmarāgaḥ | 50 bhavarāgaḥ| 51 saṃyojanaṃ | 52 bandhanaṃ | 53 anuśayaḥ | 54 paryutthānaṃ | 55 upakleśaḥ | 56 paryavasthānaṃ | 57 paryavanaddhaṃ | 58 āsravaḥ | 59 oghaḥ | 60 yogaḥ | 61 upādānaṃ | 62 granthaḥ | 63 nivāraṇaṃ | 64 kāmapratisaṃyuktaḥ| 65 nūpapratisaṃyuktaḥ| 66 ānūpyapratisaṃyuktaḥ| 67 darśanaprahātavyaḥ | 68 bhāvanāprahātavyaḥ |69 kāmāptaḥ | 70 kāmadhātuparyāpannaḥ | 71 kāmāvacaraḥ | 72 ūrdhvabhāgīyaḥ | 73 avarabhāgīyaḥ | 74 aṅgaṇaṃ | 75 saraṇaṃ |76 ahaṃkāraḥ |77 mamakāraḥ | 78 dīrghānuparirvatī | 79 sadānubaddho bhavati | 80 pratisaṃdhiḥ | 81 saṃsāraḥ | 82 saṃdhimavāproti | 83 samanubandhaḥ | 84 cittānuparivartī | 85 anusahitaḥ | 86 samagrasamagrī | 87 pratisaṃdadhāti | 88 apratisaṃdhiḥ | 89 anuvartanaṃ | 90 saṃtānavartī | 91 anucchavikaḥ | 92 anusaṃdhiḥ | 93 sānucaraḥ | 94 pravāhaḥ | 95 anubandhaḥ | 96 ajasraṃ | 97 anugataḥ | 98 bhūtvābhāvaḥ | 99 yathāyogaṃ | 100 asaṃskṛtaḥ | 101 pratisaṃkhyānirodhaḥ | 102 apratisaṃkhyānirodhaḥ | 103 saṃskṛtaṃ | 104 sāsravaḥ | 105 anāsravaḥ | 106 |

||110||

raktaḥ | 1 saktaḥ | 2 gṛddhaḥ | 3 granthitaṃ | 4 mūrchitaḥ | 5 adhyavasitaḥ | 6 adhyavasānamāpannaḥ | 7 adhyavasānaṃ | 8 vinibandhaḥ | 9 parigredhaḥ | 10 saṃrāgaḥ |11 lolupaḥ | 12 ghasmaraḥ | 13 lampaṭaḥ | 14 lubdhaḥ | 15 saṃraktaḥ | 16 rajñajanīyaḥ | 17 bhūyaskāmatā | 18 yādṛcchikaḥ | 19 icchattikaḥ | 20 bhūyacchandikaḥ | 21 bhūyonūcitā | 22 bhūyo'bhiprayaḥ | 23 svādukāmatā | 24 vicitrāhāratā| 25 ntaretareṇa saṃtuṣṭiḥ | 26 nandīrāgaḥ | 27 kāmacchandaḥ | 28 abhiniveśaḥ | 29 āsthā | 30 spṛhā | 31 rocate | 32 ecchattikaḥ | 33 tīvreṇa chandena | 34 āhāre gṛdhirbhavati | 35 gārdhaṃ | 36

||111||

duḥkhaduḥkhatā | 1 saṃskāraduḥkhatā | 2 vipariṇāmaduḥkhatā | 3

||112||

jātirduḥkhaṃ | 1 jarāduḥkhaṃ | 2 vyādhiduḥkhaṃ | 3 maraṇaduḥkhaṃ | 4 priyaviprayogeduḥkhaṃ | 5 apriyasaṃprayoge duḥkhaṃ | 6 yadapīcchayā paryeṣamāṇo na labhate tadapi duḥkhaṃ |7 saṃkṣepeṇa pañcopādānaskandhaduḥkhaṃ | 8

||113||

avidyā | 1 saṃskāraḥ | 2 vijñānaṃ | 3 nāmanūpaṃ | 4 ṣaḍāyatanaṃ | 5 sparśaḥ | 6 vedanā | 7 tṛṣṇā | 8 upādānaṃ | 9 bhavaḥ | 10 jātiḥ | 11 jarāmaraṇaṃ | 12 śokaḥ |13 paridevaḥ |14 duḥkhaṃ |15 daurmanasyaṃ | 16 upāyāsaḥ | 17

||114||

kāraṇahetuḥ |1 sahabhūhetuḥ | 2 vipākahetuḥ | 3 saṃprayuktakahetuḥ | 4 sarvatragahetuḥ | 5 sabhāgahetuḥ | 6

||115||

hetupratyayaḥ | 1 samanattarapratyayaḥ | 2 ālambanapratyayaḥ | 3 adhipratipratyayaḥ | 4

||116||

niṣyandaphalaṃ | 1 adhipatiphalaṃ | 2 puruṣakāraphalaṃ| 3 vipākaphalaṃ | 4 visaṃyogaphalaṃ | 5

||117||

jarāyujāḥ | 1 aṇḍajāḥ| 2 saṃdvedajāḥ | 3 upapādukāḥ | 4

||118||

kavaḍiṃkārāhāraḥ | 1 sparśāhāraḥ | 2 manaḥsaṃcetanāhāraḥ | 3 vijñānāhāraḥ| 4

||119||

nānātvakāyā nānātvasaṃjñinaḥ | tadyathā manuṣyā ekatyāśca devāḥ| 1 nānātvakāyā ekatvasaṃdjñinaḥ | tadyathā devā brahmakāyikāḥ | prathamābhinirvṛttāḥ | 2

ekatvakāyā nānātvasaṃjñinaḥ | tadyathā ābhāsvarāḥ| 3

ekatvakāyā ekatvasaṃjñinaḥ | tadyathā devāḥ śubhakṛtsnāḥ | 4 ākāśānattyāyatanaṃ | 6 vijñānānattyāyatanaṃ| 6 ākiñcanyāyatanaṃ| 7 naivasaṃjñānāsaṃjñāyatanaṃ | 8 āsaṃjñisattvāḥ | 9

||120 ||

narakāḥ | 1 tiryañcaḥ| 2 pretāḥ| 3 dīrghāyuṣo devāḥ| 4 pratyattajanapadaṃ | 5 indriyavaikalyaṃ | 6 mithyādarśanaṃ| 7 tathāgatānāmanutpādaḥ | 8

||121||

dṛṣṭadharmavedanīyaṃ |1 upapadya vedanīyaṃ| 2 aparaparyāyavedanīyaṃ | 3 niyatavedanīyaṃ | 4 aniyatavedanāyaṃ | 5 karmasvakaḥ | 6 karmadāpādaḥ| 7 karmayoniḥ | 8 karmapratisaraṇaṃ | 9 prayogaḥ| 10 maulaṃ| 11 pṛṣṭhaṃ | 12 āsevitaṃ | 13 bhāvitaṃ| 14 bahulīkṛtaṃ | 15

||122||

mātṛghātaḥ| 1 arhadbadhaḥ | 2 pitṛghātaḥ | 3 saṃghabhedaḥ | 4 tathāgatasyāttike duṣṭacittarudhirotpādanaṃ | 5

||123||

māturarhatyā dūṣaṇaṃ | 1 niyatabhūmisthitasya bodhisattvasya māraṇaṃ | 2 śaikṣasya māraṇaṃ | 3 saṃghāya dvāraharaṇaṃ | 4 stūpabhedanaṃ | 5

||124||

āyuṣkaṣāyaḥ | 1 dṛṣṭikaṣāyaḥ | 2 kleśakaṣāyaḥ | 3 sattvakaṣāyaḥ | 4 kalpakaṣāyaḥ | 5

||125||

lābhaḥ | 1 alābhaḥ | 2 yaśaḥ | 3 ayaśaḥ | 4 nindā | 5 praśaṃsā | 6 sukhaṃ | 7 duḥkhaṃ | 8

||126||

dharmārthikaḥ | 1 bodhicittāsaṃpramoṣaḥ | 2 aniśritaḥ | 3 udārādhimuktikaḥ | 4 ācāraśīlaḥ| 5 ācārasthaḥ | 6 kṛtavedī | 7 kṛtajñāḥ | 8 ājñākāraḥ| 9 sukhasaṃvāsaḥ| 10 sūrataḥ | 11 peśalaḥ | 12 ṛjucittaḥ | 13 ārjavaḥ |14 mārdavaḥ| 15 prdakṣiṇagrāhī | 16 suvacāḥ |17 praticchandakalyāṇaḥ| 18 alpakaraṇīyaḥ | 19 alakṛtyaḥ | 20 alpecchaḥ | 21 āryavaṃśasaṃtuṣṭaḥ| 22 dharmalābhasaṃtuṣṭaḥ | 23 cīvarasaṃtuṣṭaḥ| 24 piṇḍapātasaṃtuṣṭaḥ | 25 śayanāsanasaṃtuṣṭaḥ| 26 supoṣatā | 27 subharatā | 28 mandabhāṣyo bhavati | 29 na ca pareṣāṃ doṣāttaraskhalitagaveṣī | 30 kalyāṇamitraparigṛhītaḥ| 31 bahuśrutaḥ | 32 iṅgitajñāḥ | 33 suprabuddhaḥ | 34 uddhaṭitajñāḥ | 35 vivañcitajñāḥ | 36 suśrutaḥ | 37 deśajñāḥ | 38 lokajñāḥ | 39 ātmajñāḥ | 40 kālajñāḥ | 41 velājñāḥ | 42 samayajñāḥ | 43 mātrajñāḥ | 44 ārāgapati | 45 na virāgayati | 46 aparapratyayaḥ | 47 aparādhīnaḥ| 48 aparapraṇeyaḥ | 49 ananyaneyaḥ | 50 vikramī | 51 vīraḥ | 52 śūraḥ | 53 vihāyasagāmī | 54 prāsādikaḥ | 55 apagatabhrūkuṭikaḥ | 56 acchidgopacāraḥ| 57 abhāyāvī | 58 yathāvādī tathākārī | 59 dṛḍhasamādānaḥ| 60 bhayadarśī | 61 vacasā parijñetā | 62 parijitaḥ | 63 susamāptaḥ | 64 susamārabdhaḥ | 65 manasānvīkṣitā | 66 dṛṣṭayā supratividdhaḥ | 67 vītatṛṣṇo bhavābhave | 68 yānīkṛtaḥ| 69 vastukṛtaḥ | 70 anuṣṭhitaḥ |71 samavahatti | 72 ādhunāti | 73 sarvaṃ kaṣṭaṃ śāḍayati | 74 śuśrūṣamāṇaḥ | 75 anuvidhīyamānaḥ |76 ananusūyā | 77 anupālambhaprekṣiṇaḥ| 78 avahitaśrotraḥ | 79 āvarjitamānasaḥ| 80 dharmopadharmalabdhaḥ | 81 nikāmalābhī | 82 akṛcchralābhī | 83 akisaralābhī | 84 kule jyeṣṭhopacāyakaḥ | 85 śāstuḥ śāsanakaraḥ | 86 anirākṛto dhyāyī | 87 bṛṃhayitā śūnyāgārāṇāṃ | 88 svakārthayogamanuyuktaḥ | 89 amoghaṃ rāṣṭrapiṇḍaṃ | paribhūṅkte | 90 uparodhaśīlaḥ | 91

||127||

viṣamalobhaḥ | 1 mithyādharmaparītaḥ | 2 ātmotkarṣaḥ | 3 parapaṃsakaḥ | 4 abhimānikaḥ | 5 kuṭilacittaḥ |6 hīnādhimuktikaḥ | 7 grahikaḥ | 8 khaṭukaḥ | 9 uddhataḥ | 10 unnataḥ | 11 karkaśaḥ | 12 paruṣaḥ | 13 nīcavṛttiḥ | 14 lābhena lābhaniścikīrṣā | 15 abhājanabhūtasattvaḥ | 16 alpaśrutaḥ | 17 abrāhmaṇyaṃ |18 aśrāmaṇyaṃ |19 apitṛjñāḥ |20 amātṛjñāḥ | 21 adharmakāmaḥ| 22 pāpadharmaḥ | 23 jñānakāmaḥ | 24 bahukṛtyaḥ | 25 bahukaraṇīyaḥ | 26 prajñādaurbalyaḥ | 27 duḥśīlaḥ | 28 duṣprajñāḥ | 29 mandaprajñāḥ | 30 duṣpoṣatā| 31 durbharatā | 32 saṃkīrṇo viharati | 33 āmiṣakiñcitkahetoḥ | 34 duḥśrutaṃ | 35 padaparamaḥ | 36 asaṃprakhyānaṃ | 37 abhāvitakāyaḥ | 38 pragalbhadhārṣṭa | 39 mukharaḥ | 40 akṣadhūrtaḥ | 41 ghasmaraḥ | 42 matsaraḥ | 43 kadaryaḥ | 44 khalaḥ | 45 śaṭahaḥ | 46 dhūrtaḥ | 47 viṭaḥ | 48 māyāvī | 49 kurukuciḥ | 50 dambhaḥ| 51 kuhanā | 52 lapanā | 53 naimittikatvaṃ | 54 naiṣapeśikatvaṃ | 55 lābhena lābhaniṣpādanaṃ | 56 sattvavikrapaḥ| 57 śastravikrapaḥ | 58 viṣavikrapaḥ | 59 māṃsavikrayaḥ | 60 madyavikrapaḥ | 61 durmaṅkuḥ | 62 ṣaḍ bhogānāmapāyasthānāni | 63 madyapānaṃ | 64 dyūtaṃ | 65 vikālacaryā | 66 pāpamitratā | 67 samājadarśanaṃ | 68 ālasya | 69

||128||

anuttaraḥ | 1 niruttaraḥ | 2 anuttamaḥ | 3 uttaraḥ | 4 uttamaḥ | 5 jyeṣṭhaḥ | 6 śreṣthaḥ | 7 varaḥ | 8 pravaraḥ | 9 agraḥ | 10 viśiṣṭāḥ | 11 pradhānaṃ | 12 paramaḥ | 13 utkṛṣṭaḥ | 14 prakṛṣṭaḥ |15 praṇītaḥ | 16 asamaḥ |17 asamasamaḥ | 18 apratisamaḥ |19 suṣṭhu | 20 atyattaṃ | 21 sarvākāravaropetaṃ | 22 praṣṭhaḥ | 23

||129||

supariśuddhaṃ | 1 trimaṇḍalapariśuddhaṃ | 2 anupādāya āsravebhyaścittāni vimuktāni | 3 parimocayitavyaṃ | 4 vimucyate | 5 śītībhavati | 6 kṛtaparikarma | 7 niryāṇaṃ| 8 niryātaḥ| 9 niryāti | 10

||130||

pratinisṛjyaṃ | 1 vāttīkṛtaṃ | 2 sarvopadhipratinisargaḥ |3 vyatikṛtaṃ | 4 viṣkambhaṇaṃ | 5 riñcati | 6 choritā | 7 vāhitapāpaḥ| 8 jyativṛttaḥ | 9 pratinisṛjati | 10 prativinisṛjati | 11 utsṛjyati | 12 parityāgaḥ | 13 jahāti | 14 pratikṣepaḥ | 15 apakarṣaṇaṃ | 16 pratikrāttaḥ | 17 apakarṣaḥ| 18 ūnatvaṃ | 19 ayogaḥ | 20 viyogaḥ | 21visaṃyogaḥ | 22 viśleṣaḥ| 23 vigacchet | 24 vibhūtaṃ | 25 attardhānaṃ | 26 aprakāttaḥ | 27 vipariṇataṃ | 28 āśrayaparāvṛttaṃ | 29 pariṇataṃ | 30 pariṇāmaḥ |31 jīvitādyaparopapet | 32 paryādānaṃ | gacchati | 33 vihīnaṃ | 34 paribhuktaṃ| 35 astaṃ gacchati | 36 vidhamati | 37 apaviddhaṃ | 38 rāganisūdanaṃ | 39 paryudastaḥ | 40 sthiteranyathātvaṃ | 41 nārāśībhāvaḥ| 42 prabhaṅguraṃ | 43 pṛṣṭhībhavati | 44 kelāyitavyaṃ | 45 ucchetsyati | 46 vitimirakaraḥ | 47 anunayā'saṃpṛkṣaṇātā | 48 nirlikhitaṃ | 49 utsṛṣṭaṃ hatti | 50 suprakṣālitaṃ | 51 sughautaṃ | 52 nirdhāttaṃ | 53 vāttībhāvaḥ | 54 parityaktaṃ | 55 utsṛṣṭaṃ | 56 pratyākhyātaṃ | 57 utsarjanaṃ| 58 śokavinodanaṃ | 59 pravijahyaṃ | 60 anaṅgaṇaṃ | 61 nihataḥ | 62

||131||

kīrtiḥ | 1 praśaṃsā | 2 yaśaḥ | 3 stutiḥ | 4 stomitaḥ | 5 praśaṃsitaḥ |6 varṇitaḥ | 7 śabdaḥ | 8 ślokaḥ | 9 varṇaḥ | 10 abhinanditayaśaḥ | 11 bhūtavarṇaṃ niścarayati | 12 prasiddhaḥ | 13 prathitaḥ | 14 pratītaḥ |15 anuśaṃsā | 16

||132||

avaraṇaḥ | 1 doṣaḥ | 2 bhaṇḍanaṃ | 3 paṃsanaṃ | 4 nindā | 5 jugupsā | 6 vigarhaḥ | 7 kutsanaṃ | 8 avasādaḥ| 9 avamaṃsyati | 10 vimānayati | 11 parābhāvaḥ | 12 kutsanīyaṃ |13 abadhyāyatti | 14 kṣipatti | 15 vivācayatti | 16 paribhāṣaḥ | 17

||133||

anukūlaḥ | 1 pratikūlaḥ | 2 pratilomaṃ | 3 anulomaṃ | 4 anusrotogāmī | 5 pratisrotogāmī | 6 vyastaṃ | 7 samastaṃ | 8 āyaḥ | 9 durlabhaḥ | 10 sulabhaḥ | 11 adhimātraṃ | 12 madhyaṃ | 13 mṛduḥ | 14 susādhyaṃ | 15 duḥsādhayaṃ | 16 āraṃ | 17 pāraṃ | 18 pravartanaṃ | 19 vivartanaṃ | 20 abaddhaṃ | 21 amuktaṃ | 22 nimiñjitaṃ | 23 unmiñjitaṃ | 24 saṃprakhyānaṃ | 25 asaṃprakhyānaṃ | 26 anuguṇyaṃ | 27 anuvātaḥ | 28 prativātaḥ| 29 samanupaśyati | 30 na samanupaśyati | 31 ānulomikī | 32

||134||

āyāmaḥ |1 viṣkambheṇa | 2 vistāraḥ | 3 derdhyaṃ | 4 ārohapariṇāhasaṃpannaḥ | 5 ārohaḥ | 6 pariṇāhaḥ | 7 vistīrṇaṃ | 8 udāraḥ| 9 viśālaṃ | 10 vipulaṃ |11 audārikaṃ | 12 pṛthuḥ | 13 alpataraṃ | 14 alpatamaṃ | 15 bahutaraṃ | 16 bhūyiṣṭhaṃ | 17 mahattamaṃ | 18 itvaraḥ | 19 lūhaḥ | 20 avavarakaṃ | 21 paurvāparyaṃ | 22 apūrvamacaramaṃ | 23 sūkṣmaṃ | 24 sthūlaṃ | 25 dabhraṃ | 26 adabhraṃ | 27 utkūlaṃ | 28 nikūlaṃ | 29

|| 135||

ālaptakaḥ | 1 saṃlaptakaḥ | 2 saṃstutakaḥ | 3 sapremakaḥ | 4 premaḥ |5 āptaḥ | 6 viśvastamānasaḥ | 7 sahāpībhāvaṃ gacchati | 8 kāttaḥ | 9 priyaḥ |10 praṇayaḥ | 11 paramamanojñāḥ | 12 mitraṃ | 13 suhṛt | 14 hradyaṃ | 15

||136||

amitraṃ | 1 pratyamitraḥ | 2 kumitraḥ | 3 parapravādī | 4 pratyarthikaḥ | 5 pratyanīkaḥ | 6 paracakraṃ | 7 vairī | 8 śatruḥ | 9 kusahāyaḥ | 10

||137||

āśīrvādaḥ |1 āśiśaḥ | 2 varṇavādī | 3 śrīḥ | 4 lakṣmīḥ | 5 maṅgalaṃ | 6 kutūhalaṃ | 7 praśastaḥ | 8 svasti | 9 svastyāyanaṃ | 10 sauvastikaṃ | 11 kalyāṇaṃ | 12 ślādhyaḥ | 13 kuśalaṃ | 14 śreyān | 15 jyāyān | 16 svadhā | 17 vaṣaṭ | 18 oṃ | 19 svāhā | 20

||138||

praṇetā | 1 aviparītamārgadeśikaḥ | 2 saṃgītikāraḥ | 3 dharmakathikaḥ | 4 dharmabhāṇakaḥ | 5 darśayitā | 6 śrotā | 7 bhāṣate | 8 jalpayati | 9 lapati | 10 deśayati | 11 uttānīkariṣyati | 12 sūktaṃ | 13 subhāṣitaṃ | 14 suvyākhyātaṃ | 15 vyavahāraḥ | 16 saṃketaḥ | 17 uddiśati | 18 upadiśati | 19 udīrayati | 20 saṃprakāśayati | 21 pratimatrayitavyaṃ | 22 uddiṣṭaṃ | 223 ācaṣṭe | 24 prakṣveḍanaṃ | 25 svareṇābhivijñāpayati | 26 kalakalaḥ | 27 kilikilāyitavyaṃ | 28 aścīlaṃ | 29 sphoṭaṃ | 30 kilāhalaḥ | 31 kalakalasvaraḥ | 32 ekavacanodāhāreṇa | 33 alamanenan vivādena | 34 viṣamo'pamupanyāsaḥ | 35 abhilapanatā | 36 pratyudīrayati | 37 pratyuccāraṇaṃ | 38 pratyuccāraḥ | 39 utkāsanaśabdaḥ | 40 hāhākārakilikilāprakṣveḍitaśabdaḥ | 41 acchaṭāśabdaḥ | 42 āviṣkaraṇaṃ | 43 pratyākhyātaṃ | 44 vyapadeśaḥ | 45 vācoyuktiḥ | 46 codayati | 47 paurī | 48 satkathyaṃ | 49 ādeyavākyaṃ | 50 madhurasvaraḥ | 51

||139||

māyā | 1 nirmitaḥ | 2 udakacandraḥ | 3 akṣipuruṣaḥ | 4 marīci | 5 mṛgatṛṣṇikā | 6 marumarīcikā | 7 gandharvanagaraṃ | 8 pratibimbaṃ | 9 pratibhāsaḥ | 10 svapraḥ | 11 pratiśrutkā | 12 pratiśabdaḥ | 13 budbudaḥ | 14 kadalīskandhaḥ | 15 avaśyāyavinduḥ | 16 indrajālaṃ | 17 bandhyāsutaḥ | 18 khapuṣpaṃ | 19 riktamuṣṭiḥ | 20 alātacakraṃ | 21 arhadghaṭīcakraṃ | 22 kheṭapiṇḍaḥ | 23 phenapiṇḍaḥ | 24 keśoṇḍukaḥ | 25 naṭaraṅgaḥ | 26 tūlapicuḥ | 27 udāharaṇaṃ | 28 pratyudāharaṇaṃ | 29 dṛṣṭāntaḥ |30 upamā | 31

||140||

muktatyāgaḥ | 1 pratatapāṇiḥ | 2 vyavasargarataḥ | 3 yāyajūkaḥ | 4 dānasaṃvibhāgarataḥ | 5 vibhajate | 6 saṃvibhajate | 7 yaṣṭaḥ | 8 suyaṣṭaḥ | 9 dutaṃ | 10 sudutaṃ | 11 yāganayaṃ | 12 yāvadanyatarānyataraṃ pariṣkāra dadāti | 13 pānaṃ pānārthibhyaḥ | 14 annamannārthinyaḥ | 15 pratisaṃstaraṃ | 16 deyaṃ | 17 dāyakaḥ | 18 dānapatiḥ | 19 dātā | 20 pratigrāhakaḥ | 21 prādāt | 22 kratuḥ | 23 nirargaḍayajñāḥ | 24 śrāddhamanupradāsyatti | 25 prayacchati | 26

||141||

hitaṃ | 1 ātmahitaṃ | 2 parahitaṃ | 3 upakāraḥ | 4 upayujyati | 5 pratyupakāra kāṅkṣaḥ | 6 apratyupakāraḥ | 7

||142||

buddhiḥ | 1 matiḥ | 2 gatiḥ | 3 mataṃ | 4 dṛṣṭaṃ | 5 abhisamitāvī | 6 samyagavabodhaḥ | 7 supratividdhaḥ | 8 abhilakṣitaḥ | 9 gatiṃgataḥ | 10 avabodhaḥ | 11 pratyabhijñā | 12 menire | 13

||143||

paṇḍitaḥ | 1 vicakṣaṇaḥ | 2 paṇḍitajātīyaḥ | 3 pravīṇaḥ | 4 niṣṇātaḥ | 5 vyaktaḥ | 6 medhāvī | 7 buddhaḥ | 8 buddhimān | 9 prājñaḥ | 10 boddhā | 11 prajñāvān | 12 vidvān | 13 nipuṇaḥ | 14 vijñaḥ | 15 ākṛṣṭimān | 16 paṭuḥ | 17 caturaḥ | 18 dakṣaḥ | 19

||144||

gambhīro gambhīrāvabhāsaḥ | 1 durdaśaḥ | 2 duravabodhaḥ | 3 duranubodhaḥ | 4 sūkṣmaḥ | 5 nipuṇaḥ | 6 paṇḍitaḥ | 7 vijñāvedanīyaḥ | 8 atarkyaḥ | 9 atakāvacaraḥ | 10 anidarśanaḥ | 11 duravagāhaḥ | 12 śivaḥ | 13 aprapañcaḥ | 14 niṣprapañcaḥ | 15 aviprapañcaḥ | 16 durvigāhyaṃ | 17

||145||

tuṣṭaḥ | 1 udayaḥ | 2 āttamanāḥ | 3 pramuditaḥ | 4 prītisaumanasyajātaḥ | 5 harṣajātaḥ | 6 haṣitacittaḥ | 7 prāmodyaṃ | 8 saṃtuṣṭaḥ | 9 paritoṣaḥ | 10 audbilyakarī | 11 bahujanapriyaḥ | 12 saṃrañjanīyaḥ | 13 saṃmodanīyaḥ | 14 ārādhanaḥ | 15 abhirādhanaḥ | 16 abhinandayiṣyati | 17

||146||

raudraḥ | 1 caṇḍaḥ | 2 ugraḥ | 3 krūraḥ | 4 duṣṭacittaḥ | 5 raudracittaḥ | 6 pratihatacittaḥ | 7 kharaḥ | 8 niṣṭhuraḥ |9 dāruṇaḥ |10 tīvraḥ | 11 caṇḍamṛgaḥ | 12 upadrotāraḥ | 13 anarthopasaṃhitaṃ | 14 viheṭhakaḥ | 15 kupitaḥ | 16 prakopaḥ | 17 kaṭukaḥ | 18 abhiṣaktaḥ | 19 rabhasaḥ | 20 sāhasikaḥ | 21

||147||

tamastamaḥ parāpaṇaḥ | 1 tamojyotiṣparāyaṇaḥ | 2 jyotistagaḥparāyaṇaḥ | 3 jyotirjyotiṣparāyaṇaḥ | 4

||148||

dṛṣṭadharmaḥ | 1 ihatraḥ | 2 amutraḥ | 3 ihajanmaḥ | 4 āyatyāṃ | 5 pārajanmikaḥ | 6 jātivyativṛttaṃ | 7 sāṃparāyikaḥ | 8 saṃparāyaḥ | 9 jātiparivartaḥ | 10 cyutiḥ | 11 cyāvanaṃ | 12 cyutisaṃkramaḥ | 13

||149||

prāttaṃ | śayyāsanaṃ | 1 prāttavanaprasthā | 2 prāttaḥ | 3 araṇyaṃ | 4 kāttāraṃ | 5 vanaṃ | 6 upavanaṃ | 7

||150||

gārhasthaḥ | 1 brahmacāryāśramaḥ | 2 vānaprasthaḥ | 3 bhaikṣukaḥ | 4

||151||

kampitaḥ | 1 prakampitaḥ | 2 saṃprakampitaḥ | 3 calitaḥ | 4 pracalitaḥ | 5 saṃpracalitaḥ | 6 vedhitaḥ | 7 pravedhitaḥ | 8 saṃpravedhitaḥ | 9 kṣubhitaḥ |10 prakṣubhitaḥ |11 saṃprakṣubhitaḥ | 12 raṇitaḥ | 13 praraṇitaḥ |14 saṃpraraṇitaḥ | 15 garjitaḥ | 16 pragarjitaḥ | 17 saṃpragarjitaḥ | 18 pūrvā digavanamati paścimā digunnamati | 19 paścimā digavanamati pūrvā digunnamati | 20 dakṣiṇā digavanamati uttarā digunnamati | 21 uttarā digavanamati dakṣiṇā digunnamati | 22 attādavanamati madhyādunnamati | 23 madhyādavanamati attādunnamati | 24 aprakampyaḥ | 25

||152||

prabhāḥ | 1 raśmiḥ | 2 ālokaḥ | 3 marīciḥ | 4 aṃśuḥ | 5 tejaḥ | 6 jvālaḥ | 7 dyutiḥ | 8

||153||

sāhasracūḍiko lokadhātuḥ | 1 dvisāhasro madhyamo lokadhātuḥ | 2 trisāhasramahāsāhasro lokadhātuḥ | 3

||154||

cāturdvīpako lokadhātuḥ | 1 pūrvavidehaḥ | 2 dehaḥ | 3 videhaḥ | 4 jambudvīpaḥ | 5 jambukhaṇḍaḥ | 6 cāmāraḥ | 7 avācāmaraḥ | 8 avaragodānīyaḥ | 9 śāṭhā | 10 uttaramatriṇaḥ | 11 uttarakuruḥ | 12 kuravaḥ |13 kauravaḥ | 14 lokadhātuḥ | 15 lujyata iti lokaḥ | 16 lokāttarikāḥ | 17 sarvalokadhātuprasaraḥ | 18 buddhaviṣayaḥ | 19 buddhakṣetraṃ | 20 sahālokadhātuḥ | 21 sukhavatī | 22 avamūrdhaḥ | 23 vyatyastaḥ | 24 tiryaglokadhātuḥ | 25

||155||

kāmadhātuḥ |1 nūpadhātuḥ | 2 anūpyadhātuḥ | 3

||156||

bhaumāḥ | 1 āttarikṣavāsinaḥ | 2 cāturmahārājakāyikāḥ | 3 trāyastriṃśāḥ | 4 yāmāḥ | 5 tuṣitāḥ| 6 nirmāṇaratayaḥ | 7 paramirnitavaśavartinaḥ | 8

||157||

brahmakāyikāḥ | 1 brahmapāriṣadyāḥ | 2 brahmapurohitāḥ| 3 mahābrahmāṇaḥ | 4

||158||

parīttābhāḥ | 1 apramāṇābhāḥ | 2 ābhāsvarāḥ | 3

||159||

parīttaśubhāḥ | 1 apramāṇaśubhāḥ | 2 śubhakṛtsnāḥ| 3

||160||

anabhrakāḥ | 1 puṇyaprasavāḥ | 2 vṛhatphalāḥ | 3

||161||

avṛhāḥ | 1 atapāḥ | 2 sudṛśāḥ | 3 sudarśanāḥ | 4 akaniṣṭhāḥ | 5 aghaniṣṭhāḥ | 6 mahāmaheśvarāyatanaṃ | 7

||162||

ākāśānattyāyatanaṃ | 1 vijñānānattyāyatanaṃ | 2 ākiñcanyāyatanaṃ | 3 naivasaṃjñānāsaṃjñāyatanaṃ | 4

||163||

brahmā hiraṇyagarbhaḥ | 1 brahmā sahāmpatiḥ | 2 aśvinī kumārī | 3 maheśvaraḥ | 4 mahādevaḥ | 5 śambhuḥ | 6 paśupatiḥ | 7 tripuravidhvaṃsakaḥ | 8 śūlapāṇiḥ | 9 tryambakaḥ | 10 śaṃkaraḥ | 11 smaraśatruḥ | 12 śarvaḥ | 13 rudraḥ | 14 īśvaraḥ | 15 viṣṇuḥ |16 kṛṣṇaḥ | 17 vāsudevaḥ | 18 kāmadevaḥ | 19 māraḥ | 20 sunirmāṇaratidevaputraḥ | 21 susīmadevaputraḥ | 22 saṃtuṣitadevaputraḥ | 23 suyāmadevaputraḥ | 24 śakrodevendraḥ | 25 daśaśatanayanaḥ | 26 śakraḥ | 27 kauśikaḥ | 28 śatakratuḥ | 29 puraṃdaraḥ | 30 lokapālaḥ | 31 vaiśravaṇaḥ | 32 dhṛtarāṣṭraḥ | 33 vinūḍhakaḥ | 34 vinūpākṣaḥ | 35 karoṭapāṇayo devāḥ | 36 mālādhārāḥ | 37 sadāmādā | 38 īśānaḥ | 39 nandraḥ | 40 yamaḥ | 41 naiṛtiḥ | 42 varuṇaḥ | 43 vāyuḥ | 44 kuveraḥ | 45 vaiśvānaraḥ | 46 kārttikeyaḥ | 47 mahākālaḥ | 48 nandikeśvaraḥ | 49 bhṛṅgiriṭiḥ | 50 vināekaḥ | 51 dhanadaḥ | 52 devī | 53 surabadhūḥ | 54 apsarā | 55 devakanyā | 56 durgādevī | 57 umā | 58 girisutā | 59 śacī | 60 vighnaḥ | 61

||164||

ādityaḥ |1 somaḥ | 2 aṅgārakaḥ | 3 budhaḥ | 4 vṛhaspatiḥ | 5 śukraḥ | 6 śanaiścaraḥ | 7 rāhuḥ | 8 ketuḥ | 9

||165||

kṛttikā | 1 rohiṇī | 2 mṛgaśirāḥ | 3 ārdrā | 4 punarvasuḥ | 5 puṣyaḥ | 6 aśleṣā | 7 maghā | 8 pūrvaphalgunī | 9 uttaraphalgunī | 10 hastā | 11 citrā | 12 svātī | 13 viśākhā | 14 anurādhā | 15 jyeṣṭhā | 16 mūlaṃ | 17 pūrvāṣāḍhā | 18 uttarāṣāḍhā | 19 śravaṇaḥ | 20 abhijit | 21 śatabhiṣā | 22 dhaniṣṭhā | 23 pūrvabhādrapadā | 24 uttarabhādrapadā | 25 revatī | 26 aśvinī | 27 bharaṇī | 28

||166||

devaḥ | 1 nāgaḥ | 2 yakṣaḥ | 3 gandharvaḥ | 4 asuraḥ | 5 daityaḥ | 6 garuḍaḥ | 7 kiṃnaraḥ | 8 mahoragaḥ | 9 kumbhāṇḍaḥ | 10

||167||

śaṅkhapālo nāgarājā | 1 karkoṭako nāgarājā | 2 kuliko nāgarājā | 3 padmo nāgarājā | 4 mahāvanmo nāgarājā | 5 vāsukirnāgarājā | 6 anatto nāgarājā | 7 takṣako nāgarājā | 8 varuṇo nāgarājā | 9 makaro nāgarājā | 10 sāgaro nāgarājā | 11 anavatapto nāgarājā | 12 piṅgalo nāgarājā | 13 nando nāgarājā | 14 subāhurnāgarājā | 15 nardano nāgarājā | 16 citrākṣo nāgarājā | 17 rāvaṇo nāgarājā | 18 pāṇḍurnāgarājā | 19 lambuko nāgarājā | 20 kṛmirnāgarājā | 21 śaṅkho nāgarājā | 22 pāṇḍarako nāgarājā | 23 kālo nāgarājā | 24 upakālo nāgarājā | 25 giriko nāgarājā | 26 avalo nāgarājā | 27 śaṃkāro nāgarājā | 28 bhāṇḍī nāgarājā | 29 pañcālo nāgarājā | 30 kāliko nāgarājā | 31 kiñcanako nāgarājā | 32 baliko nāgarājā | 33 uttaro nāgarājā | 34 mātaṅgo nāgarājā | 35 eḍo nāgarājā | 36 sāgaro nāgarājā | 37 upendro nāgarājā | 38 upanaro nāgarājā | 39 eḍavarṇo nāgarājā | 40 vicitro nāgarājā | 41 rāghavo nāgarājā 42 hastikaccho nāgarājā | 43 elapakṣo nāgarājā || 44 āmratīrtho nāgarājā | 45 apalalo nāgarājā | 46 cāmpepo nāgarājā | 47 aliko nāgarājā | 48 pramokṣako nāgarājā | 49 sphoṭano nāgarājā | 50 nandopanando nāgarājā | 51 duchuṇḍo nāgarājā | 52 ulluko nāgarājā | 53 paṇḍaro nāgarājā | 54 cicchako nāgarājā | 55 aravāḍo nāgarājā | 56 paravāḍo nāgarājā | 57 manasī nāgarājā | 58 śaivalo nāgarājā | 59 utpalako nāgarājā | 60 vardhamānako nāgarājā | 61 buddhiko nāgarājā| 62 nakhako nāgarājā | 63 eḍameḍo nāgarājā | 64 acyuto nāgarājā | 65 kambalāśvaratī nāgarājānī | 66 mahāsudarśano nāgarajā | 67 parikūṭo nāgarājā | 68 sumukho nāgarājā | 69 ādarśamukho nāgarājā | 70 gandhāro nāgarājā |71 dramiḍo nāgarājā | 72 baladevo nāgarājā | 73 kambalo nāgarājā | 74 śailavāhu nāgarājā | 75 vibhīṣaṇo nāgarājā | 76 gaṅgā nāgarājā | 77 sindurnāgarājā | 78 sītā nāgarājā | 79 pakṣurnāgarājā | 80 maṅgalo nāgarājā | 81

||168||

indrasenaḥ | 1 naḍaḥ | 2 sundaraḥ | 3 hastikarṇaḥ | 4 tīkṣṇaḥ | 5 piṅgalaḥ | 6 vidyujjvālaḥ | 7 mahāvidyutprabhaḥ | 8 bharukacchaḥ |9 amṛtaḥ | 10 tīrthakaḥ | 11 vaiḍuryaprabhaḥ | 12 suvarṇakeśaḥ | 13 sūryaprabhaḥ | 14 udayanaḥ | 15 gajaśīrṣaḥ | 16 ścetakaḥ | 17 kālakaḥ | 18 yamaḥ | 19 śramaṇaḥ | 20 maṇḍukaḥ |21 maṇicūḍaḥ | 22 amoghadarśanaḥ | 23 īśādhāraḥ | 24 citrasenaḥ | 25 mahāpāśaḥ | 26 kṣemaṃkaraḥ | 27 mahāphaṇakaḥ | 28 gambhīranirghoṣaḥ | 29 mahānirnādī | 30 vinarditaḥ | 31 mahāvikramaḥ | 32 bhujaṃgamaḥ | 33 mahābalaḥ | 34 visphūrjitaḥ | 35 visphoṭakaḥ | 36 prasphoṭakaḥ | 37 meghasaṃbhavaḥ | 38 svastikaḥ | 39 varṣadhāraḥ | 40 maṇikaṇṭhaḥ | 41 supratiṣṭhitaḥ | 42 śrībhadraḥ | 43 mahāmaṇicūḍaḥ | 44 airāvaṇaḥ | 45 mahāmaṇḍalikaḥ | 46 indrāyudhaśikhī | 47 avabhāsanaśikhī | 48 indrayaṣṭiḥ | 49 jambudhvajaḥ | 50 śrītejāḥ | 51 śaśitejāḥ | 52 cūḍāmaṇidharaḥ | 53 indradhvajaḥ | 54 jyotīrasaḥ | 55 somadarśanaḥ | 56

||169||

vaiśravaṇaḥ | 1 mahāghoṣeśvaraḥ | 2 dharaṇisurendrāyudhaḥ | 3 mahāmatiḥ | 4 arcinetrādhi yatiḥ | 4 vajradṛḍdhanetraḥ | 6 ayavaribāhuḥ | 7 mahāsenāvyūhaparākramaḥ | 8 merubalapramardī | 9 dharaṇīśubhakāyaḥ | 10 āṭavakayakṣaḥ | 11 rāvaṇaḥ | 12 pāñcikaḥ | 13

||170 ||

dhṛtarāṣṭraḥ | 1 drumakiṃnaraprabhaḥ | 2 śucinetraratisaṃbhavaḥ | 3 puṣadrūmakusumitamakuṭaḥ | 4 raticaraṇasamattasvaraḥ | 5 pramuditapralambasunayanaḥ | 6 manojñārutasiṃhadhvajaḥ | 7 samattaratnakiraṇamuktaprabhaḥ | 8 vajradrumakesaradhvajaḥ | 9 sarvavyūharatisvabhāvanapasaṃdarśanaḥ | 10

||171||

rāhuḥ | 1 vemacitraḥ | 2 śambaraḥ | 3 bandhiḥ | 4 vairocanaḥ | 5 dṛḍhavajraḥ | 6 citrāṅgaḥ |7 bṛhadāraḥ | 8 valavipulahetumatiḥ | 9 vatsaśrīsaṃbhavaḥ | 10 suvratasvaraḥ | 11

||172||

mahāvegalabdhasthamā | 1 abhedyaratnacūḍaḥ | 2 vimalavegaśrīḥ | 3 anivartanīyacittabhūṣaṇaḥ | 4 mahāsāgaraprabhāgambhīradharaḥ | 5 dharmadṛḍhābhedyasunilambhaḥ | 6 vicitramauliśrīcūḍaḥ | 7 samattaspharaṇamukhadarśanaḥ | 8 samattavyūhasāgaracaryāvyavalokanaḥ | 9

||173||

drumakiṃnararājā | 1 devamati prabhaḥ | 2 kusumaketumaṇḍalī | 3 vicitrabhūṣaṇaḥ | 4 manojñānirnādasvaraḥ | 5 drumaratnaśākhāprabhaḥ | 6 sudarśanaprītikaraḥ | 7 bhūṣaṇendraprabhaḥ | 8 sureṇupuṣpadhvajaḥ | 9 dharaṇītalaśrīḥ | 10 uragādhipatiḥ | 11

||174||

sumatireṇuḥ | 1 virajastejaḥsvaraḥ | 2 agramaticitracūḍaḥ | 3 sunetrādhipatiḥ | 4 pradīpaśaraṇadhvajaḥ | 5 ālokasuvegadhvajaḥ | 6 siṃhavatsaḥ | 7 vicitrālaṃkārasvaraḥ | 8 sumeruvatsaḥ | 9 ruciraprabhāsasaṃbhavaḥ |10

||175||

vinūḍhakaḥ | 1 nāgādhipatiḥ | 2 sucīrṇadhvajaḥ | 3 hitacaraṇasaṃkramaḥ | 4 bhīmottaraḥ | 5 śālasucittaḥ |6 merususaṃbhavaḥ | 7 vīrabāhuḥ | 8 anattaśubhanapanakesarī | 9 dhanattamukhadevāsuranetrāsuraḥ | 10

||176||

suśrutaḥ | 1 hārītaḥ | 2 hariścandraḥ | 3 bhṛguḥ | 4 dhanvattariḥ | 5 jātūkarṇaḥ | 6 bheḍaḥ | 7 kāśyapaḥ | 8 kaśyapaḥ | 9 agastiḥ | 10 sanātanaḥ | 11 sanatkumāraḥ | 12 khāranādiḥ | 13 ātreyaḥ | 14 prajāpatiḥ | 15 parāśaraḥ | 16 kapilamaharṣiḥ | 17 kaṇādamaharṣiḥ | 18 akṣapādaḥ |19 vyāsaḥ | 20 bhāradvājaḥ | 21 vasiṣṭhaḥ | 22 nāradaḥ | 23 agniveśaḥ | 24 aranebhiḥ | 25

||177||

nāgārjunaḥ | 1 nāgāhvayaḥ | 2 āryadevaḥ | 3 āryāsaṅgaḥ | 4 vasuvandhuḥ | 5 āryaśūraḥ | 6 aśvaghoṣaḥ | 7 dignāgaḥ | 8 dharmapālaḥ| 9 dharmakīrtiḥ | 10 sthiramatiḥ | 11 saṃghabhadraḥ | 12 guṇaprabhaḥ | 13 vasumitraḥ | 14 guṇamatiḥ | 15 śākyabuddhiḥ | 16 devendrabuddhiḥ | 17 jñānagarbhaḥ | 18 śāttarakṣitaḥ | 19 candragomī | 20 buddhapālitaḥ | 21 bhavyaḥ | 22 vararuciḥ | 23 pāṇiniḥ | 24 pātañjaliḥ | 25 candrakīrtiḥ | 26 vinītadevaḥ | 27 nandaḥ | 28 dharmottaraḥ | 29 śākyamitraḥ | 30 jñānadattaḥ | 31 prabhākarasiddhiḥ | 32 śīlabhadraḥ | 33 daṃṣṭrasenaḥ | 34 dharmatrātaḥ | 35 viśeṣamitraḥ | 36 raviguptaḥ | 37 bhāvabhaṭaḥ | 38

||178||

tīrthyakaraḥ | 1 tīrthikaḥ | 2 ārāḍakālāmaḥ | 3 udrako rāgaputraḥ | 4 mīmāṃsakaḥ | 5 vaiśeṣikaḥ | 6 sāṃkhyaḥ | 7 lokāpataḥ | 8 kāṇādaḥ | 9 parivrājakaḥ | 10 vaidyaḥ | 11 pāpaṇḍikaḥ |12 śaivaḥ | 13 pāśupataḥ | 14 kāpālī | 15 acelakaḥ | 16 nirgranthaḥ | 17 kṣapaṇaḥ | 18 ārhataḥ | 19 mahāvratī | 20 rāmavratī | 21 mṛgaśṛṅgavratī | 22 kṛṣṇamukhaḥ | 23 māyūravratī | 24 pāṇḍarabhikṣuḥ | 25 tridaṇḍī | 26 ekadaṇḍī | 27 dvidaṇḍī | 28 gośṛṅgavratī | 29 keśolluñcanaṃ | 30

||179||

pūraṇaḥ kāśyapaḥ | 1 maskarī gośalīputraḥ | 2 sañjapī vairatīputraḥ | 3 ajitakeśakambalaḥ | 4 kakudaḥ kātyāyanaḥ | 5 nirgrantho jñātiputraḥ | 6

||180||

mahāsaṃmataḥ | 1 rocaḥ | 2 kalyāṇaḥ | 3 varakalyāṇaḥ| 4 upoṣadhaḥ | 5 mūrdhagataḥ | 6 māndhātaḥ | 7 cāruḥ | 8 upacāruḥ | 9 cārumattaḥ | 10 muciḥ | 11 mucilindaḥ | 12 śakuniḥ | 13 mahāśakuniḥ | 14 kuśaḥ | 15 upakuśaḥ | 16 mahākuśaḥ | 17 sudarśanaḥ | 18 mahāsudarśanaḥ | 19 vāmakaḥ | 20 aṅgirāḥ | 21 bhṛguḥ | 22 meruḥ | 23 nyaṅkuḥ | 24 praṇādaḥ | 25 mahāpraṇādaḥ | 26 śaṃkaraḥ | 27 viśāṃpatiḥ | 28 sureṇuḥ | 29 bharataḥ | 30 mahādevaḥ | 31 nemiḥ | 32 bhīmaḥ | 33 bhīmarathaḥ | 34 śatarathaḥ | 35 daśarathāḥ | 36 pāñcālarājā | 37 kaliṅgarājā | 38 aśmakarājā | 39 kauravarājā | 40 kapālarājā | 41 geparājā | 42 magadharājā | 43 tāmaliptakarājā | 44 ikṣvākurnāma rājā | 45 vinūḍhakaḥ | 46 siṃhahanuḥ | 47 śuddhodanaḥ | 48 śuklodanaḥ | 49 droṇodanaḥ | 50 amṛtodanaḥ | 51 siddhārthaḥ | 52 nandaḥ | 53 tiṣyaḥ | 54 bhadrikaḥ | 55 mahānāmaḥ | 56 aniruddhaḥ | 57 ānandaḥ | 58 devadattaḥ | 59 rāhulaḥ | 60

||181||

svayaṃyānaṃ | 1 pratyudyānaṃ | 2 kalahajitaḥ |3 astrajitaḥ | 4 caturatto vijetā | 5 dharmiko dharmarājā | 6 marḍitakaṇṭakaḥ | 7 vijitavijayaḥ | 8 saptaratnasamanvāgataḥ | 9 cakraratnaṃ | 10 hastiratnaṃ | 11 aśvaratnaṃ | 12 maṇiratnaṃ |13 strīratnaṃ | 14 gṛhapatiratnaṃ | 15 pariṇāyakaratnaṃ | 16

||182||

śrūraḥ | 1 vīraḥ | 2 varāṅganūpī | 3 parasainyaprarmadī | 4 ajitaṃ jayati | 5 jitamadhyāvasati | 6 sa imāmeva samudraparpattāṃ | mahāpṛthivīmakhilāmakaṇṭakāmanutyātāmadaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvasati |7

||183||

hastikāyaḥ | 1 aśvakāyaḥ | 2 rathakāyaḥ| 3 pattikāyaḥ | 4

||184||

rājā sahasrānīkaḥ | 1 rājā śatānīkaḥ | 2 rājā brahmadattaḥ | 3 rājā anattanemiḥ | 4 rājā bimbisāraḥ | 5 rājā pradyotaḥ | 6 rājā prasenajit | 7 udayanavatsarājā | 8 kṛkī rājā | 9 śreṇikaḥ |śraiṇyaḥ |10 aśokaḥ | 11 sātavāhanaḥ |12 kaniṣkaḥ | 13

||185||

pāṇḍavāḥ | 1 yudhiṣṭhiraḥ | 2 bhīmasenaḥ | 3 nakulaḥ | 4 sahadevaḥ | 5 arjunaḥ | 6 karakarṇī | 7 hastiniyaṃsaḥ | 8 prakatirmātaṅgadārikā | 9 triśaṅkuḥ | 10 sthapatiḥ | 11 mṛgāramātā | 12

||186||

rājā | 1 pārthivaḥ | 2 rājā kṣatriyo mūrdhābhiṣiktaḥ | 3 yuvarājā | 4 māṇḍalikarājā | 5 sāmattaḥ | 6 rājāmātyaḥ | 7 koṭvarājā | 8 matriparṣadadhyakṣaṃ | 9 mahāmātraḥ | 10 matrī | 11 amātyaḥ | 12 purohitaḥ | 13 rājānakaḥ | 14 daṇḍamukhyaḥ | 15 daṇḍanāyakaḥ | 16 senāpatiḥ | 17 vikṣepādhipatiḥ | 18 adhyakṣaḥ| 19 āṭavikaḥ | 20 attarvaśikaḥ | 21 sāṃdhivigrāhikaḥ | 22 gaṇanāpatiḥ |23 gaṇakamahāmātraḥ | 24 ākṣapaṭalikaḥ | 25 pratihāraḥ |26 dharmādhikaraṇaḥ | 27 pradeṣṭā | 28 nāyakaḥ | 29 aśvapatiḥ | 30 pīlupatiḥ | 31 gañjapatiḥ | 32 khambhīrayatiḥ | 33 narapatiḥ | 34 koṭvapālaḥ | 35 attapālaḥ| 36 durgapālaḥ | 37 śreṣṭhī | 38 viṣayapatiḥ | 39 nagarapatiḥ | 40 grāmapatiḥ |41 pauravyavahārikaḥ | 42 niyuktakaḥ | 43 bhaṭavalāgraḥ |44 samāhartṛ | 45 praśāstā | 46 saṃnidhātā | 47 bhāṇḍārikaḥ | 48 rājadvārikaḥ | 49 gaṇakaḥ | 50 jyotiṣaḥ | 51 bhiṣak | 52 vaidyaḥ | 53 talavargaḥ | 54 pāridhvajikaḥ | 55 chatradharaḥ | 56 cidnadharaḥ | 57 cāmarikaḥ |58 kāravālikaḥ | 59 khaṅgikaḥ |60 prāsikaḥ | 61 pārśvadhikaḥ | 62 cākrikaḥ | 63 spharikaḥ | 64 caitradaṇḍikaḥ | 65 yāṣṭīkaḥ |66 dvārapālaḥ | 67 daubārikaḥ| 68 śeṣapatiḥ | 69 sūcakaḥ | 70 daṇḍavāsikaḥ | 71 sevakaḥ | 72 bhaṭaḥ | 73 iṣvastrācāryaḥ | 74 nāsīraḥ | 75 naigamaḥ | 76 jānapadaḥ | 77 devakulikaḥ | 78 māyākāraḥ| 79 aryaḥ | 80 mattvavādī | 81 kriyāvādī | 82 khanyavādī | 83 dhānuvādī | 84 lubdhakaḥ | 85 mātsikaḥ | 86 śākunikaḥ | 87 aurabhrikaḥ | 88 khaṭikaḥ | 89 saukarikaḥ | 90 goghātakaḥ | 91 vāgurikaḥ | 92 kaukkuṭikaḥ | 93 nāgabandhakaḥ | 94 nāgamaṇḍalikaḥ | 95 āhituṇḍikaḥ | 96 bhaiṅgārikaḥ | 97 sūpakāraḥ | 98 rajakaḥ | 99 sthapatiḥ | 100 takṣakaḥ | 101 palagaṇḍaḥ | 102 vardhakaḥ |103 sūtradhāraḥ| 104 yāvasikaḥ | 105 kāṣthahārakah | 106 mālākāraḥ | 107 śauṇḍikaḥ | 108 kachāvālaḥ | 109 āyudhvajībī | 110 gāndhikaḥ | 111 citrakāraḥ |112 śilākuṭṭaḥ | 113 tattvavāyaḥ | 114 suvarṇakāraḥ| 115 sauvarṇikaḥ | 116 lohakāraḥ | 117 kaṃsakāraḥ | 118 maṇikāraḥ | 119 śaulvikaḥ | 120 sūcikaḥ | 121 patracchedakaḥ | 122 naimittikaḥ | 123 vaipaścika | 124 camakāraḥ | 125 mocikaḥ |126 rathakāraḥ | 127 veṇukāraḥ| 128 khātanūpakāraḥ | 129 kumbhakāraḥ | 130 vaṇik | 131 śaulkikaḥ |132 gaulmikaḥ |133 tārapaṇyikaḥ| 134 heriḥ | 135 caraḥ | 136 avacarakaḥ | 137 mauṣṭikaḥ| 138 vidūṣaḥ | 139 maudrikaḥ | 140 kāyasyaḥ| 141 acīrṇadaṇḍatā | 142 dūtaḥ | 143 kathyāyittaḥ |144 kāṣṭhikavittaḥ |145 lohariḥ | 146 lekhahārikaḥ | 147 kuṭumbikaḥ |148 kuṭumbaḥ | 149 kañcukī | 150 attaḥpura | 151 mahachāḥ | 152 karmāttikaḥ | 153 kāryikaḥ | 154 kṛpīvalaḥ | 155 ābhīraḥ |156 gopālaḥ| 157 śarīrarakṣakaḥ |158 parivāraḥ | 159 dāsaḥ |160 dāsī | 161 skarmakaraḥ |162 pauruṣeyaḥ| 163 bhṛtyaḥ | 164 vandhanapālakaḥ | 165 badhyaghātakaḥ | 166 kāraṇyakārakaḥ | 167 badhakaḥ| 168 hananaṃ | 169 kalpikāraḥ| 170 kayyāriḥ | 171 udyānapālaḥ| 172 ārāmikaḥ| 173 gṛhī | 174 gṛhasthaḥ | 175 māṇavakaḥ | 176 nagaraghātakaḥ | 177 grāmaghātakaḥ | 178 janapadaghātakaḥ | 179 nāvikaḥ | 180 āhārakaḥ| 181 nirhārakaḥ| 182 karṇādhāraḥ| 183 raṇādharaḥ | 184 kaivartaḥ | 185

||187||

catvāro varṇāḥ | 1 brāhmaṇaḥ | 2 kṣatriyaḥ |3 vaiśyaḥ | 4 śūdraḥ | 5 kṣatriyamahāśālakulaṃ | 6 brāhmaṇamahāśālakulaṃ | 7 gṛhapatimahāśālakulaṃ | 8 uccakulaṃ | 9 abhijātaḥ | 10 nīcakulaṃ |11 caṇḍālaḥ |12 nātaṅgaḥ |13 śabaraḥ | 14 pulindaḥ | 15 pukrtkasaḥ | 16 ḍombaḥ | 17 mlecchaḥ |18 pratyattajanapadaṃ | 19

||188||

pitā | 1 mātā | 2 janayitrī | 3 pitāmahaḥ | 4 prapitāmahaḥ | 5 pitāmahī | 6 prapitāmahī |7 putraḥ | 8 tanapaḥ | 9 duhitā | 10 jyeṣṭhabhrātā | 11 kanīyā bhrātā | 12 bhrātā | 13 bhaginī | 14 naptā | 15 naptī | 16 śvaśuraḥ | 17 svasā | 18 mātulaḥ | 19 bhāryā | 20 patnī | 21 dāraḥ | 22 kalatraṃ | 23 mātṛṣvasā | 24 pitṛsvasā | 25 sapatnī | 26 attaḥpuraṃ | 27 badhūḥ | 28 jaṃpatī | 29 daṃpatī | 30 dārakaḥ | 31 dārikā | 32 yamalakaḥ | 33 jñātiḥ | 34 svajanaḥ |35 bandhuḥ | 36 sālohitaḥ | 37 mitraṃ | 38 sakhā | 39 attarjanaḥ |40 tanayaḥ| 41 agramahiṣī | 42 navabadhūḥ | 43 naraḥ | 44 nārī | 45 mātṛgrāmaḥ | 46 pumān | 47 tātaḥ | 48 ambā | 49 dhātrī | 50 strī gurviṇī | 51 ṛtumatī strī | 52

||189||

kāyaḥ | 1 śarīraṃ | 2 gātraṃ | 3 kaḍevaraṃ | 4 śiraḥ | 5 mastakaḥ | 6 mastakaluṅgaṃ | 7 mūrdhā | 8 keśaḥ | 9 śiroruhaḥ | 10 mukhamaṇḍalaṃ | 11 vakta | 12 lalāṭaṃ | 13 bhrūḥ | 14 pakṣma | 15 tārakaḥ| 16 mukhaṃ | 17 sṛkka | 18 cibukaṃ | 19 grīvaḥ | 20 kapolaṃ | 21 gaṇḍaḥ | 22 hanuḥ | 23 śaṅkhaḥ | 24 jambhiḥ | 25 dattaḥ | 26 tāluḥ | 27 oṣṭhaḥ | 28 daṃṣṭrā | 29 śmaśru | 30 kaṇṭhaḥ | 31 kaṇṭhanālikā | 32 kaṇṭhamaṇiḥ |33 hṛdayaṃ | 34 kṛkāṭikā | 35 hastaḥ | 36 aṃśaḥ | 37 skandhaḥ | 38 pṛṣṭhaṃ | 39 jatruḥ |40 bāhuśikharaṃ | 41 kakṣaḥ| 42 bāhuḥ | 43 kūrparakaṃ | 44 maṇibandhaḥ | 45 hastapṛṣṭhaṃ | 46 aṅguliḥ| 47 aṅuṣṭhaṃ | 48 tarjanī | 49 madhyāṅguliḥ | 50 anāmikā | 51 kanīnikā | 52 maniṣṭhakā | 53 muṣṭhiḥ | 54 khaṭakaḥ | 55 capeṭaḥ | 56 nakhaḥ | 57 hastatalaṃ | 58 saṃdhiḥ | 59 naharuḥ |60 snāyuḥ | 61 sirā | 62 ḍaraḥ | 63 stanaḥ | 64 payodharaḥ | 65 hṛdayapradeśaḥ | 66 udaraṃ | 67 nābhiḥ | 68 nābhimaṇḍalaṃ | 69 vastiḥ | 70 mātiḥ | 71 jaghanaṃ |72 śroṇiḥ |73 pelaḥ | 74 trikā | 75 pṛṣṭhavamśaḥ |76 pārśvikaḥ | 77 pārśvaḥ | 78 kāṭiḥ | 79 buliḥ | 80 sphik | 81 pādaḥ| 82 uruḥ | 83 jānuḥ | 84 jānumaṇḍalaṃ | 85 jaṅghaḥ |86 gulphaḥ | 87 pārṣṇī | 88 pādatalaṃ | 89 klomakaḥ | 90 phuphusaḥ | 91 yakṛt | 92 plīhaḥ |93 pittaḥ | 94 vṛkkā | 95 atraṃ | 96 atraguṇaḥ | 97 āmāśayaḥ | 98 pakkāśayaḥ | 99 audarīyakaṃ | 100 māṃsaṃ | 101 kukṣiḥ | 102 tvak | 103 asthi | 104 rudhiraṃ | 105 majjā | 106 dattamāṃsaṃ | 107 aṅgaṃ | 108 pratyaṅgaṃ | 109 garbhaḥ | 110 vasā | 111 bhedaḥ | 112 pūyaṃ | 113 bhiṅghāṇakaṃ | 114 kheṭaḥ | 115 śleṣmā | 116 dattamalaṃ | 117 nāsāpuṭaḥ | 118 lasīkā | 119 aśru | 120 cakṣurmalaṃ | 121 camasaḥ |122 roma | 123 romakūpaḥ | 124 karṇamalaṃ | 125 udgāraḥ | 126 svedaḥ |127 māṃsakīlaḥ | 128 cikkākṣut | 129 hikkā | 130 vijṛmbhā | 131 malaṃ | 132 tilakaḥ | 133 mūtraṃ | 134 gūthaṃ | 135 viṭ | 136

||190||

kalalaṃ | 1 arbudaṃ| 2 peśī | 3 dhanaḥ | 4 praśākhā | 5

||191||

vayaḥ |1 garbhanūyaḥ | 2 bālaḥ | 3 lāḍikaḥ | 4 kumāraḥ| 5 taruṇaḥ |6 yauvanaṃ | 7 yuvā | 8 dahraḥ | 9 yuvatiḥ | 10 kumārī | 11

||192||

kubjaḥ | 1 jīrṇatā | 2 valīpracuratā | 3 pālityaṃ | 4 daṇḍa avaṣṭambhanatā | 5 khālityaṃ | 6 kāmaḥ | 7 kharukharāvasaktakaṇṭhaḥ | 8 prāgbhāreṇa kāyena daṇḍamavaṣṭabdhaḥ | 9 dhamanīsaṃtatagājñaḥ | 10 jīrṇaḥ | 11 vṛddhaḥ |12 mahachākaḥ | 13 gatayauvanaḥ |14 valīnicitakāyaḥ | 15 vibhugnaḥ |16 āturaḥ |17

||193||

devāvatāraḥ | 1 vārāṇasī| 2 vaiśālī | 3 parinirvāṇaṃ | 4 rājagṛhaṃ | 5 veṇuvanaṃ | 6 kauśāmbī | 7 śrāvastīḥ | 8 anāthapiṇḍadasyārāmaḥ | 9 jetavanaṃ | 10 puṇḍavardhanaṃ | 11 bodhimaṇḍaṃ | 12 gṛdhakūṭaparvataḥ | 13 gayāśīrṣaḥ | 14 sthūṇopasthūṇī grāmī | 15 kapilavastunagaraṃ | 16 mathurā | 17 śrīnālandaḥ| 18 magadhā | 19 śarāvatī | 20 lumbinī | 21 indraśilaguhā | 22 kuśanagara | 23 uśīragiriḥ | 24 ujjayanī nagarī | 25 kaliṅgaḥ| 26 mṛgadāvaḥ| 27 ṛṣipatanaṃ | 28 ṛṣipattanaṃ | 29 kosalā | 30 sāketaṃ | 31 avattiḥ | 32 campā | 33 pañcālaḥ | 34 aṭakavaṭī | 35 kalandakanivāpaḥ | 36

||194||

nibhidharaḥ | 1 aśvakarṇaḥ | 2 sudarśanaḥ |3 khadirakaḥ | 4 īśādharaḥ| 5 yugaṃdharaḥ | 6 vinatakaḥ | 7 meruḥ| 8 sumeruḥ | 9 paratarājā | 10 cakravāḍaḥ| 11 mahācakravāḍaḥ | 12 gandhamādanaḥ | 13 himavān | 14 kailāsaḥ | 15 potalakaḥ | 15 malapaḥ | 17 vindhyaḥ | 18 vipulapārśvaḥ | 19 vaidehakaparvataḥ | 20 sumerupāriṣaṇḍaḥ | 21

||195||

samudraḥ| 1 sāgaraḥ | 2 jaladhiḥ | 3 mahārṇavaḥ | 4 jalanidhiḥ| 5 lavaṇodakaḥ | 6 oghaḥ | 7 nadī | 8 kunadī | 9 saraḥ | 10 taḍāgaḥ| 11 vilbaṃ | 12 utsaḥ | 13 hradaḥ | 14 kulyaḥ| 15 udbhidaḥ | 16 āliḥ | puṣkariṇī | 18 uṣmodakaṃ | 19 kūpaḥ | 20 ūrmiḥ | 21 mandākinī | 22 pāraṃ vā | 23 apāraṃ | vā | 24 niḥsaradhārāḥ| 25 udakadhārāḥ| 26 kāñcanavālukāstīrṇaḥ| 27 tīraṃ | 28 pulinaṃ | 29 nairañjanā nadī | 30 nadī vaitaraṇī | 31

||196||

nandanavanaṃ | 1 miśrakāvanaṃ | 2 pānūṣakāvanaṃ | 3 caitrarathavanaṃ | 4 pāripātarḥ | 5 puṣpavṛkṣaḥ| 6 phalavṛkṣaḥ| 7 gandhavṛkṣaḥ | 8 gulmaḥ | 9 padmakaḥ | 10 devadāruḥ | 11 dāruharidrā | 12 tālīśaḥ | 13 pālevatavṛkṣaḥ| 14 candanaṃ | 15 khadiraḥ | 16 dāḍimavṛkṣaḥ| 17 piṇḍakharjūravṛkṣaḥ | 18 vanaspatiḥ | 19 vanakhaṇḍaḥ| 20 vaṃśaveṇuḥ | 21 piṇḍaveṇuḥ | 22 vetraṃ | 23 nyagrodhaḥ | 24 ikṣuvanaṃ | 25 śālivanaṃ | 26 vetamaḥ | 27 naḍavanaṃ | 28 sālavṛkṣaḥ| 29 nāgavṛkṣaḥ| 30 vṛkṣaḥ | 31 campaḥ | 32 jātiḥ | 33 pāṇḍupalāśaḥ | 34 śīrṇāpalāśaḥ | 35 kaṇṭkaḥ | 36 tālaḥ | 37 latāvachī | 38 karīraḥ | 39

||197||

tatraṃ | 1 uttaratatraṃ | 2 matraḥ | 3 vidyā | 4 dhāraṇī | 5 maṇḍalaṃ | 6 śāttikaṃ | 7 pauṣṭikaṃ | 8 ābhicārukaṃ | 9 vaśīkaraṇaṃ | 10 homaḥ | 11 upacāraḥ | 12 vidhiḥ | 13 vidhānaṃ | 14 kalpaḥ | 15 jāyaḥ | 16 homopakaraṇaṃ | 17 hotā | 18 āhutidravyaṃ | 19 havanaṃ | 20 juhuyāt | 21 abhiṣekaḥ | 22 abhiṣiktaḥ | 23 āvāhanaṃ | 24 ākarṣaṇaṃ | 25 visarjanaṃ | 26 bandhanaṃ | 27 uccāṭanaṃ | 28 garvaḥ | 29 adhiṣṭhānaṃ | 30 matracaryā | 31 ālīḍhaṃ | 32 pratyālokaṃ | 33 prasenaṃ | 34 siddhiḥ | 35 matrī | 36 vidyādhāraḥ| 37 sādhyaṃ | 38 sādhakaḥ | 39 uttarasādhakaḥ | 40 māmakī | 41 mūrdhaṭakaḥ | 42 ekajaṭī | 43 buddhalīcanā | 44 pāṇḍaravāsinī | 45 tārā | 46 vajrabhṛkuṭī | 47 āryabhṛkuṭī | 48 vajrāmbujā | 49 vajrāṅkuśī | 50 ojāpratyahāriṇī | 51 hāsavatī | 52 ratnolkā | 53 ādhāraṇī | 54 samattabhadrā | 55 ratirāgā | 56 vajradhātvīśvarī | 57 sarvacakrā | 58 ratnottamā | 59 sahasrāvartā | 60 sādhumatī | 61 siddhottamā | 62 dhāraṇīmudrā | 63 vajrasattvajñānamudrā | 64 mahātuṣṭijñānamudrā | 65 mahāprabhāmaṇḍalavyūhajñānamudrā | 66 sarvadharmasamatājñānamudrā | 67 sarvatathāgatānurāgaṇajñānamudrā | 68 mahāprītivegasaṃbhavajñānamudrā | 69 sarvatathāgatāśāparipūraṇajñānamudrā | 70 sarvatathāgatasamājādhiṣṭhānajñānamudrā | 71 sarvatathāgatavajrābhiṣekajñānamudrā | 72 sarvatathāgataprajñājñānamudrā | 73 sarvatathāgatadharmavāgniṣprapañcajñānamudrā | 74 mahācakrapraveśajñānamudrā | 75 sarvatathāgataviśvakarmajñānamudrā | 76 duryodhanavīryajñānamudrā | 77 sarvamāramaṇḍalavidhvaṃsanajñānamudrā | 78 sarvatathāgatabandhanajñānamudrā | 79 sarvatathāgatasuratasukhāḥ| 80 sarvatathāgatākarṣaṇī | 81 sarvatathāgatānurāgaṇī | 82 sarvatathāgatasaṃtoṣaṇī | 83 mahādhipatiḥ | 84 mahādyotā | 85 mahāratnavarṣā | 86 mahāprītiharṣā | 87 mahājñānagītā | 88 mahāghoṣānugā | 89 gandhavatī | 90 mahābodhyaṅgavatī | 91 cakṣuṣmatī | 92 sattvavatī | 93 sumbhaḥ | 94 nisumbhaḥ | 95 amṛtakuṇḍalī | 96 jambhalaḥ | 97 ucchuṣmaḥ | 98 āryayamāttakaḥ | 99 śaṃkaraḥ | 100 pinākī | 101 vaivaśvatī | 102 guhyakādhipatiḥ | 103 mahāyakṣasenāpatiḥ | 104 yajñopavītaṃ | 105 kuśapavitradhārakah | 106 tripuṇḍakacidnitaṃ | 107 śṛṅgāṭakacidnitaṃ | 108 jaṭāvalambitaṃ | 109 samidhaḥ |110 indhanaṃ | 111 agnikuṇḍaḥ| 112 pūrṇādutiḥ | 113 sruvakaṃ | 114 pātī | 115 codanaṃ | 116 vidarbhaṇaṃ | 117 arghaḥ | 118 naivedyaṃ | 119 valiḥ | 120 upaspṛśyaḥ| 121 ācamanaṃ | 122 prokṣaṇaṃ | 123 vedikā | 124 upāṃśuḥ | 125 niryūhaḥ | 126 pradakṣiṇapaṭṭikā | 127 abhyattarapaṭṭikā | 128 bahiṣpaṭṭikā | 129 āpyāyanaṃ | 130 pratyāyanaṃ | 131 pālī | 132 paṭṭisaṃ | 133 stambhanaṃ | 134 jambhanaṃ | 135 mohanaṃ| 136 ohanaṃ | 137 kṛtyā | 138 karma | 139 kiraṇaḥ | 140 kākhārdeḥ | 141 vetāḍaḥ | 142 ciccaḥ | 143 preṣakaḥ | 144 duścharditaṃ | 145 durbhuktaṃ | 146 durlaṅkṣitaṃ | 147 durlikhitaṃ | 148 duṣprekṣitaṃ | 149 duśchāpaḥ | 150 vikarālavikṛtadaṃṣṭraḥ | 151 vikṛtavadanaḥ | 152 kīlaḥ | 153

||198||

nirghātaḥ| 1 ulkāpātaḥ | 2 indracāpaṃ | 3 sūryapariveśaḥ| 4 śakunaṃ | 5 jyotiṣaṃ | 6 svapnādhyāyaḥ| 7 śakunarutaṃ | 8 viṣṭiḥ | 9 vyatipātaḥ| 10 utpātaḥ| 11 ariṣṭaṃ | 12 lagnaḥ | 13 yogaḥ | 14 daṇḍabhāsaḥ | 15

||199||

tatpratyakṣopalabdhilakṣaṇaṃ | 1 tadāśrityapratyakṣopalabdhilakṣaṇaṃ | 2 svajātīyadṛṣṭāttopasaṃhāralakṣaṇaṃ | 3 pariniṣpannalakṣaṇaṃ | 4 suviśuddhāgamopadeśalakṣaṇaṃ | 5 tadanyasānūpyopalabdhilakṣaṇaṃ | 6 tadanyavainūpyopalabdhilakṣaṇaṃ| 7 sarvasānūpyopalabdhilakṣaṇaṃ| 8 sarvavainūpyopalabdhilakṣaṇaṃ | 9 anyajātīpadṛṣṭāttopasaṃhāralakṣaṇaṃ| 10 apariniṣpannalakṣaṇaṃ | 11 aviśuddhāgamopadeśalakṣaṇaṃ | 12 tarkaḥ | 13 tārkikaḥ| 14 pratyakṣaṃ | 15 anumānaṃ | 16 āgamaḥ | 17 upapattiḥ | 18 hetuḥ | 19 anvayaḥ | 20 vyatirekaḥ | 21 asiddhaḥ | 22 viruddhaḥ | 23 anaikāttikaḥ| 24 dṛṣṭāttaḥ | 25 sādharmyavat | 26 vaidharmyavat | 27 hetvābhāsaḥ| 28 dṛṣṭāttābhāsaḥ | 29 sādhanaṃ | 30 dūṣaṇaṃ | 31 svapakṣāḥ| 32 parapakṣaḥ | 33 vādī | 34 prativādī | 35 trinūpaliṅgaṃ | 36 svalakṣaṇaṃ | 37 sāmānyaṃ | 38 pūrvapakṣaḥ| 39 uttarapakṣaḥ | 40 codyaṃ | 41 parihāraḥ| 42 samādhānaṃ | 43 anumepe sattvaṃ | 44 sapakṣe sattvaṃ | 45 asapakṣe cāsattvaṃ | 46 saṃbhavatpramāṇaṃ | 47 ādheyātiśayaḥ | 48 anādheyātiśayaḥ| 49 nigamanaṃ | 50 upanayaḥ | 51 upasaṃhāraḥ| 52 svabhāvahetuḥ | 53 kāryahetuḥ| 54 jñāpakahetuḥ | 55 anupalabdhihetuḥ | 56 vyañjakahetuḥ | 57 kārakahetuḥ | 58 pratijñā | 59 arthasāmānyaṃ | 60 abhilāpyasāmānyaṃ | 61 kalpanāpoḍhalakṣaṇaṃ | 62 abhrāttalakṣaṇaṃ | 63 samyagjñānaṃ | 64 mithyājñānaṃ| 65 savikalpakaṃ | 66 virvikalpakaṃ | 67 sākāraṃ | 68 nirākāraṃ | 69 anyākāraṃ | 70 sattā | 71 vācyaṃ | 72 vācakaḥ | 73 avinābhāvasaṃvanyaḥ| 74 svataḥ pramāṇaṃ | 75 parataḥ pramāṇaṃ | 76 tādātmyalakṣaṇasaṃbandhaḥ | 77 tadutpattilakṣaṇasaṃbandhaḥ | 78 dṛṣṭo hi saṃbandhaḥ | 79 pipīlikotsaraṇaṃ | 80 matsyavikāraḥ | 81 mahānasaṃ | 82 nīhāraḥ | 83 vāṣpaḥ | 84 tupāraḥ | 85 sahakāripratyayaḥ | 86 prayatnānattarīyakaḥ | 87 anyatarāsiddhaḥ | 88 svato 'siddhaḥ | 89 parato 'siddhaḥ | 90 ubhayāsiddhaḥ | 91 āśrayāsiddhaḥ | 92 svayaṃvādyasiddhaḥ | 93 prativādyasiddhaḥ | 94 upādānakāraṇaṃ | 95 svajātīyaḥ | 96 vijātīyaḥ| 97 śabdabrahmā | 98 vyāvṛttiḥ | 99 apohaḥ | 100 anyāpohaḥ | 101 śabdārthaḥ | 102 saketa | 103 prasajyapratiṣedhaḥ | 104 paryudāsapratiṣedhaḥ | 105 alaukikārthotpattiḥ| 106 svaprāttkanūpaṃ| 107 viprakarṣaḥ | 108 svasaṃvedanaṃ | 109 pakṣadharmatvaṃ | 110 kramayaugapadyaṃ| 111 mātuluṅgaṃ | 112 kadalī | 113 kandaḥ | 114 asamañjasaḥ| 115 prasaṅgaḥ| 116 citrapataṃgaḥ| 117 śālūkaḥ | 118

||200||

ṣoḍaśa padārthāḥ | 1 pramāṇaṃ | 2 prameyaṃ | 3 saṃśayaḥ | 4 prayojanaṃ | 5 dṛṣṭāttaḥ | 6 siddhāttaḥ | 7 avayavaḥ | 8 tarkaḥ | 9 nirṇayaḥ | 10 vādaḥ | 11 jalpaḥ| 12 vitaṇḍā | 13 hetvābhāsaḥ | 14 chalaḥ | 15 jātiḥ | 16 jātyuttaraḥ | 17 nigrahasthānaṃ | 18 indriyārthasamnikarṣotpannaṃ | jñānaṃ pratyakṣaṃ | 19 avyapadeśyaṃ | 20 avyabhicāri | 21 vyavasāyātmakaṃ | 22

||201||

caitanyaṃ | 1 pradhānaṃ | 2 sattvaṃ | 3 rajaḥ | 4 tamaḥ | 5 mahān | 6 ahaṃkāraḥ| 7 pañca buddhondriyāṇi | 8 pañca tanmātrāṇi | 9 aṇimā | 10 laghimā | 11 mahimā | 12 īśitvaṃ | 13 vaśitvaṃ | 14 prāptiḥ| 15 prākāmyaṃ | 16 yatrakāmāvasāyitvaṃ | 17 abhivyaktiḥ | 18 āvirbhāvaḥ| 19 tirobhāvaḥ | 20 pariṇāmaḥ | 21 layaḥ | 22 vāk | 23 pāṇiḥ| 24 pādaḥ| 25 pāyuḥ | 26 upasthaṃ| 27 saṃnikṛṣṭaḥ| 28 viprakṛṣṭaḥ| 29 vītaḥ | 30 āvītaḥ| 31 sahacarasaṃbandhaḥ | 32 ghātyaghātakasaṃbandhaḥ | 33 svasvāmilakṣaṇāsaṃbandhaḥ | 34 ādhārādheyalakṣaṇasaṃbandhah | 35 kāryakāraṇalakṣaṇasaṃbandhaḥ | 36 avayavāvayavilakṣaṇasaṃbandhaḥ | 37

||202||
satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma pratyakṣaṃ | 1 arthālocanajñānaṃ | 2 prāgabhāvaḥ | 3 pradhvaṃsābhāvaḥ| 4 itaretarābhāvaḥ| 5 atyattābhāvaḥ| 6 śabdaṃ | 7 upamānaṃ | 8 arthāpattiḥ | 9 abhāvaḥ| 10 smṛtiḥ | 11 śrūtiḥ | 12 apaurupeyaḥ | 13 durbhaṇatavṃ | 14

||203||

dravyaṃ | 1 guṇaḥ | 2 karma | 3 viśeṣaḥ | 4 sāmānyaṃ | 4 sāmavāyaḥ | 6 parimāṇaṃ | 7 saṃkhyā | 8 saṃyogaḥ | 9 vibhāgaḥ | 10 pṛthaktvaṃ | 11 paratvaṃ | 12 aparatvaṃ | 13 icchā | 14 dravatvaṃ | 15 snehaḥ | 16 adharmaḥ | 17 saṃskāraḥ | 18 prayatnaḥ | 19 utkṣepaṇaṃ| 20 apakṣeṣaṇaṃ| 21 ākuñcanaṃ | 22 prasāraṇaṃ | 23 gamanaṃ | 24 dvīndriyagrāhyaṃ| 25 pārthivaparamāṇḥ | 26 mahāsattā | 27 avāttarasāmānyaṃ | 28 mahāsāmānyaṃ | 29 satkāryaṃ | 30 asatkāryaṃ | 31 ātmendriyārthādyadutpannaṃ | jñānaṃ | pratyakṣaṃ| 32 lambāmbudadarśanādvarṣānumānaṃ | 33 nadīpūradarśanāduparivṛṣṭānumānaṃ | 34 meghonnatidarśanāt | 35

||204||

aitihyaṃ | 1 prātibhaṃ | 2

||205||

ātmagrāhaḥ | 1 ekatvagrāhaḥ | 2 kartṛtvagrāhaḥ | 3 piṇḍagrāhaḥ | 4 dṛṣṭipraskāttaḥ | 5 dṛṣṭigahanaṃ| 6 dṛṣṭikāttāraṃ | 7 viṣamadṛṣṭiḥ | 8 kudṛṣṭiḥ| 9 driṣṭisaṃkaṭaḥ| 10 dṛṣṭikṛtaṃ | 11 dṛṣṭigataṃ | 12

||206 ||

śāśvato lokaḥ | 1 aśāśvato lokaḥ | 2 śāśvataścāśāśvataśca | 3 naiva śāśvato nāśāśvataśca | 4 attavāṃ | lokaḥ | 5 anattavāṃ | lokaḥ| 6 attavāṃścānattavāṃśca | 7 naivāttavāṃ nānattavāṃ | 8 bhavati tathāgataḥ paraṃ maraṇāt | 9 na bhavati tathāgataḥ paraṃ | maraṇāt | 10 bhavati ca na bhavati ca tathāgataḥ paraṃ | maraṇāt | 11 naiva bhavati na na bhavati tathāgataḥ paraṃ maraṇāt | 12 sa jīvastaccharīraṃ | 13 anyo jīvo 'nyaccharīraṃ | 14

||207||

ātmā | 1 sattvaḥ | 2 jīvaḥ | 3 jattuḥ | 4 poṣaḥ | 5 puruṣaḥ | 6 pudgalaḥ | 7 manujaḥ | 8 mānavaḥ | 9 kārakaḥ | 10 vedakaṣḥ | 12 janakaḥ | 13 paśyakaḥ | 14 utthāpakaḥ | 15 samutthāpakaḥ | 16

||208||

nūpamātmā svāmivat | 1 nūpavānātmā alaṃkāravat | 2 ātmīyaṃ nūpaṃ bhṛyavat | 3 nūpe ātmā bhājanavat | 4 vedanātmā | 5 vedanāvānātmā | 6 ātmīyā vedanā | 7 vedanāyāmātmā | 8 saṃjñātmā | 9 saṃjñāvānātmā | 10 ātmīyā saṃjñā | 11 saṃjñāyāmātmā |12 saṃskārā ātmā | 13 saṃskāravānātmā | 14 ātmīyāḥ saṃskārāḥ | 15 saṃskāreātmā | 16 vijñanamātmā | 17 vijñānavānātmā | 18 ātmīyaṃ | vijñānaṃ | 19 vijñāne ātmā | 20

||209||

sūtraṃ | 1 dhātuḥ | 2 nipātaḥ | 3 anyākhyānaṃ | 4 upasargaḥ | 5 vākyopanyāsaḥ | 6 upasaṃkhyānaṃ | 7 samāsaḥ | 8 samastaḥ | 9 karma | 10 bhāvaḥ | 11 saṃskṛtaṃ | 12 prākṛtaṃ | 13 apabhraṃśaḥ |14 paiśācikaḥ | 15 kriyāpadaṃ | 16 anavasthāprasaṅgaḥ |17 atiprasaṅgaḥ | 18 prasaṅgaḥ prasajyate | 19 vigrahaḥ | 20 dvandvaḥ | 21 dviguḥ | 22 tatpuruṣaḥ | 23 bahubrīhiḥ | 24 avyayībhāvaḥ | 25 karmadhārayaḥ | 26 samānādhikaraṇaṃ | 27 kārakaḥ | 28 prathamapuruṣaḥ | 29 madhyamapuruṣaḥ | 30 uttamapuruṣaḥ | 31

||210||

vṛkṣaḥ vṛkṣau vṛkṣāḥ
vṛkṣaṃ vṛkṣau vṛkṣāṃ
vṛkṣeṇa vṛkṣābhyāṃ vṛkṣeḥ
vṛkṣāya vṛkṣābhyāṃ vṛkṣebhyaḥ
vṛkṣāt vṛkṣābhyāṃ vṛkṣebhyaḥ
vṛkṣasya vṛkṣayoḥ vṛksāṇāṃ
vṛkṣe vṛkṣayoḥ vṛkṣeṣu

||211||

durgatiḥ | 1 apāyaḥ | 2 vinipātaḥ | 3 narakaḥ | 4 yamalokaḥ | 5 pitṛviṣayaḥ | 6 tiryagyonigataḥ | 7

||212||

pretaḥ | 1 kumbhāṇḍaḥ | 2 piśācaḥ | 3 bhūtaḥ | 4 pūtanaḥ | 5 kaṭapūtanaḥ | 6 unmadaḥ | 7 skandaḥ | 8 apasmāraḥ | 9 chāpā | 10 rākṣasaḥ | 11 revatīgrahaḥ | 12 śakunigrahaḥ | 13 brahmarakṣasaḥ | 14

||213||

siṃhājāneyaḥ | 1 airāvaṇahastī | 2 hastyājāneyaḥ | 3 kanthakaḥ | 4 aśvājāneyaḥ | 5 valāhakāśvarājā | 6 śvāpadaḥ | 7 siṃhaḥ | 8 śārdūlaḥ| 9 vyāgraḥ | 10 dvoṣī | 11 ṛkṣaḥ |12 bhachukaḥ | 13 tarakṣuḥ | 14 vṛkaḥ | 15 sṛgālaḥ | 16 bheruṇḍakaḥ | 17 lomāśī | 18 kroṣṭakaḥ | 19 biḍālaḥ | 20 mārjaraḥ | 21 nakulaḥ | 22 mṛgaḥ | 23 gaṇḍaḥ | 24 varāhaḥ | 25 āraṇyavarāhaḥ | 26 hariṇaḥ | 27 gaurakharaḥ | 28 ghoṭakamṛgaḥ | 29 śarabhaḥ | 30 śaśaḥ | 31 paśuḥ | 32 hastī | 33 kuñjaraḥ | 34 kariṇī | 35 kareṇuḥ | 36 aśvaḥ | 37 haṣaḥ | 38 turaṃgaḥ | 39 vaḍavā | 40 uṣṭraḥ | 41 camaraḥ | 42 gauḥ | 43 kalabhaḥ | 44 mahiṣaḥ | 45 vegasaraḥ | 46 aśvarato | 47 gardabhaḥ | 48karabhaḥ | 49 kiśoraḥ | 50 kalabhaḥ | 51 gajapotaḥ | 52 sūkaraḥ | 53 eḍakaḥ | 54 urabhraḥ | 55 chagalaḥ | 56 ajaḥ | 57 prāṇakaḥ | 58 vānaraḥ |59 markaṭaḥ | 60 kapiḥ | 61 mūṣaḥ | 62 śiśumāraḥ | 63 makaraḥ | 64 grāhaḥ | 65 kumbhīraḥ | 66 nakraḥ | 67 kūrmaḥ | 68 udraḥ | 69 matsyaḥ | 70 sarpaḥ | 71 vyāḍaḥ | 72 uragaḥ | 73 pannagaḥ | 74 vṛścikaḥ | 75 kṛkalāsaḥ | 76 kṛmiḥ | 77 maśakaḥ | 78 sarīsṛpaḥ | 79 daṃśaḥ | 80 kośakārakīṭaḥ | 81 kuttaḥ | 82 pipīlikā | 83 bhramaraḥ | 84 maṇḍūkaḥ | 85 jalūkaḥ | 86 khadyotakaḥ | 87 pataṃgaḥ | 88 utpātakaḥ | 89 trailāṭā | 90 tryambukaḥ | 91 dhvāṅkṣaḥ | 92 kokaḥ | 93 yūkā | 94 likṣā | 95 indragopaḥ | 96 kalaviṅkaḥ | 97 pakṣī | 98 vihagaḥ | 99 caṭakaḥ |100 suparṇiḥ | 101 vargī | 102 śikhīḥ | 103 mayūraḥ | 104 jīvaṃvjīvakaḥ | 105 gṛdhraḥ | 106 cāṣaḥ | 107 śukaḥ | 108 kuṇālaḥ | 109 rājahaṃsaḥ | 110 dhārtarāṣṭraḥ | 111 haṃsaḥ | 112 krauñcaḥ | 113 cakravākaḥ |114 sārasaḥ | 115 śārikaḥ | 116 kokilaḥ | 117 bakaḥ | 118 balākā | 119 tittiriḥ | 120 kapiñcalaḥ |121 krakaraḥ |122 kaṭkāraḥ | 123 cakoraḥ | 124 ulūkaḥ | 125 droṇakākaḥ | 126 kākaḥ | 127 vāyasaḥ |128 kapotaḥ | 129 padeka | 130 parāpataḥ | 131 śyenaḥ | 132 kukkuṭa | 133 cichāḥ | 134 cātakaḥ | 135 pakṣaguptaḥ | 136 prāṇakajātaḥ | 137 kukkuraḥ | 138 śvānaḥ | 139 khañjāhvaḥ | 140 kāraṇḍavaḥ | 141 titīlaḥ | 142 carmacaṭakaḥ | 143 cīrī | 144 siliḥ |145 prāṇibhūtaḥ | 146 dvīpikaḥ | 147

||214||

saṃjīvaḥ | 1 kālasūtraḥ | 2 saṃghātaḥ | 3 rauravaḥ | 4 mahārauravaḥ | 5 tapanaḥ | 6 pratāpanaḥ | 7 avīciḥ | 8

||215||

arbudaḥ | 1 nirarbudaḥ | 2 aṭaṭaḥ | 3 hahavaḥ | 4 duduvaḥ | 5 utpalaḥ | 6 padmaḥ | 7 mahāpadmaḥ | 8 kukūlaṃ | 9 kuṇayaṃ | 10 kṣuradhāraḥ | 11 asidhāraḥ | 12 ayaḥśalmalīvanaṃ | 13 asipatnavanaṃ | 14 ayoguḍaḥ | 15 pratyekanarakaḥ | 16 saṃchidyate | 17 bhindatti | 18 viśīryate | 19 nyuṭkuṭā nāma prāṇī | 20 ayastuṇḍanāmāno vāyasāḥ | 21 mastakaṃ nirlikhatti | 22 ārtasvaraṃ krandati | 23 dhāvati | 24

||216||

gandharvaḥ | 1 vaiśikaṃ | 2 vārttā | 3 sāṃkhyā | 4 śabdaḥ | 5 cikitsitaṃ | 6 nītiḥ | 7 śilpaṃ | 8 dhanurvedaḥ | 9 hetu | 10 yogaḥ | 11 śrutiḥ | 12 smṛtiḥ | 13 jyotiṣaṃ | 14 gaṇitaṃ| 15 māyā | 16 purāṇaṃ | 17 itihāsakaṃ | 18

||217||

kalā | 1 lipiḥ | 2 mudrāḥ | 3 saṃkhyā | 4 gaṇanā | 5 muṣṭibandhaḥ | 6 śikhābandhaḥ | 7 pādabandhaḥ | 8 aṅkuśagrahaḥ | 9 sārau | 10 pāśagrahaḥ | 11 tomaragrahaḥ | 12 iṣvasrācāryaḥ | 13 niryāṇaṃ | 14 apayānaṃ | 15 chedyaṃ | 16 bhedyaṃ | 17 vetyaṃ | 18 dūravedhvaḥ | 19 śabdavedhaḥ | 20 marmavedaḥ |21 akṣūṇavedhaḥ | 22 dṛḍhaprahāritā | 23 pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ | 24 laṅghitaṃ | 25 sālambhaḥ | 26 jāvitaṃ |27 plavitaṃ | 28 taraṇaṃ | 29 hastigrīvaḥ | 30 aśvapṛṣṭhaḥ | 31 rathaḥ | 32 dhanuṣkalāpakaḥ |33 bāhuvyāyāmaḥ | 34

||218||

nartakaḥ | 1 naṭaḥ | 2 bherī | 3 mṛdaṅgaḥ | 4 dundubhiḥ | 5 murajā | 6 paṇavaḥ | 7 tuṇavaḥ | 8 karkarī | 9 kacharī | 10 śamyā | 11 vachārī | 12 mukundaḥ | 13 tūryaṃ | 14 saṃgītiḥ | 15 tāṭāvacaraḥ |16 vādyaṃ | 17 vīṇā | 18 vaṃśaḥ | 19

||219 ||

madhyamaḥ | 1 ṛṣabhaḥ | 2 gandhāraḥ | 3 ṣaḍjaḥ | 4 pañcamaḥ | 5 dhaivataḥ | 6 niṣādaḥ | 7

||220||

śṛṅgāraḥ | 1 vīraḥ | 2 bībhatsaḥ | 3 raudraṃ | 4 hāsyaṃ | 6 bhayānakaḥ | 6 karuṇā | 7 adbhutaḥ | 8 śāttaḥ | 9 tāṇḍavaḥ | 10

||221||

ṛgvedaḥ | 1 yajurvedaḥ | 2 sāmavedaḥ | 3 atharvavedaḥ | 4 nirghaṇṭuḥ | 5 kaiṭabhaḥ | 6 āyurvedaḥ | 7 vastuvidyā | 8 adramaṇividyā | 9 śilpādhyāyaḥ | 10 vāyasavidyā | 11 śakunavidyā | 12 jyotirvidyā | 13 sāmudralakṣaṇaṃ | 14 aśvameghayajñaḥ | 15 puruṣameghayajñaḥ | 16 yājñā iṣṭiḥ | 17

||222||

yajanaṃ | 1 yājanaṃ | 2 adhyayanaṃ | 3 adhyāyanaṃ | 4 dānaṃ | 5 pratigrahaḥ | 6

||223||

anekaṃ | 1 vargaṃ | 2 nicayaḥ | 3 sainyaṃ | 4 senā | 5 pūgaḥ | 6 gaṇaḥ | 7 saṃghaḥ | 8 vṛndaḥ | 9 bhūyiṣṭhaḥ | 10 saṃkhyāmapi 11 kalāmapi | 12 gaṇanāmapi | 13 upamāmapi | 14 upaniṣadamapi | 15 nopaiti | 16 na kṣamate | 17 lakṣyaṃ | 18 senākathā | 19 kāṇḍamūrdhamukhaṃ kṣipta | 20 svargopagaḥ | 21 gacchati | 22 āgacchati | 23 āgamanirgamau | 24 pratikragati | 25 atikramati | 26 apratyudāvartanīyaḥ |27 apakramitavyaṃ | 28 saṃnikṛṣṭaḥ | 29 viprakṛṣṭaḥ | 30 saṃcarati | 31 upasaryati | 32 anuyātrikāḥ | 33 pratyudāvṛttaḥ |34 pārāyaṇaṃ | 35 bhrāmayatti | 36 āsannībhūtaḥ | 37 apratinirvāti | 38 uparataḥ | 39 nātidūraṃ |40 nātyāsannaṃ | 41 paribhramate | 42 pratyāgamanaṃ | 43 anvāhiṇḍā | 44 prayāṇaāṃ | 45 anveti | 46 saṃkocaḥ | 47 prasāraḥ | 48 utkṣepaḥ | 49 prakṣepaḥ | 50 prasthaḥ | 51 prapātaḥ | 52 gartyaḥ | 53 parikhā | 54 mārgajinaḥ | 55 mārgadeśikaḥ |56 mārgajīvī | 57 mārgadūṣī | 58 srotaāpatipratipannakaḥ | 59 srotaāpannaḥ | 60 sakṛdāgaḥmipratipannakaḥ | 61 sakṛdāgāmī | 62 anāgāmipratipannakaḥ | 63 anāgāmī | 64 arhatpratipannakaḥ | 65 arhat | 66 āryasaṃghaḥ | 67 āryagaṇaḥ |68 sūtradhāraḥ | 69 vinayadharaḥ | 70 mātṛkādharaḥ | 71mādhyamikaḥ | 72 vijñānavādī | 73 bāhyārthavādī | 74sautrāttikaqḥ | 75 vaibhāṣikaḥ |76 nikāyāttarīyāḥ | 77 vaiyākaraṇah | 78 balaṃ | 79 sthāma | 80 anubhāvaḥ | 81 prabhāvaḥ | 82 śaktiḥ | 83 kṛpā | 84 dayā | 85 anukampāmupādāya| 86 garbhaḥ | 87 sāraḥ | 88 maṇḍaḥ | 89 pravaṇaḥ | 90 nimnaḥ | 91 prāgbhāraḥ | 92 samavasaraṇaṃ | 93 yojyaḥ |94 citrayogaḥ |95vyavacchedaḥ | 96 vyavasthāpayati | 97 vidyamānaḥ | 98 prabhāvitaḥ | 99 bhedaḥ | 100 vicinoti | 101 vibhajanaṃ | 102 vyavasthāpanaṃ | 103 nikṣipati | 104 vistṛṇvatti | 105 pratyāstṛtaṃ | 106 chādayāmāsa | 107 vihitaṃ | 108 praticchādayati | 109 chidyate | 110 bhidyate | 111 dahyate | 112 hanyate | 113 pacyate | 114 rodhaḥ | 115 bandhaḥ | 116 saṃsṛṣṭaḥ | 117 saṃbhedaḥ | 118 asaṃbhedaḥ | 119 udvananaṃ | 120 samudvananaṃ | 121 vikṣipati | 122 vikṣiptacittaḥ | 123 durgharṣaḥ | 124 akampyacittaḥ | 125 aṅgapratyaṅgāni chindeyuranavamardanīyāḥ | 126 jihmīkṛtaḥ | 127 asaṃhāryaḥ | 128 na kṣubhyate | 129 kavacitaḥ |130 varmitaḥ |131 avivāryaṃ | 132 cāpodanī | 133 cārudarśanaḥ | 134 navanalinapatrasuviśuddhanayanā | 135 bimboṣṭhī | 136 māyākṛtamiva bimbaṃ | 137 bhrājate | 138 ākṛtiḥ | 139 ālekhyacitriteva darśanīyaḥ | 140 bandhuraṃ | 141 prāsādikaḥ | 142 abhinūpaḥ | 143 darśanīyaḥ | 144 paramaṣā śubhavarṇapluṣkalatayā samanvāgataḥ | 145 mahābhāgaḥ | 146 bhavyaṃ | 147 yogyaṃ | 148 dṛṣṭiviṣaḥ | 149 āśīviṣaḥ | 150 śvāsaviṣaḥ | 151 uccharaghanaṃ | 152 uchāpanaṃ | 153 kalahayati | 154 kalikalahavigrahavivādaḥ | 155 doṣamutpādayati | 156 cittamāghātayati | 157 pratinimrakṣati | 158 abhyākhyānaṃ | 159 ālekhyo vilekhyo | 160 vipratisāraḥ | 161 kaukṛtyaṃ | 162 śaikṣābhinikujitaṃ | 163 prativāni | 164 pratikūlatā | 165 hanyāt | 166 badhrīyāt | 167 pravāsayet | 168 sadaṇḍaḥ | 169 anusaraṇaṃ | 170 saṃvaraḥ |171 abhinirjitaḥ | 172 dhūmāyati | 173 ādīptaḥ | 174 pradīptaḥ | 175 saṃpradīptaḥ | 176 saṃprajvalitaḥ | 177 ekajvālībhūto dhyāpati | 178 maśirapi na prajñāyate | 179 chapikamapi na prajñāyate | 180 giriḥ | 181 śilī | 182 parvataḥ | 183 prāgbhāraḥ | 184 darī | 185 śvabhraṃ | 186 kuśvabhraṃ | 187 mahāśvabhraṃ | 188 prayātaḥ | 189 deśaḥ | 190 aṭavī | 191 kāttāraṃ| 192 pratyattaḥ | 193 śikharaṃ | 194 sānuḥ | 195 parvatakandaraḥ | 196 droṇī | 197 himavānyarvataḥ | 198 durgaḥ | 199 unnataṃ | 200 nimnaṃ | 201 sthālī | 202 maruḥ | 203 śailaguhā | 204 gigigahvaraḥ | 205 nitambaḥ | 206 upatyakā | 207 karvaḍapradeśaḥ | 208 girikuñjāḥ | 209 utkaṭo nāma droṇamukhaṃ | 210 pṛthivīrasaḥ | 211 pṛthivīparyaṭakaḥ | 212 vanalatā | 213 pṛthivīmaṇḍaḥ | 214 pṛthivīojaḥ | 215 kṣetraṃ | 216 sukṣetraṃ | 217 kukṣetraṃ | 218 nadīmātṛkā | 219 anūpaḥ | 220 devamātṛkā | 221 adevamātṛkā | 222 ūṣaraḥ | 223 jāṅgalā | 224 pratikruṣṭā | 225 pāpabhūmiḥ | 226 pāṣāṇaṃ | 227 śarkarā | 228 kaṭhachāḥ | 229 loṣṭaḥ | 230 śilātalaṃ |231 upalaṃ | 232 medinī | 233 pāṣī | 234 akṛṣṭoptā taṇḍulapalaśālīḥ | 235 suvṛṣṭiḥ | 236 durvṛṣṭiḥ | 237 sāyaṃ lūnakālyaṃ vivardhate | 238 avalapaśca na prajñāyate | 239 kṣetrāṇi māmapatti | 240 maryādāṃ vyavasthāpapatti | 241 sāmudrikanāvaḥ | 242 samagraḥ | 243 vyagraḥ | 244 valkalaṃ | 245 vivāhaḥ | 246 āvāhaḥ | 247 yotakaṃ | 248 atithiḥ | 249 śivarutaṃ | 250 mātaṅgaḥ | 251 sāsnā | 252 kakudaṃ | 253 khuraḥ | 254 śṛṅgaṃ | 255 viṣāṇaṃ | 256 lāṅgulaṃ | 257 panyā | 258 adhvā | 259 padvatiḥ | 260 anugattavyaṃ | 261 vartaniḥ | 262 protkhataṃ | 263 virolitaḥ | 264 attardhānaṃ gataṃ | 265 vartate | 266 vidhūtapāpaḥ | 267 saṃkāryaṃ | 268 maraṇāśikaṃ | 269 upapattyaṃśikaṃ | 270 dhanurāropanaṃ| 271 iṣukṣepaḥ | 272 utthāpanaṃ | 273 cauraḥ | 274 paripanthaṃ tiṣṭhati | 275 stepe saṃkhyātaḥ | 276 hataḥ | 277 pīḍayati | 278 kudaṇḍaḥ | 279 upālambhābhiprāyaḥ | 280 avatāraprekṣiṇāḥ | 281 nigrahītavyaḥ | 282 samabhidrutaḥ | 283 viheṭhanā | 284 saṃdhicchedakaḥ | 285 granthimocakaḥ | 286 nirlopāhārakaḥ | 287 paripanthakaḥ | 288 haraṇaṃ | 289 nirlopaṃ harati | 290 dviṣṭaḥ | 291 vidveṣaḥ | 292

||224||

divi | 1 svargaḥ | 2 sugatiḥ | 3 sadgatiḥ | 4 devalokaḥ | 5 bhuvi 6 mānuṣyalokaḥ | 7 abhyudayaḥ | 8 pañca kāmaguṇāḥ | 9 badhakāḥ kāmāḥ |10 ādīptāḥ kāmā | 11 dhikkāmāḥ | 12 kāmālayaḥ| 13 kāmaniyatti | 14 durgandhāḥ kāmāḥ | 15 pūtikāmāḥ | 16 agnijvālopamaḥ | 17 sarpaśīpepimaḥ | 18 asidhāropamāḥ | 19 śūlopamāḥ | 20 tahyahālaprātāḥ | 21 guḍāmuñjikabhūtāḥ | 22 muñjabalabajaprātāḥ | 23 āgrāvaṃ prayasamāpannaḥ | 24

||225||

karaṇaṃ | 1 evaṃnūpaṃ | 2 ata etasmātkāraṇāt | 3 atra | 4 tatra | 5 iha | 6 asmin | 7 tathā | 8 yathā | 9 vā | 10 ca | 11 eva | 12 yasmāt | 13 kiṃ tarhi | 14 tat | 15 yat | 16 kiṃ | 17 nanu | 18 kiñca | 19 anyacca | 20 api tu | 21 kittu | 22 tadyathā | 23 atha | 24 ime | 25 amī | 26 evaṃ | 27 bhūyo'pi | 28 bhūyaḥ | 29 tadā | 30 kadātu |31 yadā | 32 kathaṃ | 33 evaṃ hi | 34 tato'pi | 35 tathā hi | 36 evameva | 37 sacet | 38 yadi | 39 peyālaṃ | 40 pūrvavat | 41 utāho | 42 atha vā | 43 āho svit | 44 nāma | 45 vata | 46 aho | 47 hā | 48 dhruvaṃ | 49 avaśyaṃ | 50 nūnaṃ | 51 api | 52 sahasā | 53 sākaṃ| 54 sārdhaṃ | 55 hatta | 56 anyatra | 57 tathāpi | 58 yadidaṃ | 59 atha vā | 60 atha ca | 61 kila | 62 sthāpayitvā | 63 hitvā | 64 kiñcātaḥ | 65 yeṣāṃ kṛtaśaḥ | 66 tatra tāvat | 67 yāvat | 68 api ca | 69 kācit | 70 yathāpi nāma | 71 kecit | 72 ye kecit | 73 yaḥ kaścit | 74 kkacana | 75 kecana | 76 ayaṃ | 77 idaṃ | 79 kasya | 80 kenacit | 81 kena | 82 yena | 83 tayā | 84 anena | 85 anayā | 86 kati | 87 yeṣāṃ | 88 teṣāṃ | 89 yasya | 90 tasya | 91 asya | 92 kasyacit | 93 kkacit | 94 kutra | 95 kutaḥ | 96 kathaṃcit | 97

||226||

koṭṭaḥ |1 durgaḥ | 2 pūrvajinādhyuṣitaṃ | 3 vaijayattaḥ | prāsādaḥ | 4 devasabhā | 5 asurasamā | 6 sudharmā | 7 nipijātā | 8 sphuṭāmī | 9 sāsasamā | 10 grāmaḥ | 11 āmoṣa vicāraḥ | 12 magaraṃ | 13 nigamaḥ | 14 janapadaṃ | 15 rāṣṭraṃ | 16 rājadhānī | 17 puraṃ | 18 prāsādaḥ | 19 veśma | 20 gṛhaṃ | 21 āgāraṃ | 22 gehaṃ | 23 bhavanaṃ | 24 gharaṃ | 25 layanaṃ | 26 harmyaṃ | 27 harmyaśikharaṃ | 28 aṭaḥ | 29 aṭṭālaḥ | 30 ovidhyanakhā | 31 niryūhaḥ | 32 vātāyanaṃ | 33 gavākṣaṃ | 34 toraṇaṃ | 35 khoṭakaḥ | 36 parikhā | 37 pattanaṃ| 38 haṭṭaḥ | 39 mālyāpaṇaḥ| 40 paṇyāpaṇaḥ | 41 gṛhāvāsaḥ | 42 maṇḍalamaḍaḥ | 43 kośaḥ | 44 koṣṭhāgāraṃ | 45 bhittiḥ | 46 prākāraḥ | 47 pratiprākāraḥ | 48 kharagṛhaṃ | 49 paṭakuṭī | 50 pavanikā | 51 tṛṇakuṭī | 52 kāyamānaṃ | 53 raṅgaśālā | 54 māṭāḥ | 55 vātadattikā | 56 vātāgrapeṭikā | 57 daṇḍacchadanaṃ | 58 phalakacchadanaṃ | 59 bhūmimuhā | 60 śailaguhā | 61 girihuhā | 62 parṇakuṭikā | 63 kṛtacaṅkramaṇaṃ | 64 kṛtaprāgbhāraḥ | 65 kutūhalaśālā | 66 sabhāmaṇḍapaḥ | 67 āsthānamaṇḍapaḥ | 68 maṇḍapaḥ | 69 saṃgītiprāsādaḥ | 70 nilayaḥ | 71 upasthānaśālā | 72 dvāraṃ | 73 dvārakapāṭaṃ | 74 kapāṭapuṭaṃ | 75 dvāraśākhī | 76 avaṣaṅgaḥ | 77 nyāsaḥ | 78 sthūṇā | 79 stambhaḥ | 80 kumbhakaḥ | 81 kṛkāṭakaṃ | 82 śīrṣakaṃ | 83 gosārakaḥ | 84 dharaṇī | 85 kūṭaḥ | 86 gopānasī | 87 argaḍaḥ | 88 indrakīlaḥ | 89 vedikājālaṃ | 90 stambhakaḥ | 91 saṃkramaṇakāni | 92 vedikā | 93 sūcakaḥ | 94 śaṅkuḥ| 95 ārambaṇakaṃ | 96 sūcikā | 97 adhiṣṭhānaṃ | 98 sopānaṃ | 99 vitardiḥ | 100 ārāmaḥ | 101 vādī | 102 śākhāvāṭikā | 103 phalārāmaḥ | 104 susiktaṃ | 104 suśodhitaṃ | 106 suśobhitaṃ | 107 caturṣukoṇeṣu | 108 siṃhāsanaṃ | prajñāptaṃ | 109 ardhayojanaparisāmattakaḥ | 110 yojanamuccaṃ | 111 samapāṇitalajātaḥ | 112 ratnamayaḥ saṃsthito'bhūt | 113 calatthā | 114 lālāpiṇḍaḥ | 115 hastiśālā | 116 aśvaśālā| 117 kharaśālā | 118 gośālā| 119 ajaśālā | 120 udyāne | 121 attarāpaṇaṃ | 122 vīthī | 123 rathyā | 124 vatsaśālā | 125 panthā | 126 catvaraḥ | 127 śṛṅgāṭakaṃ | 128 āspadaṃ | 129 niketaṃ | 130 niśrayaḥ | 131 graiṣmikavāsaḥ | 132 vārṣikavāsaḥ | 133 śaratkavāsaḥ | 134 haimattikāvāsaḥ | 135

||227||

rathaḥ | 1 śakaṭaḥ | 2 akṣaḥ| 3 cakraṃ | 4 nābhiḥ | 5 araḥ | 6 nemiḥ | 7 īṣā | 8 raśmiḥ | 9 yugaḥ | 10 halaḥ | 11 haladaṇḍaḥ | 12 halavaṃśaḥ | 13 sphālaḥ | 14 lāṅgalaṃ |15 kṛṣati | 16

||228||

rājabhāṣaḥ | 1 mudraḥ | 2 masūraḥ | 3 māṣaḥ | 4 makuṣṭaḥ | 5 kalāvaḥ | 6 vartuliḥ | 7 caṇakaḥ | 8 tilaḥ | 9 śāliḥ | 10 aṇuphalaḥ | 11 sarṣapaḥ |12 yavaḥ | 13 godhūmaḥ | 14 priyaṅguḥ | 15 kaṅguḥ | 16 taṇḍulaḥ | 17 rājikā | 18 atasī | 19 eraṇḍaḥ | 20 śyāmākaṃ | 21 vachāḥ | 22 kāraṇḍavaḥ | 23 kodravaḥ | 24

||229||

mahāmahaḥ | 1 jātimahaḥ | 2 jaṭāmahaḥ | 3 cūḍāmahaḥ | 4 pañcavārṣikamahaḥ | 5 ṣaḍvārṣikamahaḥ | 6 kuṭimahah | 7 utsavaḥ | 8 parva | 9

||230||

dhṛtaṃ | 1 sarpirmaṇḍaḥ | 2 navanītaṃ | 3 kṣīraṃ | 4 dadhi | 5 gholaṃ | 6 annaṃ | 7 pānaṃ |8 kilāḍaḥ | 9 pīyūṣaṃ | 10 dadhimaṇḍaḥ |11 ārdrakaṃ | 12 ikṣuḥ | 13 guḍaḥ | 14 saktuḥ |15 kaṇikaḥ | 16 laḍukaṃ |17 maṇḍaḥ | 18 peyaḥ | 19 pejāḥ | 20 temanaṃ | 21 vyañjanaṃ | 22 sūpaḥ | 23 kṛsaraḥ | 24 parivyayaḥ | 25 veśavāraḥ | 26 lavaṇaṃ | 27 śuṣṭhī | 28 amlaḥ | 29 śulukaḥ | 30 cukraṃ| 31 dāḍimaṃ | 32 drākṣā | 33 pakkarasaḥ | 34 drākṣāpānakaṃ | 35 mṛdvīkā | 36 surā | 37 maireyaṃ | 38 śīdhuḥ | 39 kañjikā | 40 kiṇṭhaṃ | 41 snigdhaḥ | 42 mākṣikaṃ | 43 madhu | 44 bhrāmaraṃ | 45 kṣaudraṃ | 46 aneḍakaṃ | 47 āluḥ |48 laśunaḥ | 49 latārkaḥ | 50 gṛñjanakaṃ | 51 palāṇḍuḥ | 52 rājikā | 53 guggulaḥ | 54 vahuri | 55 cānāḥ | 56 lājāḥ | 57 kaṇā | 58 tuṣaḥ | 59 busaḥ | 60 kiṃśāruḥ | 61 śūkaḥ | 62 mañjarī | 63 apūpaḥ |64 kulmāṣaḥ | 65 trapusaṃ | 66 karkaṭikā | 67 ālābūḥ | 68 odanaḥ | 69 bhaktaṃ | 70 tarpaṇaṃ | 71 yavāgūḥ | 72 manthā | 73 pāyasaṃ | 74 pāñcamikaṃ | 75 aṣṭamikaṃ | 76 cātūdaśikaṃ | 77 pāñcadaśikaṃ | 78 ghāṭāsavaṃ | 79 naityakaṃ | 80 nimatraṇakaṃ | 81 autpatikaṃ | 82 utpiṇḍaṃ | 83 ālopaḥ | 84 bālamūlaṃ | 85 mahāmūlaṃ | 86 piṇḍaluḥ | 87 maṇḍaḥ | 88

||231||

oṣadhiḥ | 1 bhaiṣajyaṃ | 2 amṛtaṃ | 3 rasāyanaṃ | 4 sūkṣmailā | 5 srotāñjanaṃ | 6 gandhamāṃsī | 7 āmlavetasaḥ | 8 agastiḥ | 9 harītakī | 10 gokṣurakaḥ | 11 ayaskāttaḥ | 12 śailāṭakaṃ | 13 tailaṃ | 14 kaṭukatailaṃ | 15 tālīśaḥ| 16 śarkarā | 17 gorocanā | 18 vaṃśarocanā | 19 tagaraṃ | 20 nāgaraṃ | 21 śuṣṭhī | 22 pippalī | 23 maricaṃ | 24 vaheḍaḥ | 25 vibhītakaṃ | 26 hārītakī | 27 āmalakaṃ | 28 ajājī | 29 jīrakaḥ | 30 yaṣṭīmadhu | 31 kuṣṭhaṃ | 32 popphalaṃ | 33 yūgaphalaṃ | 34 tvak | 35 tvacaḥ | 36 nāgaraṅgaḥ | 37 jambīraḥ | 38 badaraphalaṃ | 39 mātuluṅgaṃ | 40 jātiphalaṃ | 41 vacā | 42 lavaṅgaḥ | 43 jaduvāra | 44 hiṅguḥ| 45 ciratiktaṃ |46 mustaḥ | 47 bhadramustaḥ | 48 viṣaṃ| 49 nirviṣo | 50 ativiṣaṃ | 51 prativiṣaṃ | 52 indrahastaḥ | 53 valo moṭa | 54 śilājatu | 55 aragvadhaḥ | 56 karṇikāraḥ | 57 rājavṛkṣaḥ | 58 puṣpakāsīsaṃ | 59 kāyuśaṃ | 60 rohiṇī | 61 mṛgamadaḥ | 62 kasturikāṇḍaṃ | 63 karpūraṃ | 64 sarpiḥ | 65 madhu | 66 phāṇitaṃ | 67 khaṇḍaṃ| 68 gaṇḍabhaiṣajyaṃ | 69

||232||

kholaṃ | 1 śiroveṣṭanaṃ | 2 celaṃ | 3 carmacolaḥ | 4 colaḥ | 5 vastraṃ | 6 ardhacolaḥ | 7 lambanaṃ | 8 sunthaṇā | 9 kaupīnaṃ | 10 kacchāṭikā | 11 badvakakṣyaḥ | 12 calanikaḥ | 13 kacchāhāra | 14 kāyabandhanaṃ | 15 upānat | 16 pādukā | 17 śayanāsanaṃ | 18 kambalaḥ | 19 śtūlakambalaḥ | 20 kocava | 21 namata | 22 kaṣāyikā | 23 paṭaḥ | 24 netraṃ | 25 pṛṅgaḥ | 26 paṭṭaḥ | 27 citrapaṭaḥ | 2 stavara | 29 kacaḥ | 30 vakkali | 31 śāṭakaṃ | 32 paṭī | 33 tūlapaṭikā | 34 veṣṭakaṃ | 35 duṣyaṃ | 36 sūtraṃ | 37 vānaṃ | 38 kācalindikaṃ | 39 avaśyāyapaṭṭaḥ | 40 paṭṭāṃśu | 41 bhāṅgakaṃ | 42 kalpaduṣyaṃ | 43 tuṇḍicelaṃ | 44 atulyāni vāsāṃsi | 45

||233||

pariṣkāraḥ | 1 upakaraṇaṃ | 2 sukhopadhānaṃ | 3 musalaḥ | 4 karaṇḍakaḥ | 5 samudraḥ | 6 glānapratyayabhaiṣajyaṃ | 7 spharitraṃ | 8 śaśavāguraḥ | 9 ratnapeṭakaṃ |10 khaṭvā | 11 pīṭhikā | 12 lekhanī | 13 kalāmaṃ | 14 sūtraṃ | 15 kīlakaṃ | 16 ṭaṅgaṇakṣāraḥ | 17 śalākā | 18 tālakaṃ | 19 pratitālakaṃ | 20 niśreṇiḥ | 21 ādarśah | 22 ārā | 23 ṭaṅkaḥ | 24 cañcaḥ| 25 piṭharī | 26 pañjarā | 27

||134||

raṅgaḥ | 1 lākṣā | 2 mañjiṣṭhaḥ | 3 pattaṅgaḥ | 4 kusumbhaḥ | 5 nīlī | 6 rājapaṭṭaṃ | 7 haridrā | 8 haritālaṃ | 9 manaḥśilā | 10 tutthakaṃ | 11 sindūraṃ | 12 hiṅgulaṃ | 13 raṅgastambhanaṃ | 14 gavyadṛḍhaḥ | 15 suvarṇadravaḥ | 16 rasakarma | 17 pāradaṃ | 18 gairikā | 19 makkolaṃ | 20 maṣī | 21 sarjarasaḥ | 22 kayuṣaṃ | 23 sudhā | 24 kakkhaṭī | 25 kapityaḥ | 26

||235||

vaidūryaṃ| inddramīlaṃ | 2 marakataṃ | 3 padmarāgaḥ | 4 pravāḍaḥ | 5 vidrumaḥ | 6 karketanaṃ | 7 hīraṃ | 8 vajraṃ | 9 muktikā | 10 lohitamuktikā | 11 muktāvalī | 12 śilā | 13 musāragalvaḥ | 14 aśmagarbhaṃ | 15 anargha maṇiratnaṃ | 16 hiraṇyaṃ | 17 śakrābhilagnaratnaṃ | 18 śrīgarbharatnaṃ | 19 agnivarṇaratnaṃ | 21 jyotīrasamaṇiḥ | 22 mecakaṃ | 23 mahānīlaṃ | 24 anattavarṇaratnaṃ | 25 jambūnadaratna | 26 mayūrāṅkī | 27 puṣparāgaḥ | 28 kācakaḥ | 29 tṛṇakuñcakaṃ| 30 sphaṭikaṃ | 31 jāmbūnadasuvarṇaṃ | 32 suvarṇaṃ | 33 hemaṃ | 34 kanakaṃ | 35 jātanūpaṃ | 36 nūpyaṃ| 37 rajataṃ | 38 kuruvindaḥ| 39 vairājaḥ | 40 lohaḥ | 41 tāmraṃ | 42 trapu | 43 sīsaṃ | 44 raityaṃ | 45 kaṃsaṃ | 46 ratnasaṃgataṃ | 47

||236||

dakṣiṇāvartaśaṅkhaḥ | 1 śaṅkha | 2 śuktikā | 3 kapardikā | 4 voṇḍaḥ| 5 abhrakaṃ | 6 khaṭikā | 7 pralepakaḥ | 8

||237||

alaṃkāraḥ | 1 ābharaṇaṃ | 2 vyūhaḥ | 3 vibhūṣaṇaṃ | 4 maṇdanaṃ | 5 hemaniṣkaḥ | 6 maṇiḥ | 7 kaṭakaṃ | 8 valayaṃ| 9 keyūraṃ | 10 aṅgadaḥ | 11 hāraḥ | 12 ardhahāraḥ | 13 nūpuraṃ | 14 kuṇḍalaṃ | 15 mukuṭaṃ | 16 kirīṭi | 17 mauliḥ | 18 paṭaḥ | 19 harṣaḥ| 20 parihāṭakaṃ | 21 tilakaṃ | 22 karṇikaṃ | 23 candrakaṃ | 24 nakulakaḥ | 25 mudrikā | 26 aṅgulīyakaṃ | 27 valakaṃ | 28 pariharakaṃ | 29 tālakaṃ | 30 pārśvasūtrakaṃ | 31 valitakaḥ | 32 niṣkaḥ | 33 mekhalā | 34 raśanā | 35 kāñcī | 36 suvarṇasūtraṃ | 37 goṇāsikaṃ | 38 suvarṇadāma | 39 hastābharaṇaṃ | 40 pādābharaṇaṃ | 41 mūrdhābharaṇaṃ | 42 kaṇṭhābharaṇaṃ | 43 uraśchadaḥ | 44 cittavistara | 45 traikuttakaṃ | 46 śekharaṃ | 47 avataṃsakaṃ | 48 mukhaphuchākaṃ | 49 mukhapuṣpakaṃ | 50 hastopagaḥ | 51 pādopagaḥ | 52 vyomakaṃ | 53 ratnamayaviṣāṇaṃ | 54 pratyuptaṃ | 55 khacitaṃ | 56 arcitaṃ | 57 racitaṃ | 58 avasaktapaṭadāmakalāpaḥ | 59 puṣpābhikīrṇakalpavṛkṣairnānālaṃkārapuṣpaphalāvanatāgraviṭapairupaśobhitaḥ | 60 āpīḍakajātaṃ | 61 aṣṭāpadanibaddhā | 62 paṅktiḥ | 63 samucchitaṃ| 64 prakīrṇaṃ | 65 saṃstritaṃ | 66 suvibhaktaṃ | 67 samattātparikṣiptaṃ | 68 puṣpābhyavakīrṇaṃ | 69 vaijayattī patākā | 70

||238||

kavacaṃ | 1 varmasaṃnāhaḥ | 2 valikāsaṃnāhaḥ | 3 paṭṭikasaṃnāhaḥ | 4 śīrṣakaḥ | 5 kaccati | 6 kavacikā| 7 kavāya | 8 pharaṃ | 9 prāsaḥ | 10 kuttaḥ | 11 kaṇayaḥ| 12 kṣurapraḥ | 13 kheṭakaḥ | 14 śūlaṃ| 15 triśūlaṃ| 16 paraśuḥ | 17 tomaraḥ | 18 śaktiḥ | 19 khaṅgaḥ| 20 chūrikaḥ | 21 karavālaḥ | 22 kaḍittala | 23 dhanuḥ | 24 śara | 25 nārācaḥ| 26 ardhanārācaḥ | 27 vatsadattakaḥ |28 vilakocavakaṃ | 29 bhachāḥ | 30 mūrkhalikā | 31 ḍambhā | 32 bhiṇḍipālaḥ| 33 āyudhaṃ | 34 praharaṇaṃ | 35 śastraṃ | 36

||239||

chatraṃ | 1 dhvajaḥ | 2 patākā| 3 cūrṇaḥ | 4 puṣpapuṭaṃ | 5 gandhaḥ | 6 vilepanaṃ | 7 upalepanaṃ |8 mālyaṃ | 9 dīpaḥ| 10 vitānaṃ | 11 vitānavitataṃ |12 samucchritachatradhvajapatākā| 13 kiṅkiṇījālaṃ | 14 mukharā | 15 hemadāma | 16 muktādāma | 17 maṇidāma | 18 hemajālaṃ | 19 paṭṭadāma | 20 pralambitaṃ | 21 lambate | 22 pralambate | 23 abhipralambate | 24 gandhamālyena mahīyate | 25 abhyarhitaṃ | 26 dhūpanirdhūpiatṃ | 27 saṃpūjitaṃ | 28 pūjyapūjitaṃ| 29 mahitaṃ | 30 abhiprakiratti sma | 31 jīvitopakaraṇaṃ | 32glānapratyayabhaiṣajyaṃ | 33 sukhopadhānaṃ | 34

||240||

jalajaṃ | 1 śatapatraṃ | 2 utpalaṃ | 3 panmaṃ | 4 kumudaṃ | 5 puṇḍarīkaṃ | 6 saugandhikaṃ | 7 mṛdugandhikaṃ | 8 sthalajaṃ | 9 campakaḥ | 10 kuravakaḥ | 11 vārṣikī | 12 mahāvārṣikī | 13 machikā | 14 navamālikā | 15 jātikusumaṃ | 16 sumanāḥ | 17 yūthikā | 18 dhānuṣkāro | 19 kundaṃ | 20 pāruṣakaṃ | 21 mahāpāruṣakaṃ | 22 mañjuṣakaṃ |23 mahāmañjuṣakaṃ | 24 aśokaṃ | 25 mucilindaṃ | 26 mahāmucilindaṃ | 27 mucikundaṃ | 28 bakulaḥ | 29 asanaḥ | 30 pripaṅguḥ | 31 puṃnāgaḥ |32 kadambaḥ | 33 dhanuṣketakī | 34 karṇikārapuṣpaṃ| 35 eḍābhipuṣpaṃ| 36 tagaraṃ | 37 kesaraṃ | 38 tamālapatraṃ | 39 lāṅgalīpuṣpaṃ| 40 stambakaṃ | 41 rocaḥ | 42 mahārocaḥ | 43 sthālaṃ| 44 mahāsthālaṃ | 45 cakravimalaṃ | 46 cakraśatapatnaṃ | 47 mahāsrapatnaṃ | 48 śatasahasrapatnaṃ | 49 samattaprabhaḥ | 50 samattagandhaṃ| 51 samattasthūlāvalokananayanābhirāma | 52 muktāphalakaṃ | 53 jyotiṣprabhaḥ | 54 jyotiṣkaraḥ | 55 atimuktakaṃ | 56 pāṭalaāṃ | 57 mahāpāṭalaṃ | 58 citrapāṭalaṃ | 59 mahācitrapāṭalaṃ | 60 mandāravaḥ | 61 mahāmandāravaḥ | 62 karkaravaḥ | 63 mahākarkaravaḥ | 64 devasumanāḥ | 65 taraṇiḥ | 66 gotaraṇiḥ | 67 valiḥ | 68 tindukaḥ | 69 kiṃśukaḥ | 70 vachāḥ | 71 bakapuṣpaṃ | 72 kadambakapuṣpaṃ | 73 kuvalapapuṣpaṃ | 74 ajājīpuṣpaṃ | 75 arkapuṣpaṃ | 76

||241||

bisaṃ | 1 vṛttaṃ | 2 mṛṇālaṃ | 3 nālaṃ | 4 daṇḍaḥ| 5 patnaṃ | 6 viṭapaḥ | 7 jālakajātaṃ | 8 kṣārakajātaṃ | 9 kālikājātaṃ | 10 tarikajātaṃ | 11 muṅgībhūtaṃ | 12 kuḍmalakajātaṃ | 13 kukulajātaṃ | 14 kākāsyakaṃ | 15 sarvapariphuchāṃ | 16 phuchitaṃ | 17 vikasitaṃ | 18 puṣpaṃ | 19 kesaraṃ | 20 kiñjalkāṃ | 21 karṇikā | 22 karkaṭikā | 23 parāgaḥ | 24

||242||

śakaṭacakrapramāṇaṃ | 1 caiḍūryadaṇḍaḥ| 2 indranīlakarkaṭikā | 3 aśmagarbhakesaraṃ | 4 guggulaḥ | 5 śālūkaṃ | 6

||243||

vayanaṃ | 1 tagaraṃ | 2 candanaṃ | 3 agaruḥ | 4 turuṣkaḥ | 5 kṛṣāgaruḥ | 6 tamālapatnaṃ | 7 uragasāracandanaṃ | 8 kālānusāricandanaṃ | 9 karpūraṃ | 10 kuṅkumaṃ | 11 kunduruḥ | 12 sarjaramaḥ |13

||244||

dharmaparyāyaḥ | 1 ardhatrayodaśaśatāni | 2 nānābuddhakṣetrasaṃnipatitā | 3 mahatā ca bodhisattvagaṇena sārdhaṃ | 4 saṃbahulāḥ| 5 evaṃpramukhāḥ | 6 gaṇapramukhaḥ | 7 pūrvaṃgamaḥ | 8 sārdhaṃ | 9 vividhasaṃmodanakathāmupasaāṃskṛtya | 10 parivṛtaḥ |11 puraskṛtaḥ | 12 triḥpradakṣiṇīkṛtya | 13 ekāṃśamuttarāsaṅgaṃ kṛtvā | 14 dakṣiṇaṃ jānamuṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya | 15 yena bhagavāṃstenāñjaliṃ praṇamya | 16 tasminparṣatsaṃnipāte | 17 nyaṣīdat | 18 tena khalu punaḥ samayena | 19 siṃhāsanaṃ prajñāpapatti | 20 nyasīdatparyaṅkamābhujya | 21 alpābādhatā | 22 alpātaṅkatā | 23 yātrā | 24 laghūtthānatā | 25 balaṃ | sukhasparśavihāratā ca | 26 bhāsate | 27 tapati | 28 virocate | 29 punareṣa smitamakarot | 30 uṣṇīṣadhivarāttarādraśmiṃ niścarati | 31 sa raśmiṃ niścārya | 32 ābhapā parisphuṭo'bhūt | 33 avabhāsitaḥ | 34 tena raśmyavabhāsena spṛṣṭaḥ | 35 yatra sūryacandramasāṃ prabhāyā gatirnāsti | 36 kohetuḥ kaḥ pratyayaḥ | 37 punarapyāgatya | 38 uṣṇīṣavivareṣu praviśati | 39 mukhadvāreṇānupraviśati sma | 40 na ca bhagavato mukhadvārasyonmiñjitaṃ | vā nimiñjite vā praāyate sma | 41 avabhāsaḥ | 42 samattāvabhāsaḥ | 43 jighatsitāḥ pūrṇagātrā bhavatti sma | 44 tṛṣitā vigatapipāsā bhavatti sma | 45 rogaspṛṣṭā vigatarogā bhavati sma | 46 vikalendriyāḥ paripūrṇendriyā bhavatti sma | 47 sa cetpuṣṭaḥ praśnavyākaraṇāya avaṃkāśaṃ kuryāt | 48 kaścideva pradeśaṃ | 49 āmatrayate sma | 50 sādhukāramadāt | 51 sādhu sādhu | 52 tena hi śṛṇu sādhu ca suṣṭhu ca manasikuru | 53 bhāṣiṣye'haṃ te | 54 bhagavataḥ pratiśrutya | 55 cittamārādhayiṣye | 56 tiṣṭhati | 57 dhriyati | 58 yāpayati | 59 dharmañca deśayati | 60 yasyedānīṃ kālaṃ manyase | 61 yaduta | 62 buddhanetrī | 63 tatkiṃ manyase | 64 no hīdaṃ | 65 sarvāvattaṃ parṣanmaṇḍalaṃ | 66 abhedyaparivāraḥ | 67 bhagavatānujñātaḥ | 68 attaśo hāsyaprekṣiṇāpi jīvitahetorapi | 69 adhivacanaṃ | 70 manorathāśāparipūri | 71 vinayati niveśayati | 72 pratiṣṭhāpayati | 73 prasthāpayati | 74 aupayikaṃ | 75 avyatikramaṇaṃ | 76 āgataphalaṃ | 77 saṃgūhayan | 78 guptaḥ | 79 pravivekajaḥ |80 jupitukāmaḥ | 81 uṣṇīṣavivaramūrdhnaḥ | saṃdhipraveśaḥ | 82 avatāraḥ | 83 praguṇīkaraṇaṃ | 84 praguṇaḥ | 85 ekāmapi catuṣpadikāṃ gāthāmudgṛhya | 86 mahyānaparigrāhakaḥ | 87 saddharmaparigrāhakaḥ | 88 saddharmavṛṣṭiḥ | 89 saddharmaśca cirasthitiko bhavati | 90 anuttarāyāṃ samyaksaṃbodhāvabhisaṃbuddhaḥ | 91 cūḍikāvabaddhaḥ | 92 anukṣepāprakṣepaḥ | 93 nātiśītaṃ | 94 nātyuṣṇaṃ | 95 vibhāvanā | 96 satāṃ | 97 upalabdhiḥ | 98 upalambhaḥ | 99 niṣṭhāgataḥ | 100 adhiṣṭhānaṃ | 101 abhraṃsanaṃ | 102 agro'raṇavihāriṇāṃ | 103 rakṣāvaraṇaguptiṃ saṃvidhāsyāmahe | 104 mahāpṛhivīniśrāyasāmagrīvaśena sarvabījāni virohatti | 105 caukṣasamudācāraḥ | 106 alpakṛcchreṇa | 107 nāgavilokitenālokya | 108 bhagavānimamevārthaṃ | bhūyasyā mātrayā abhidyotayamāno gāthābhigītena saṃprakāśayati sma | 109 yathā śrutaṃ | 110 yayā pratyarha | 111 vistareṇa saṃprakāśitaṃ | 112 vistareṇa saṃprakāśayiṣyati | 113 adhyāpayāmāsa | 114 yadi bhagavānājñāsītsadevakaṃ lokaṃ saṃnipatitaṃ| 115 asamasamaḥ | 116 tasyāyamīdṛśo'nubhāvaḥ | 117 prabhāvyate | 118 pratikāṅkṣitavyaḥ | 119 tṛṣṇā paunarbhavikī | 120 nandīrāgasahagatā | 121 puṇyopagaḥ | 122 apuṇyopagaḥ | 123 āniñjyaṃ | 124 abhyudgataḥ | 125 samudgataḥ | 126 ṣaṣṭhyaṅgasahasropetasvaraḥ | 127 vatā mārṣā | 128 vatā | 129 vatāhā | 130 hā kaṣṭaṃ | 131 anunnato'navanataḥ | 132 upasaṃhāraḥ | 133 māradharṣaṇaṃ| 134 tasyevaṃ bhavati | 135 mahato janakāyasya | 136 hitaṃ | 137 mukhaṃ | 138 yogakṣemaṃ| 139 attarīkṣapradeśaḥ | 140 na prajñāpate | 141

||245 ||

vikrīḍitaṃ| 1 sarveṇa sarvaṃ | 2 sarvathā sarvaṃ | 3 sarvathā | 4 prasthāpanaṃ | 5 ojaḥ | 6 mahaujaskamahaujaskaḥ | 7 maheśākhyamaheśākhyaḥ | 8 alpeśākhyaḥ | 9 ṛddhaḥ | 10 sphītaḥ | 11 kṣemaḥ | 12 subhikṣaḥ | 13 ākīrṇabahujanamanuṣyaḥ | 14 ekāpāna | 15 ājñāvyākaraṇaṃ | 16 udāharaṇayogena | 17 kaviḥ | 18 kāvyaṃ| 19 samārakaṃ | 20 sabrahmakaṃ | 21 saśramaṇabrahmaṇikāḥ prajāḥ| 22 abhihbūya niryāsyati | 23 vyavasāyaḥ | 24 ābaddhaḥ parikaraḥ | 25 dharmadhātuparamaḥ | 26 ākāśadhātuparyavasānaḥ | 27 asthānametat | 28 utthāyanaṃ | 29 sabhāmadhyagato vā | 30 rājakulamadhyagato vā | 31 parṣanmadhyagato vā | 32 yuktakulamadhyagato vā | 33 jñātimadhyagato vā | 34 atītāṃśagatā | 35 na kenacidvidhīyate | 36 avakāśaḥ| 37 prastavaḥ | 38 avasaraḥ | 39 vanādgirvaṇamāgataḥ | 40 kāmeṣu naiṣkramyaṃ | 41 śailamuktimiva kāñcanaṃ | 42 niṣevitaṃ | 43 nihvendriyaṃ nirnāmayāmāsa | 44 abhayavaśavartitā | 45 sarvasattvānāṃ kiṃkaraṇīpatā | 46 bahujanyaṃ | 47 paraṃparayā | 48 tūṣṇīṃbhāvenādhivāsayati | 49 samuchokitamukhaḥ | 50 samyakpratyātmaṃ jñānadarśanaṃ | pravartate | 51 āyuḥsaṃakārānutsṛjati | 52 uṣmahāniḥ | 53 manuṣyāṇāṃ sabhāgatāyā mupapannaḥ | 54 vikṣobhaṇavātamaṇḍalī | 55 paramanuvidhāya | 56 na śravaṇapathamāgamiṣyati | 57 kāyikaṃ balaṃ | 58 kāyikaṃ | daurbalyaṃ |59 kāyikaḥ klamaḥ | 60 akṣūṇavyākaranaṃ | 61 suniścitaṃ | 62 vivṛtaṃ | 63 apāvṛtaṃ | 64 syāt | 65 saṃbādhaḥ | 66 vibhavaḥ | 67 saṃcittyaṃ | 68 amukaḥ | 69 tulanā | 70 māpayati | 71 nirmātā | 72 sraṣṭā | 73 ratnaṃ | 74 ratnamayaḥ | 75 siṃhavikramaḥ |76 śuciḥ | 77 anattāparyattaḥ | 78 anyatamānyatamaḥ | 79 samādānaṃ | 80 nopagacchati | 81 sahagataṃ | 82 pratipannaḥ | 83 lokayātrā | 84 jātīyaḥ | 85 vālāgraḥ | 86 vālāgrakoṭiḥ | 87 vālapathaḥ | 88 spharaṇaṃ | 89 sphuṭaṃ | 90 parisamattaḥ |91 samattataḥ | 92 prajñāpanaṃ | 93 prajñāptiḥ | 94 bhūyasyā mātrayā | 95 kramaḥ | 96 upadhiḥ | 97 niyamaḥ | 98 niyāmaḥ | 99 nyāmaḥ | 100 nyāmāvakrāttiḥ | 101 pratibaddhaḥ | 102 vibandhaḥ | 103 pratibandhaḥ | 104 pratyavasthānaṃ | 105 aṃśaḥ | 106 pratyaṃśaḥ | 107 bhagaḥ | 108 nivāraṇaṃ | 109 āvaraṇaṃ | 110 setuḥ | 111 kaulaḥ |112 bhauḥ | 113 nāva | 114 gatiḥ | 115 alaṃ | 116 nirjvaraḥ | 117 ārogaḥ | 118 dehi | 119 svāpateyaṃ | 120 samutthānaṃ| 121 paligodhaḥ |122 ācāryamuṣṭiḥ | 123 dharmāttarāyaḥ | 124 vicchandayati | 125 vicakṣuṣkaraṇāya | 126 preṣitā | 127 prakīrṇaḥ | 128 viprakīrṇaḥ | 129 parijayaḥ | 130 abhimukhaṃ | 131 avavādaḥ | 132 saṃsargaḥ | 133 dāhovigacchati | 134 bhasmitaṃ kuryāt | 135 rājyaṃ| 136 rājyeśvaryādhipatyaṃ | kārayati | 137 sāsrājyaṃ | 138 sārvabhaumaḥ | 139 cāturattaṃ vijitavāṃ | 140 adhyāvasyati | 141 paragārgthasatyaṃ | 142 saṃvṛtisatyaṃ | 143 vyavahāraḥ | 144 sakitikaḥ | 145 māhātmyaṃ | 146 pūrvikāḥ| 147 madhyapadalopaṃ kṛtvā | 148 ekatra sametya saṃbhūya | 149 ekībhūtvā | 150 tajjātīyaḥ | 151 tadvidheyatvāt | 152 anvarthaḥ | 153 yugaṃ| 154 yugapat | 155 lokasaṃjñā | 156 āśutaravṛttiḥ | 157 itaretarāttarbhāvaḥ | 158 kādācitkatvāt | 159 pratipādya | 160 saṃpravāryaṃ | 161 yathāyogaṃ | 162 aghaḥ | 163 avadhāraṇaṃ | 164 nirdhāraṇaṃ | 165 avinirbhāgavarti | 166 saṃkāśaḥ | 167 ānulomikī kṣāttiḥ | 168 pṛṣṭhalabdhaḥ | 169 avagāhya | 170 duṣprasahaḥ | 171 durāsahaḥ | 172 iṣṭaḥ | 173 ghaniṣṭaḥ | 174 ākāraḥ | 175 prakāraḥ | 176 naikaśaḥ | 177 bhāgino bhavatti | 178 kathaṃ nīyate | 179 abhisaṃbudhyate | 180 abhiṣyanditaḥ | 181 visadṛśayāko vipākaḥ | 182 udāravipākaḥ | 183 adrākṣīt | 184 prekṣatte sma | 185 parihāraḥ | 186 visarjayati | 187 visarjanaṃ | 188 visarjitaḥ | 189 pratividhānaṃ | 190 vāsanā | 191 parivāsitaḥ | 192 nirgataḥ | 193 sauratyaṃ | 194 nābādhayati sma | 195 saṃcārya | 196 saṃcārayati sma | 197 nirvikāraḥ | 198 upagūḍhaḥ | 199 prativedayasva | 200 śalyodvaraṇaṃ | 201 pramathanaṃ | 202 pratihatti | 203 prativahanaṃ | 204 nirghātitaḥ | 205 kugaṇapratāpanaḥ | 206 jyotirgaṇaḥ | 207 cittamākṣiptaṃ | 208 āgamayasva | 209 āgamayamānastiṣṭhati | 210 pratīkṣamānastiṣṭhati | 211 upajagāma | 212 abhimukhamupagataṃ | 213 pratīkṣate | 214 upaviveśa | 215 pratiṣṭhan | 216 samanujñā | 217 āśleṣaḥ | 218 agnikhadā | 219 veṣaḥ | 220 dhyāmīkaraṇaṃ | 221 dhyāmīkṛtaṃ | 222 bhavakāttāraḥ | 223 bhavacārakaḥ | 224 saṃsāritvā | 225 aghaṭṭitā | 226 prākṛtā | 227 dhik | 228 saṃkhyāṃ gacchati | 229 ālokitaḥ | 230 vilokitaḥ | 231 uchokitaḥ | 232 uttarottaraṃ | 233 abhīkṣṇaṃ | 234 niruddhaṃ | 235 ayasvāpanaṃ | 236 svaprāttaragataṃ | 237 uttiṣṭhaḥ | 238 uttiṣṭhati | 239 utthāsyati | 240 utthitaḥ | 241 utthāya | 242 eta yūyaṃ | 243 gaccha | 244 āgaccha | 245 ānīyatāṃ | 246 kilāsaḥ | 247 tandrī | 248 prasthānaṃ | 249 udīrṇaḥ | 250 anābhāsaḥ | 251 nirābhāsaḥ | 252 animiṣaḥ | 253 uddiśati sma | 254 na ca pariprāpayati | 255 apūrvācaramaḥ | 256 asaṃmūḍhaḥ | 257 atvaraḥ | 258 saṃbhramaḥ| 259 ruṇanayana | 260 yathārtukaṃ | 261 āharaṇaṃ | 262 sahasā | 263 akasmāt | 264 vikṛtaḥ | 265 visaṃsthitaḥ | 266 vībhatsaḥ | 267 lepaḥ | 268 nirupalepaḥ | 269 ekataḥ piṇḍīkṛtya | 270 saṃkṣipya piṇḍayitvā | 271 dvayościttayoḥ samavadhānaṃ | nāsti | 272 nirviśeṣaḥ| 273 vyasanaṃ| 274 duṣkarakārakaḥ | 275 duṣkaracaryā | 276 kiyacciracaritaṃ| 277 na cirāyitakāyaḥ | 278 agāramadhyavāsaḥ | 279 nāmopadeśena | 280 nāmadheyamanurvitarkitaṃ | 281 imamarthavaśaṃ saṃpaśyamānaḥ | 282 akiñcitsamarthaḥ | 283 prajñāpāramitāprativarṇakaḥ | 284 śramaṇapratinūpakaḥ | 285 mārgapratinūpakaḥ |286 romaharṣaḥ | 287 niravayavaḥ |288 cittāttaraṃ | 289 adeśasthaḥ | 290 apradeśasthaḥ | 291 apaṭupracāraḥ | 292 kāraṇasrotaḥ | 293 nirattaraṃ | 294 kāritraṃ | 295 avinābhāvaḥ | 296 puṣkalaṃ | 297 bimbaṃ | 298 śakalikaḥ | 299 parīttaśakalikāgniḥ | 300 utplutya | 301 saṃjñāgataḥ | 302 nāmnāyate | 303 āliṅgitaḥ | 304 avalambanaṃ | 305 utkuṭukāsanaṃ | 306 medhyaḥ | 307 patati | 308 viśati | 309 mūḍhaḥ | 310 paribhāvitaḥ | 311 taurṇavraṇaḥ |312 trikāṇḍakaḥ | 313 sāhacaryaṃ | 314 ābhiprāyikaḥ | 315 āvilaṃ | 316 śābdikaḥ | 317 bhinnakramaḥ | 318 kṛtāvadhiḥ | 319 prapatitaḥ | 320 mabhiṣṭa | 321 avikalaḥ | 322 pāraṃparyeṇa | 323 damathaḥ | 324 paryāpannaḥ | 325 palamekaṃ | 326 ardhapalaṃ | 327 saṃśliṣyamāṇaḥ | 328 pādonakrośaḥ | 329 ekatyaḥ | 330 saptāṅgasupratiṣṭhitaḥ | 331 attarmukhapravṛttaṃ | 332 prasāritaṃ | 333 saṃkuñcanaṃ | 334 dhātuśataṃ | 335 idaṃ tavedaṃ mameti | 336 bho | 337 he | 338 re | 339 are | 340 namam | 341 mā bhūya evaṃ kariṣyatha | 342 ekadhyamabhisaṃkṣipya | 343 ākarṣayati | 344 parākarṣayati | 345 sujuṣṭaḥ | 346 avekṣavān | 347 sahabhavyatā | 348 sāmiṣā | 349 nirāmiṣaḥ | 350 āmiṣā | 351 upayāti | 352 naiṣkramyāśritaḥ | 353 kṣīraṃ syandate | 354 utsaṅgaḥ | 355 saṃgrāmaḥ | 356 vigrāhaḥ | 357 pariṣaṇḍaḥ | 358 markaṭajālaṃ | 359 ecakaḥ | 360 ucchuṣyate | 361 avadīryatta | 362 saṃnidhikāraḥ | 363 karṣaḥ | 364 droṇaḥ | 365 nikṣipte pāde'vanamati | 366 utkṣipte pāde unnamati | 367 iṣṭakaḥ | 368 mandamantra evābhūt | 369 paramaḥ| 370 gurukaḥ | 371 atyarvatyaṃ | 372 bhṛśaṃ | 373 bāḍhaṃ | 374 dyutiḥ | 375 dhāti | 376 parimardanasaṃvāhanaṃ | 377 snāpanaṃ | 378 utsadanaṃ | 379 padaṃ | 380 saṃvāhanaṃ | 381 nirāmagandhaḥ | 382 saṃmārjanaṃ | 383 pratyudramanaṃ | 384 pratyudramya dvijaḥ | 385 vargaḥ | 386 guhyaṃ | 387 rahasyaṃ | 388 samayo'sya niveśanadharmaṃ kartuṃ | 389 vatsalaḥ | 390 pratinūpaḥ | 391 gṛhāṅgaṇaṃ | 292 vaḍavāmukhaḥ | 393 kulaśulkaṃ | 394 raśmipragrahaḥ | 395 avamūrdhakaḥ | 396 pātakī | 397 vṛṣalī | 398 lipiphalakaḥ | 399 nimittaṃ | 400 tapasvī | 401 duḥsamatikramaḥ | 402 vaḍiśaḥ | 403 udvigramānasaḥ | 404 saṃvegaḥ | 405 nirvit | 406 udvegaḥ | 407 parikhedaḥ | 408 na paritasyati | 409 hrepaṇaḥ | 410 praskandhaḥ | 411 saṃstutaḥ |412 lubdhaḥ | 413 luḍitaḥ | 414 ṛtuparivartaḥ | 415 na viṣṭhirati | 416 avaramātrakaprasādaḥ | 417 avetyaprasādaḥ | 418 abhedyaprasādaḥ | 419 sīmāvandhaḥ |420 manonukūlaṃ | 421manaāpaḥ | 422 kalyāṇamitrārāgaṇa | 423 dakṣiṇīyaḥ | 424 mithyātvaniyataḥ | 425 saṃpraharṣaṇaṃ | 426 saṃtoṣayati | 427 samādāpayati | 428 samuttejanaṃ |429 saṃcodanaṃ | 430 romakūpaḥ | 431 gañjaro | 432 vicitaḥ | 433 niścitaḥ | 434 prasaritaḥ | 435 vighuṣṭaḥ| 436 vikhyātaḥ | 437 samudāgamaḥ | 438 samudāgataḥ | 439 lokavibhavaḥ | 440 lokasaṃbhavaḥ | 441 havyaṃ |442 kavyaṃ | 443 saṃkuṭṭakā | 444 kṣiprataraṃ | 445 vegaḥ | 446 taramā | 447 āśu | 448 śīghraṃ | 449 java | 450 ākṣepaḥ | 451 āvedhaḥ | 452 prasabhaḥ | 453 ābhrāta | 454 goṣṭhī | 455 paricayaḥ | 456 granthaḥ | 457 lalāmaḥ | 458 attimamātṛgrāmabhāvaḥ | 459 āṇipratyāṇīnirhārayogena | 460 śūraḥ | 461 parisphuṭāḥ | 462 āvartanaṃ | 463 parivartanaṃ | 464 vicaraṇaṃ | 465 bhūmyākramaṇaṃ 4665 bhūmerbhūmyāttarasaṃkramaṇaṃ | 467 vāsaṃ kalpayati |468 asaṃbhinnaḥ | 469 saṃbhinnaḥ | 470 talaṃ | 471 samādhimaṇḍalaṃ |472 karatalaṃ | 473 vṛkṣatalaṃ | 474 kramatalaṃ | 475 bhūmitalaṃ | 476 ākāśatalaṃ | 477 samattatalaṃ | 478 utsargaḥ | 479 apavādaḥ | 480 samudāyārthaḥ | 481 cātuṣkoṭikaḥ | 482 praśranirṇayaḥ | 483 nivṛtāvyākṛtāḥ | 484 anivṛtāvyākṛtāḥ | 485 abhisamayāttikaḥ | 486 kiṃ nānākaraṇaṃ | 487 asaṃprajñānaṃ | 488 nirāsvādaḥ | 489 kāmāvacaraḥ | 490 nūpāvacaraḥ |491 omityāha | 492 dīpaḥ | 493 ulkā | 494 ulkāmukhaṃ | 495 pradīpaḥ | 496 samuditaḥ | 497 śleṣoktiḥ | 498 pravṛddhaḥ | 499 abhisaṃbhotsyate | 500 bodhimabhisaṃbuddhaḥ |

501 abhisaṃbudhyati | 502 buddhatvamavāproti | 503 vidyotitaḥ | 504 parijñā | 505 saṃbhavati | 506 asaṃbhavaḥ | 507 ākramaṇaṃ | 508 ākramayati | 509 avakramati | 510 āyataḥ | 511 prabhāvanā | 512 vyavasthānaṃ | 513 vīpsā | 514 kṣaṇikaḥ | 515 ālambate | 516 adhyālambate | 517 abhipralambate | 518 kṛtrimaṃ | 519 suptaḥ | 520 prarodanaṃ | 521 adharaḥ | 522 śayyā | 523 āsandī | 524 apāśrayaḥ | 525 khaṭvāṅgaḥ | 526 mudgaraḥ | 527 pratodaḥ | 528 pratyagraḥ | 529 pūtibījaṃ | 530 āgattukaḥ | 531 luñcate | 532 kṛśaḥ | 533 samavadhānaṃ | 534 viśvakarmā | 535 anvāhiṇḍayitvā | 536 akarmārakṛt | 537 pāṭanaṃ | 538 kuṭṭayati | 539 vitatavalikā | 540 pratikubjitaḥ | 541 abhinūḍhaḥ | 542 pariṣyandaḥ | 543 pramādasthānaṃ | 544 kṣiptacittā | 545 unmukhajātaḥ | 546 unmādaḥ | 547 vihvalīhūtaḥ | 548 saṃkaraḥ | 549 dharmavyasanasaṃvartanīyaḥ | 550 viṣamāparihāraḥ | 551 avamānanaṃ | 552 atimānanaṃ | 553 jijñāsā | 554 viḍambanā | 555 vyāḍaḥ | 556 avidyāṇḍakoṣapaṭalaṃ | 557 duḥkhāṃ tīvrāṃ kharāṃ katūkāṃ | 558 nadati | 559 mīḍhaḥ | 560 pragdharati | 561 kiyattaḥ | 562 lūnaḥ | 563 khāṇuḥ | 564 jambūsāhvayaḥ | 569 lakṣaṇaṃ | 570 kāraṇe kāryopacāraḥ | 571 kārye kāraṇopacāraḥ | 572 upapattiprātilambhikaḥ | 573 dharmatāpratilambhaḥ |574 dharmatāpratilabdhaḥ |575 dharmatāpratilābhikaṃ | 576 vidhānaṃ | 577 sākhilyaṃ | 578 pratyayitaḥ | 579 apravyāhāraḥ | 580 sthalaṃ | 581 dhanvani | 582 raṇaśoṇḍaḥ | 583 dinakaraḥ | 584 adhyālambanaṃ | 585 sākṣivyapadiṣṭā | 586 sākṣi pṛṣṭamānaṃ | 587 ajinaṃ | 588 anāśvastāṃ sattvānāśvāsayema | 589 pṛthivyāmapatanāya | 590 āgāḍhīkariṣyati | 591 navayānasaṃprasthitaḥ | 592 stūpaḥ | 593 caityaṃ | 594 caityāṅgaṇaḥ | 595 vasu | 596 caramabhavikaḥ | 597 nikāyasabhāgasyāvedhaḥ | 598 upavāsaḥ | 599 āhāre pratikūlasaṃjñā | 600 sarvaloke'nabhiratisaṃjñā | 601 śikṣāpadaṃ | 602 śīlaṃ | 603 saṃvaraḥ | 604 dhūtaguṇaḥ | 605 saṃlekhaḥ | 606 saṃyamaḥ | 607 ayasprapāṭīkā | 608 śyāmikā | 609 yuktaiḥ padavyañjanaiḥ | 610 sahitaiḥ | 611 ānulomikaiḥ | 612 ānucchavikaiḥ |613 aupayikaiḥ | 614 pratinūpaiḥ | 615 pradakṣiṇaiḥ | 616 niyakasyāṅgasaṃbharaiḥ | 617 nātijalpet | 618 nātisaret | 619 evamāryāṇāṃ mantraṇā | 620 labhyā mithyādṛṣṭiḥ prahātuṃ | 621 mā pudgalaḥ pudgalaṃ pramiṇotu | 622 pudgale vā mā pramāṇamudgṛhṇātu | 623 kṣaṇute | 624 parāmṛṣṭaḥ | 625 aparāmṛṣṭaḥ | 626 abhyavahāraḥ | 627 kavalaḥ | 628 atāṣīrccakṣuḥ samudraṃ | 629 sormikaṃ | 630 sāvartaṃ | 631 sagrāhaṃ | 632 samayāpācanyā grahaṇyā samanvāgataḥ | 633 aśitapītakhāditāsvāditāni samyaksukhena paripākaṃ gacchatti | 634 nādhivāsayati | 635 vyattībhavati | 636 avyattikṛtaḥ | 637 na vyattikaroti | 638 na deśayati | 639 kāyasya bhedāt | 640 bandhyaḥ | 641 iṣikā māṣitā bhavatti | 642 sunikhātā | 643 ārāt | 644 davīyāṃ | 645 sukhasyādhāraḥ | 646 atyayaḥ | 647 svabāhubalopārjitaṃ | 648 svedamalāvakṣiptaḥ | 649 dhṛtiḥ | 650 bhaṭṭārakaḥ | 651 dharmapaṭṭavabaddhaḥ | 653 samutkarṣikaḥ | 654 kāmadhenuḥ | 655 ruciraḥ | 656 bahukaraḥ | 657 kalyatā | 658 yaṣṭiḥ | 659 yūyaḥ | 660 upādānahetuḥ | 661 pradhānahetuḥ | 662 sahakāripratyayaḥ | 663 ayakṣālaḥ | 664 dauṣprajñāḥ | 665 dauḥśīlya | 666 musuttikā | 667 sānūpyaṃ | 668 anyatra | 669 cāritraṃ | 670 ācaraḥ| 671 sapatnīḥ | 672 cittaścaritaṃ | 673 tṛptaḥ | 674 ciratṛṣārtaḥ | 675 parākramaḥ |676 manyanā | 677 śalyaṃ | 678 paṭhatti | 679 vidhuraḥ | 680 mukhyaḥ | 681 gauṇaḥ | 682 aupacārikaḥ | 683 aupacāyikaḥ | 684 paribhāṣā | 685 pratikṛtiḥ | 686 puttaliḥ | 687 valmīkaḥ | 688 samāvarjanaṃ | 689 dharmaśāstraṃ | 690 apyekatyaḥ | 691 āviddhaḥ | 692 ākṣiptaḥ | 693 bālajātīyaḥ | 694 manyuḥ | 695 gandhayuktiḥ | 696 kṛṣikarmāttaḥ | 697 sūcīkarma | 698 mṛtagṛhaṃ | 699 kaṭasī | 700 gartaḥ | 701 chidraṃ | 702 haritadhcādvalaṃ | 703 pulinaṃ | 704 uchiṣṭaḥ | 705 sthāvaraḥ| 706 saṅgamaḥ | 707 yathākramaṃ | 708 madhūcchiṣṭaṃ | 709 sikthakaṃ | 710 adhyāśayaḥ | 711 āśayaḥ | 712 āśā | 713 āśayataḥ | 714 abhipretaṃ | 715 ārṣabhaṃ sthānaṃ pratijānīte | 716 maṅkubhūtaḥ | 717 srastaskandhaḥ | 718 niṣpratibhānaṃ | 719 adhomukhaḥ | 720 pradhyānaparaḥ | 721 pāṇḍukambalaśilātalaṃ | 722 ākhyānaṃ | 723 purāṇaṃ | 724 itihāsaḥ | 725 hāsyaṃ | 726 lāsyaṃ | 727 vikatthanaṃ | 728 vārṇavāśī | 729 maṇḍanaṃ | 730 lāḍitaṃ | 731 upoṣadhaṃ | 732 nikūjayati | 733 dhātupatitaḥ | 734 suparibhurjitā | 735 udhṛtaṃ | 736 parihāṇiḥ | 737 saṃvṛtaṃ | 738 bījaṃ vāpayati | 739 viṣaṃ | 740 hālāhalaṃ | 741 pratyāyanārthaḥ | 742 gaṇanāsamatikrāttaḥ | 743 samudratīrīpakānāṃ | 744 upalaṃ | 745 akṣamātrābhirdhārābhiḥ | 746 pṛthagjanaḥ | 747 garbhāvakrāttiḥ 748 sukhasaṃsparśaḥ | 749 nānāvyādhiparigataḥ | 750 nākacholo bhavati | 751 daṇḍaḥ | 752 mahikānīhāraḥ | 753 jalaṃ vigāhya | 754 kkathitaṃ | 755 kkāthayitvā | 756 ativismayaḥ | 757 adbhutaṃ | 758 āścaryaṃ| 759 vyapakṛṣṭaḥ | 760 anavakṛṣṭaḥ | 761 kalyameva | 762 araṇiḥ | 763 mathanaṃ | 764 ātmopakramaḥ | 765 praskandhaḥ | 766 sukhachikā | 767 udyojitaḥ |768 kaṭākṣaḥ| 769 nikṛttatti | 770 bhairavaṃ | 771 bhogaḥ |772 phaṇā | 773 koṭarā | 774 yavasaḥ | 775 pathyodanaṃ |776 nirbhārtsitaṃ | 777 vijṛmbhaṇaḥ | 778 kāṇḍena maho vilikhati | 779 durdinaṃ | 780 paṇyaṃ | 781 dohanaṃ | 782 vihāyasā | 783 arvāk | 784 āvilaṃ | 785 ādhipateyaḥ | 786 sabhyaḥ | 787 asabhyaḥ | 788 samāsataḥ | 789 saṃkṣepataḥ | 790 paryanuyogaḥ | 791 kāryaṃ | 792 kāraṇaṃ | 793 heyopādeyaṃ | 794 unmeṣaḥ | 795 nimeṣaḥ | 796 kitavaḥ | 797 kaitavaṃ | 798 karaṇīyaṃ | 799 akaraṇīyaṃ | 800 vardhate | 801 vaimātraṃ | 802 nistāraḥ| 803 durabhisaṃbhavaḥ | 804 samudānapanaṃ | 805 arjanaṃ | 806 dhuraḥ | 807 aniketaḥ | 808 uparodhavāsaḥ | 809 ābrīḍhaśalyaṃ | 810 saṃdhukṣaṇaṃ | 811 iñjitaṃ | 812 syanditaṃ | 813 samucchrayaḥ | 814 samucchritaḥ | 815 nikṣepaḥ | 816 luptaḥ | 817 prāttaḥ| 818 vedamadhyāpapati | 819 saṃniśritaṃ | 820 prahlādaḥ| 821 balādhānaṃ | 822 ākāṅkṣamāṇaṃ | 823 uccalitaḥ| 824 vyayaḥ | 825 vinibaddhaḥ | 826 viṭhapanapratyupasthānalakṣaṇaṃ | 827 mlānaṃ | 828 śīrṇaṃ | 829 avyavakīrṇaḥ | 830 sāvadyaṃ | 831 anavadyaṃ | 832 nirgataḥ | 833 prabhraṣṭaḥ | 834 pradhyāyattaḥ | 835 dakṣo māyākāro māyākārātevāso vā | 836 pravartakaṃ | 837 anuvartakaṃ | 838 saṃrodhaḥ | 839 vikatthitaṃ | 840 liṅgaṃ | 841 pratikṣepaṇasāvadyaḥ| 842 nirākaraṇaṃ | 843 kāritraṃ | 844 ceṣṭitaṃ | 845 dagdheyaṃ | 846 bhāvanāheyaṃ | 847 asyāṃ | 848 āsyaṃ | 849 paṭuḥ | 850 prāptyanuṣaṅgaḥ | 851 puṇyābhiṣyandaḥ | 852 ājñācittena | 853 sarvacetasā samanvāhṛtya | 854 parivratā | 855 satatasamitaṃ| 856 kleśabahulaḥ| 857 tīvrarāgaḥ | 858 tīvradveṣaḥ | 859 tīvramohaḥ | 860 dīnaḥ | 861 hīnaḥ | 862 līnaḥ | 863 viṣādaḥ| 864 avasādamāpadyate | 865 viṣaṇamānasaḥ | 866 cittaṃ nāvalīyate na saṃlīyate | 867 na vipiṣṭhībhavati asya mānasaṃ | 868 eṣaṇā | 869 paryeṣaṇā | 870 anveṣaṇā | 871 samanveṣaṇā | 872 mṛgapate | 873 pratyanubhavati | 874 vedayate | 875 saṃvedayati | 876 pratisaṃvedayati | 877 nityaḥ | 878 dhruvaḥ | 879 śāśvataḥ | 880 avipariṇāmadharmā | 881 kūṭasthaḥ| 882 avakalpanā | 883 saṃbhāvanā | 884 cetasaḥ prasādaḥ | 885 acchaḥ | 886 viprasannaḥ | 887 svacchaḥ | 888 prasannaḥ | 889 anāvilaḥ | 890 anāratāḥ | 891 aviratāḥ | 892 aprativiratāḥ | 893 anuparatāḥ | 894 kuttaṃ | 895 pratyāyaḥ | 896 ākaraḥ | 897 nidhānaṃ | 898 dhanaṃ | 899 dravyaṃ | 900 dhārbhikīkṣitamanupradāsyāma | 901 nighaḥ |902 ādīnavaḥ | 903 kilbiṣaṃ | 904 aparādhaḥ | 905 bālochāpanaṃ | 906 mṛṣā | 907 moṣadharmiṇaḥ | 908 vipariṇataṃ | 909 riktaḥ | 910 tucchaḥ | 91 vaśikaḥ | 912 asāraḥ | 913 nirīhaḥ | 914 niśceṣṭaḥ | 915 vaṅkaḥ | 916 vakraḥ | 917 jihmaḥ | 918 kuṭilaḥ | 919 cakrikā | 920 kusṛtiḥ | 921 jighāṃsitaḥ | 922 pipāsitaḥ | 923 kuprāvaraṇaḥ | 924 kucelaḥ | 925 kṛpaṇaḥ | 926 vanīyakaḥ | 927 ārtaḥ | 928 dhanikabhayabhītayaḥ | 929 klamathaḥ | 930 klamaḥ| 931 garvitaḥ | 932 stambhaḥ | 933 vispardhā | 934 vikrīḍamānaḥ | 935 salīlaṃ | 936 darpitaḥ |937 mattaḥ | 938 akṣakrīḍaḥ | 939 riraṃsaḥ | 940 krīḍati | 941 ramati | 942 paricārayati | 943 kanduḥ | 944 prahelikā | 945 gahanaṃ | 946 dhanaṃ | 947 anupahataṃ | 948 akṣataṃ | 949 atṛptaṃ | 950 udburaḥ | 951 satpuruṣaḥ | 952 puruṣavṛṣabhaḥ | 953 puruṣapuṃgavaḥ | 954 mahāpuruṣaḥ | 955 sārthavāhaḥ | 956 na kuṇḍo bhavati | 957 na laṅgo bhavati | 958 na pakṣahato bhavati | 959 na vikalendiryo bhavati | 960 bhogaḥ | 961 upabhogaḥ | 962 paribhogaḥ | 963 ādyaḥ |964 mahādhanaḥ |965 prabhūtadhanaḥ |966 pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ | 967 sarvasukhasamarpitaḥ | 968 samarpitaḥ | 969 yuktaṃ | 970 samanvāgataḥ | 971 upetaḥ | 972 duḥkhsyāttakaraḥ | 973 paryavarodhaḥ |974 īryāpathaḥ |975 gocaraḥ | 976 māracamūḥ | 977 kṛṣṇabandhuḥ | 978 anuparipālayati | 979 sāsravajñānaṃ | 980 anāsravajñānaṃ | 981 vipattiḥ | 982 pradalitaḥ | 983 vikiraṇaṃ | 984 vigataḥ | 985 vidhvaṃsanadharmā | 986 bhedanaṃ | 987 mārutaḥ | 988 tithiḥ | 989 kutāśanaḥ | 990 dutabhuk | 991 ākāśaṃ | 992 gaganaṃ | 993 khaṃ | 994 analaḥ |995 bhūtadhātrī | 996 anilaḥ| 997 sujātaḥ | 998 supariṇataḥ | 999 anujātaḥ | 1000 prasūtaḥ |

1001 ānuṣaṅgikaḥ |1002 susaṃsthitaḥ | 1003 hetukaḥ | 1004 prayogikaḥ | 1005 svarasanirodha | 1006 na nivartayati | 1007 nirhāraḥ | 1008 abhinirvartakaḥ | 1009 avaropitakuśalamūlaḥ |1010 pratipattisaṃpat | 1011 kaṭasī vardhitā | 1012 saṃjananaṃ | 1013 samudānayaṃ | 1014 bhāvī | 1015 parikalpasamutthitaḥ | 1016 vartate | 1017 āsadanaṃ | 1018 āsādya | 1019 prāptaḥ | 1020 arpaṇā | 1021 vyarpaṇā | 1022 prabhāvayatti | 1023 samudācāraḥ | 1024 pratipādayati | 1025 pratilabdhaḥ | 1026 upanāmayati | 1027 vṛddhiṃ vinūḍhivipulatāmāpadyate | 1028 ācayaḥ | 1029 upacayaḥ | 1030 ācitaḥ |1031 pūrṇatvaṃ | 1032 anuśerate | 1033 utkarṣaḥ | 1034 upavṛṃhayati | 1035 vivardhanaṃ | 1036 saṃcitaṃ | 1037 vṛddhiprasarpaṇaṃ | 1038 visarpaṇaṃ | 1039 upacitataraṃ | 1040 cayaḥ | 1041 apacayaḥ | 1042 ninūpaṇā | 1043 nirvikalpaṃ | 1044 avikalpaṃ | 1045 savikalpaṃ | 1046 yoniśa upaparīkṣitavyaṃ | 1047 pranūpaṇā | 1048 upaparīkṣaṇaṃ | 1049 abhininūpaṇā | 1050 vyavacārayitavyaḥ | 1051 upanidhyātavyaḥ | 1052 nidhyaptiḥ |1053 pratyavejayitavyaṃ |1054 nidhyāyati | 1055 anugattavyaṃ |1056 ājñāpayet | 1057 saṃjñāpayet | 1058 nidhyāpayet | 1059 ūhānā | 1060 ūhāpohasamarthaḥ | 1061 upalakṣaṇāṃ | 1062 prekṣate | 1063 nittīraṇaṃ | 1064 vicāraṇaṃ | 1065 samodahanaḥ | 1066 anvodahanaṃ | 1067 pañcaskandhakaprakaraṇaṃ |1068 ābhisaṃkṣepikaṃ | 1069 ābhyavakāśikaṃ | 1070 samādānikaṃ | 1071 parikalpitaṃ | 1072 vaibhūtikaṃ | 1073 sāṃvyavahārikaṃ | 1074 śāstrīyaḥ |1075 sārdraṃ | 1076 sādyaṃ | 1077 anubhūtiḥ | 1078 anubhavati | 1079 vidhānaṃ | 1080 ādriyate | 1081 kharaḥ | 1082 krūraḥ | 1083 khalaḥ |1084 paruṣaṃ | 1085 nūkṣaṃ | 1086 vyāpṛtaḥ |1087 vyutpannaṃ | 1088 vyutpattiḥ | 1089 prakṛtiḥ | 1090 svabhāvaḥ | 1091 svanūpaṃ | 1092 anuvidhānaṃ | 1093 puraḥsaraḥ | 1094 vinasvaraṃ | 1095 svatattraḥ | 1096 anusyūtiḥ | 1097 asmīṃ satīdaṃ bhavati | 1098 asyotpādādidamutpadyate | 1099 jayakaraḥ | 1100 madhukaraḥ | 1101 sarvārthasādhakaḥ | 1102 parigaṇaḥ | 1103 adhyāsitaḥ | 1104 ācāmaḥ |1105 maṇḍaḥ |1106 niśādāśilā | 1107 niśādāputraḥ | 1108 śilāputraḥ |1109 gharaṭṭaḥ |1110 ātānaṃ | 1111 vitānaṃ | 1112 nāliḥ | 1113 vema | 1114 turiḥ | 1115 syādvādaḥ | 1116 samānūḍhaṃ | 1117 akuthitaṃ | 1118 ākasmikaṃ | 1119 raṇaḥ | 1120 akṛtābhyāgamaḥ | 1121 kṛtavipraṇāśaḥ | 1122 anattarajanma | 1123 kṛṣṇaśuklaṃ | 1124 gurutaraṃ bhavati |1125 vasanaḥ | 1126 āvedhaḥ | 1127 parajñāptisaṃcetanīyatā | 1128 parasaṃjñāptisaṃcetanīyatā | 1129 phalavipākasaṃmohaḥ | 1130 tattvārthasaṃmohaḥ |1131 vysekaḥ | 1132 vidhiḥ | 1133 daivaṃ | 1134 vimalanā | 1135 vyavakiraṇā | 1136 sparśanūpaṇā | 1137 kṛtyādhipattiḥ | 1138 deśaninūpaṇā | 1139 cakṣuḥsaṃsparśajā vedanā sukhāpi duḥkhāpyaduḥkhāsukhāpa | 1140 śrotraghrāṇajihvākāyamanaḥsaṃsparśajā vedanā sukhāpi duḥkhāpyaduḥkhāsukhāpi | 1141 sukhāpi kāyikī duḥkhāpyaduḥkhāsukhāpi kāyikī | 1142 sukhāpi caitasikī duḥkhāpyaduḥkhāsukhāpi caitasikī | 1143 sukhāpi sāmiṣā duḥkhāpyaduḥkhāsukhāpi sāmiṣā | 1144 sukhāpi gredhāśritā duḥkhāpyaduḥkhāsukhāpi gredhāśritā | 1145 sukhāpi naiṣkramyāśritā duḥkhāpyaduḥkhāsukhāpi naiṣkramyāśritā | 1146 vākyaśeṣaḥ | 1147 vīpsā | 1148 upanibandhanaṃ | 1149 vivakṣā | 1150 valganā | 1151 avasphīṭanaṃ | 1152 nūpaṇāt | 1153 nūpyate | 1154 citrīkāraḥ| 1155 vijñānanālakṣaṇaṃ | 1156 saṃjñānanālakṣaṇaṃ | 1157 dharmāyatanikaṃ| 1158 varṇanibhaṃ | 1159 vibhāṣā | 1160 upadeśaḥ | 1161 āmrāyaḥ 1162 siddhopanītaḥ| 1163 pāriṇāmikaḥ | 1164 sāṃyogikaḥ | 1165 glathamlathaḥ |1166 ūrjā | 1167 śramaḥ | 1168 viśrāmaḥ |1169 mūrcchā | 1170 tṛptiḥ | 1171 balaṃ | 1172 daurbalyaṃ| 1173 āvasthikaḥ | 1174 ūcitaṃ | 1175 anucitaṃ| 1176 prayuktaḥ | 1177 ādyattikaḥ | 1178 aikāttikaḥ | 1179 avasthā | 1180 vādaḥ |1181 vādādhikaraṇaṃ |1182 vādādhiṣṭhānaṃ | 1183vādālaṃkāraḥ | 1184 vādanigrahaḥ | 1185 vādaniḥsaraṇaṃ | 1186 vāde bahukarāḥ dharmāḥ | 1187 pravādaḥ | 1188 vivādaḥ | 1189 apavādaḥ | 1190 anuvādaḥ | 1191 avavādaḥ | 1192 vyapakarṣitaṃ| 1193 ājñāmārāgapati | 1194 samavasargaḥ | 1195 prātikṣepikaṃ | 1196 vihānyā | 1197 saṃkalanaprahāṇaṃ | 1198 prāmāṇikā samāyakāḥ | 1199 vādavidhijñānabhavitavyaṃ| 1200 ātmakāmaḥ | 1201 no tu vigṛhya vādaḥ | 1202 rājakulaṃ | 1203 yuktakulaṃ | 1204 sabhā | 1205 dṛṣṭāttena adṛṣṭasyāttasamīkaraṇasamākhyānaṃ | 1206 ekāvacārakaḥ| 1207 pūrvapādakaḥ | 1208 paścātpādakaḥ | 1209 utkārikaḥ| 1210 kāpadeśaḥ | 1211 yāpadeśaḥ | 1212 susatprakāśābhrātto 'rthaḥ| 1213 muṣṭiyogaḥ | 1214 diṣṭo | 1215 hetuḥ | 1216 kāraṇaṃ | 1217 nimittaṃ| 1218 kaṃsabadhaḥ | 1219 ratnāharaṇaṃ | 1220 sītāharaṇaṃ| 1221 janapadakalyāṇaṃ| 1222 rukyiṇīharaṇaṃ | 1223upadhanoparāgaḥ | 1224 adhikāraḥ | 1225 pratyāsattiḥ | 1226 niṣphalaṃ| 1227 apagataphalguḥ | 1228 kiṭṭāḥ | 1229 kaṣaṭṭāḥ| 1230 pragadyate | 1231 vyatirecayata | 1232 kṣepaḥ | 1233 vyāhataḥ | 1234 vyavasīryatte | 1235 vedyaṃ | 1236 vedakaṃ | 1237 vittiḥ | 1238 abhidrugdhaṃ | 1239 apalāpaṃ| 1240 aprativāṇi | 1241 kāñcanagarbhā mṛttikā | 1242 asraṃsanaṃ| 1243 ānayati | 1244 abhijñājñānaṃ| 1245 pratibhu | 1246 ślāghamānena | 1247 jīrṇavṛddho | 1248 mahachāḥ | 1249 adhvagataḥ | 1250 vayo'nuprāptaḥ | 1251 lobhayat | 1252 ubhayato lohitakṛtopadhānaṃ| 1253 āsphālanaṃ| 1254 sauryādayikā | 1255 prayanuyuktaḥ| 1256 anuyuktaḥ| 1257 pratinisargaḥ | 1258 vyattībhāvaḥ | 1259 vyupaśamaḥ| 1260 bāhīkaḥ | 1261 praṇītadhātukaṃ| 1262 madhyadhātukṃ| 1263 hīnadhātukaṃ| 1264 mūlagrantha | 1265 kathāvastu | 1266 saṃkalanaṃ| 1267 saṃkathyaviniścayaḥ | 1268 upodbalaṃ| 1269 sthitiḥ | 1270 maraṇābhavaḥ | 1271 attarābhavaḥ| 1272 upapattibhavaḥ | 1273 pūrvakālabhavaḥ | 1274 utsūḍhiḥ | 1275 eḍamūkaḥ | 1276 hastasaṃvācakaḥ | 1277 dutarāmā | 1278 rasikaḥ | 1279 yadasthānaḥ | 1280 avadīrṇaḥ | 1281 abhidheyaḥ | 1282 gruṭardhāthaḥ | 1283 parato ghoṣānvayaḥ | 1284 utyavaḥ | 1285 vayasyaḥ | 1286 pratisaṃdhibandha | 1287 anupa | 1288

||146||

śataṃ | 1 sahasraṃ| 2 koṭiḥ |3 ayutaṃ| 4 niyutaṃ| bimbaraṃ | 6 kaṃkaraṃ | 7 agāraṃ| 8 pravaraḥ | 9 mavaraḥ | 10 avaraḥ | 11 tavaraḥ | 12 sīmā | 13 ḍūmṃ | 14 nemaṃ | 15 avagaṃ | 16 mīvagaṃ | 17 viragaṃ| 18 vigavaṃ | 19 saṃkramaḥ | 20 visaraḥ | 21 vijambhaḥ | 22 vijāgaḥ | 23 visotaḥ | 24 vivāhaḥ | 25 vibhaktiḥ | 26 vikhyātaḥ | 27 tulanaṃ | 28 dharaṇaṃ | 29 vipathaḥ | 30 viparyaḥ | 31 samarya | 32 viturṇaṃ | 33 hevaraḥ | 34 vicāraḥ | 35 vivastaḥ | 36 atyudgataḥ | 37 viśiṣṭaḥ | 38 nevalaḥ | 39 harivaḥ | 40 vikṣobhaḥ | 41 halibhuḥ | 42 harisa | 43 helugaḥ |44 drabuddhaḥ | 45 haruṇaḥ| 46 maludaḥ | 47 kṣamudaḥ | 48 ehadaḥ 49 malumaḥ| 50 sadamaḥ | 51 vimudaḥ | 52 vaimātraāḥ | 53 pramātraḥ | 54 sumātraḥ| 55 bhramātraḥ| 56 gamātraḥ| 57 namātraḥ | 58 hemātraḥ | 59 dhemātraḥ | 60 paramātraḥ| 61 śivamātraḥ | 62 elaḥ | 63 velaḥ | 64 telaḥ | 65 gelaḥ | 66 svolaḥ| 67 nelaḥ 68 kelaḥ | 69 selaḥ | 70 phelaḥ| 71 melaḥ | 72 sarata| 73 meludaḥ| 74 kheludaḥ| 75 mātulaḥ| 76 samulaḥ| 77 ayavaḥ 78 kamalaṃ | 79 magadhaḥ | 80 ataraḥ | 81 heluyaḥ| 82 veluvaḥ| 83 kalāpaḥ| 84 havacaḥ | 85 vivaraḥ | 86 navaraḥ | 87 malaraḥ| 88 savaraḥ | 89 meruṭuḥ | 90 camaraḥ | 91 dhamaraḥ 92 prasādaḥ | 93 vigamaḥ | 94 upavartaḥ| 95 nirdeśaḥ | 96 akṣeyaḥ | 97 saṃbhūtaḥ | 98 amamaḥ | 99 avāttaḥ| 100 utpalaḥ | 101 padmaḥ| 102 saṃkhyā | 103 gatiḥ | 104 upagamaḥ | 105 asaṃkhyeyaṃ| 106 asaṃkhyeyaparivartaḥ | 107 aparimāṇaḥ| 108 aparimāṇaparivartaḥ| 109 aparyattaḥ | 110 aparyattaparivartaḥ| 111 asamattaḥ | 112 asamattaparivartaḥ| 113 agaṇeyaṃ| 114 agaṇepaparivartaḥ| 115 atulyaṃ| 116 atulyaparivartaḥ| 117 acittyaṃ| 118 acittyaparivartaḥ| 119 ameyaṃ | 120 ameyaparivartaḥ| 121 anabhilāpyaṃ | 122 anabhilāpyaparivartaḥ| 123 anabhilāpyānabhilāpyaparivartanirdeśaḥ | 124

||247||

ekaṃ | 1 daśa | 2 śataṃ| 3 sahasraṃ| 4 koṭiḥ | 5 ayutaṃ| 6 niyutaṃ| 7 bimbaraḥ |8 kaṃkaraḥ | 9 āgāraḥ | 10 pravaraṃ | 11 savaraṃ | 12 avaraṃ| 13 tavaraṃ | 14 sīmaṃ | 15 pomaṃ| 16 nemaṃ| 17 arāvaṃ | 18 mṛgavaṃ| 19 vibhāgaṃ| 20 vigavaṃ | 21 saṃkramaṃ| 22 visaraṃ| 23 vibhajaṃ| 24 vijaghaṃ | 25 visodaṃ | 26 vivāhaṃ| 27 vibhaktaṃ | 28 vikhataṃ| 29 tulanaṃ | 30 varaṇaṃ | 31 vivaraṃ| 32 avanaṃ| 33 thavanaṃ | 34 vivaryaṃ| 35 samaryaṃ| 36 viturṇaṃ | 37 hevaraṃ | 38 vicāraṃ | 39 vyatyastaṃ | 40 atyudgataṃ | 41 viśiṣṭaṃ| 42 nivalaṃ | 43 haribhaṃ | 44 vikṣobhaṃ| 45 halibhaṃ |46 hariḥ | 47 alokaḥ | 48 dṛṣṭāttaḥ | 49 hatunaṃ | 50 elaṃ | 51 dumelaṃ| 52 kṣepu | 53 eladaṃ | 54 māludaṃ | 55 samatā | 56 vimadaṃ | 57 pramātraṃ | 58 amandraṃ | 59 bhramatraṃ | 60 gamatraṃ | 61 manatraṃ| 62 hanimatraṃ | 63 vimatraṃ | 64 paramatraṃ | 65 śimatraṃ | 66 eluḥ | 67 veluḥ | 68 geluḥ| 69 śveluḥ | 70 neluḥ | 71 bheluḥ | 72 keluḥ | 73 seluḥ| 74 peluḥ| 75 meluḥ | 76 saralaṃ | 77 meruḍuḥ| 78 kheluḍuḥ| 79 māluḍuḥ | 80 sambalaṃ | 81 apavaḥ | 82 kamalaṃ | 83 magavaṃ |84 ataruḥ | 85 heluvuḥ | 86 kaṣave | 87 havavaḥ | 88 havalaṃ | 89 vivaraṃ | 90 bimbaṃ | 91 miraphaḥ | 92 caraṇaṃ | 93 caramaṃ | 94 dhavaraṃ | 95 dhamanaṃ | 96 pramādaḥ| 97 nigamaṃ | 98 upavartaṃ | 99 nirdeśaḥ 100 akṣayaṃ | 101 saṃbhūtaṃ | 102 amamaṃ | 103 avadaṃ | 104 utpalaṃ | 105 padmaṃ | 106 saṃkhyaṃ| 107 upagamaṃ| 108 gatiḥ | 109 upamya | 110 asaṃkhyeyaṃ | 111 asaṃkhyeyaparivartaḥ | 112 apramāṇaṃ | 113 apramāṇaparivartaḥ | 114 aparimāṇāṃ| 115 aparimāṇaparivartaḥ 116 aparyattaḥ | 117 aparyataparivartaḥ | 118 asamattaḥ | 119 asamattaparivartaḥ | 120 agaṇeyaṃ | 121 agaṇeyaparivartaḥ| 122 atulyaṃ| 123 atulyaparivartaḥ| 124 acittyaṃ| 125 acittyaparivartaḥ | 126 amāpyaṃ| 127 amāpyaparivartaḥ | 128 anabhilāpya | 129 anabhilāpyaparivartaḥ |130 anabhilāpyānabhilāpyaṃ | 131 anabhilāpyānabhilāpyaparivartaḥ| 132

||248||

śataṃ | koṭīnāmayutaṃ | nāmodhyate | 1 śatamayutānāṃ| nayutaṃ | nāmocyate | 2 śataṃ nayutāmāṃ karkaraṃ nāmocyate | 3 śataṃ kaṃkarāṇāṃ bimbaraṃ nāmocyate | 4 śataṃ bimbarāṇāmakṣobhyaṃ nāmocyate | 5 śatamakṣobhyāṇāṃ vivāho nāmocyate | 6 śataṃ vivāhānāmucchaṅgaṃ nāmocyate | 7 śatamucchaṅgānāṃ bahulaṃ nāmocyate | 8 śataṃ bahulānāṃ nāgabalaṃ nāmocyate | 9 śataṃ nāgabalānāṃ ṭiṭilaṃ nāmocyate | 10 śataṃ ṭiṭilānāṃ vyavasthānaprajñāptirnāmocyate | 11 śataṃ vyavasthānaprajñāptīnāṃ hetuhilaṃ nāmocyate | 12 śataṃ hetuhilānāṃ kārakurnāmocyate | 13 śataṃ karaphūṇāṃ hetvindriyaṃ nāmocyate | 14 śataṃ hetvindriyāṇāṃ samāptalambho nāmocyate | 15 śataṃ samāptalambhānāṃ gaṇānāgatirnamocyate | 16 śataṃ gaṇanāgatāīnāṃ nīvaraṇaṃ nāmocyate | 17 śataṃ nīvaraṇānāṃ mudrābalaṃ nāmocyate | 18 śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate | 19 śataṃ sarvabalānāṃ visaṃjñāvatirnāmocyate | 20 śataṃ visaṃjñāvatīnāṃ sarvasaṃjñā nāmocyate | 21 śataṃ sarvasaṃjñānāṃ vibhūtigamaṃ nāmocyate | 22 śataṃ vibhūtigamānāṃ tachākṣaṇaṃ nāmocyate | 23 iti hi tachākṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet | 24 ato'pyuttaridhvajāgramaṇirnāma gaṇanā | 25 dhvajāgraniśrāvaṇī nāma gaṇanā | 26 vāhanaprajñāptiḥ | 27 iṭṭā | 28 kuṭṭā | 29 kuṭṭāvitā | 30 sarvavikṣepatā | 31 agrasārā | 32 tato'pyuttariparamāṇurajaḥpraveśo nāma gaṇanā | 33

||249||

ekaṃ | 1 daśa | 2 śataṃ | 3 sahasraṃ | 4 prabhedaḥ | 5 lakṣaṃ | 6 atilakṣaḥ| 7 koṭiḥ |8 madhyaḥ | 9 ayutaḥ | 10 mahāyutaḥ| 11 nayutaḥ | 12 mahānayutaḥ | 13 prasutaḥ| 14 mahāprasutaḥ | 15 kaṃkaraḥ| 16 mahākaṃkaraḥ | 17 bimbaraḥ | 18 mahābimbaraḥ | 19 akṣobhyaḥ | 20 mahākṣobhyaḥ | 21 vivāhaḥ | 22 mahāvivāhaḥ | 23 utsaṅgaḥ| 24 mahotsaṅgaḥ| 25 vāhanaḥ | 26 mahāvāhanaḥ | 27 tiṭibhaḥ | 28 mahātiṭibhaḥ | 29 hetuḥ | 30 mahāhetuḥ | 31 karabhaḥ| 32 mahākarabhaḥ | 33 indraḥ |34 mahendraḥ| 35 samāptaḥ| 36 mahāsamāptaḥ| 37 gatiḥ |38 mahāgatiḥ | 39 nijbarajaḥ |40 mahānimbarajaḥ | 41 mudrā | 42 mahāmudrā | 43 balaṃ | 44 mahābalaṃ | 45 saṃjñā | 46 mahāsaṃjñā | 47 vibhūtaḥ | 48 mahāvibhūtaḥ | 49 balākṣaṃ | 50 mahābalākṣaṃ | 51 asaṃkhyaṃ | 52 apramāṇaṃ | 53 aprameyaṃ| 54 aparimitaṃ | 55 aparimāṇaṃ | 56 atulyaṃ | 57 amāpyaṃ| 58 acittyaṃ| 59 anabhilāpyaṃ| 60

||250||

ekaṃ | 1 daśa | 2 śataṃ | 3 sahasraṃ | 4 ayutaṃ | 5 lakṣaṃ | 6 niyutaṃ| 7 koṭī | 8 arbadaṃ | 9 nyarbudaṃ | 10 padmaṃ | 11 kharvaṃ | 12 nikharvaṃ | 13 mahāpadmaṃ | 14 śaṅku | 15 samudraṃ | 16 madhya | 17 attaḥ | 18 parārdhaḥ | 19 eka | 20 dvi | 21 trīṇi | 22 catvāri | 23 pañca | 24 ṣaṭ | 25 sapta | 26 aṣṭau | 27 nava | 28 daśa | 29 ekādaśa | 30 dvādaśa | 31 trayodaśa | 32 caturdaśa | 33 pañcadaśa | 34 ṣoḍaśa | 35 saptadaśa | 36 aṣṭādaśa | 37 ekonaviṃśati | 38 viṃśati | 39 ekaviṃśati | 40 dvāviṃśati | 41 trayoviṃśati | 42 caturviṃśati | 43 pañcaviṃśati | 44 ṣaḍviṃśati | 45 saptaviṃśati | 46 aṣṭāviṃśati | 47 ekonatriṃśat | 48 triṃśat | 49 ekatriṃśat | 50 dvātriṃśat | 51 trayastriṃśat | 52 catustriṃśat | 53 pañcatriṃśat | 54 ṣaṭtriṃśat | 55 saptatriṃśat | 56 aṣṭātriṃśat | 57 ekonacatvāriṃśat | 58 catvāriṃśat | 59 ekacatvāriṃśat | 60 dvācatvāriṃśat | 61 trayaścatvāriṃśat | 62 catuścatvāriṃśat | 63 pañcacatvāriṃśat | 64 ṣaṭcatvāriṃśat | 65 saptacatvāriṃśat | 66 aṣṭācatvāriṃśat | 67 ekonapañcāśat | 68 pañcāśat | 69 ekapañcāśat | 70 dvāpañcāśat | 71 tripañcāśat | 72 catuḥpañcāśat | 73 pañcapañcāśat | 74 ṣaṭpañcāśat | 75 saptapañcāśat | 76 aṣṭāpañcāśat | 77 ekonaṣaṣṭiḥ | 78 aṣṭiḥ | 79 ekaṣaṣṭiḥ | 80 dvāṣaṣṭiḥ | 81 triṣaṣṭiḥ | 82 catuḥṣaṣṭiḥ | 83 pañcaṣaṣṭiḥ | 84 ṣaṭṣaṣṭiḥ | 85 saptaṣaṣṭiḥ | 86 aṣṭāṣaṣṭiḥ | 87 ekonaṣaptati | 88 saptatiḥ | 89 ekasaptatiḥ | 90 dvāsaptatiḥ | 91 trisaptatiḥ| 92 catuḥsaptatiḥ | 93 pañcasaptatiḥ | 94 ṣaṭsaptatiḥ | 95 saptasaptatiḥ | 96 aṣṭāsaptatiḥ | 97 ekonāśītiḥ | 98 aśītiḥ | 99 ekāśītiḥ | 100 dyaśītiḥ | 101 tryaśītiḥ | 102 caturaśītiḥ | 103 pañcāśītiḥ | 104 ṣaḍaśītiḥ | 105 saptāśītiḥ | 106 aṣṭāśītiḥ | 107 ekonanavatiḥ | 108 navatiḥ | 109 ekanavatiḥ | 110 dvinavatiḥ | 111 trinavatiḥ |112 caturnavatiḥ | 113 pañcanavatiḥ | 114 ṣaṇavatiḥ |115 saptanavatiḥ | 116 aṣṭānavatiḥ | 117 ekonaśataṃ | 118 śataṃ | 119 arghaṃ | 120 adhyardhaṃ | 121 ardhatṛtīyaṃ | 122 ardhuṣṭaṃ | 123 tṛtīyabhāva | 124 tṛtīyāṃśa | 125 caturthabhāga | 126 caturthāṃśa | 127 pañcamabhāga | 128 pañcamāṃśa | 129 prathamaṃ | 130 dvitīyaṃ | 131 tṛtīyaṃ| 132 caturthaṃ | 133 pañcamaṃ | 134 ṣaṣṭaṃ | 135 saptamaṃ | 136 aṣṭamaṃ | 137 navamaṃ | 138 daśamaṃ | 139

||251||

paramāṇuḥ | 1 aṇuḥ | 2 loharajaḥ | 3 abrajaḥ | 4 śaśarajaḥ | 5 avirajaḥ | 6 gorajaḥ | 7 vātāpanacchidrarajaḥ | 8 likṣāḥ | 9 yūkaḥ |10 yavaḥ | 11 aṅguliparva | 12 caturviṃśatiguṇaḥ | 13 hastaḥ | 14 dhanuḥpañcaśatāni | 15 krośaḥ | 16 yojanaṃ | 17

||252||

prākṛtahastibalaṃ| 1 gandhahastibalaṃ| 2 mahānagrabalaṃ | 3 varāṅgabalaṃ | 4 praskandibalaṃ | 5 cāṇūrabalaṃ | 6 nārāyaṇabalaṃ | 7

||253||

kālaḥ | 1 velā | 2 samayaḥ | 3 kṣaṇaṃ | 4 lavaḥ | 5 muhūrtaḥ | 6 ṛgiti | 7 aṭiti | 8 samanattaraṃ | 9 acchaṭāsaṃghātamātraṃ| 10 rajanī | 11 praśāttārātriḥ | 12 pūrvarātraḥ |13 apararātraḥ | 14 prathame yāme | 15 madhyame yāme | 16 paścime yāme | 17 praharaḥ |18 tasyā eva rātryā atyayena | 19 candra udāgacchat | 20 aruṇodrataṃ | 21 ghaṭikā | 22 nāḍī | 23 prathamapraharaḥ | 24 dvitīyapraharaḥ | 25 tṛtīyaḥ praharaḥ | 26 caturthaḥ praharaḥ| 27 pañcamapraharaḥ | 28 sūryodayaḥ | 29 divasaḥ | 30 pūrvāhṇaḥ | 31 madhyāhṇaḥ | 32 aparāhṇaḥ | 33 sāyāhnaḥ | 34 ahorātraṃ | 35 vasataḥ | 36 grīṣmaḥ | 37 varṣā | 38 śarat | 39 hemattaḥ | 40 śiśiraḥ| 41 nidāghaḥ | 42 grīṣmāṇāṃ paścime māse | 43 phālgunaḥ | 44 caitraḥ | 45 vaiśākhaḥ| 46 jyeṣṭhaḥ | 47 āṣāḍhaḥ | 48 śrāvaṇaḥ| 49 bhādrapadaḥ | 50 aśviniḥ | 51 kārttikaḥ | 52 mṛgaśīrṣaḥ | 53 pauṣaḥ | 54 māghah| 55 māsaḥ| 56 ekapakṣaḥ | 57 śuklapakṣaḥ | 58 kṛṣṇapakṣaḥ | 59 varṣaṃ | 60 saṃvatsaraḥ | 61 saṃvartakalpaḥ | 62 vivartakalpaṃḥ | 63 attarakalpaḥ | 64 śastrāttarakalpaḥ | 65 rogāttarakalpaḥ | 66 durbhikṣāttarakalpaḥ | 67 tejaḥsaṃvartanī | 68 apsaṃvartanī | 69 vāyusaṃvartanī | 70 utkarṣaḥ | 71 apakarṣaḥ| 72 kalpaḥ| 73 mahākalpaḥ | 74 bhadrakalpaḥ| 75 kṛtayugaṃ | 76 tretāyugaṃ | 77 dvāparayugaṃ | 78 kaliyugaṃ | 79 adhunā | 80 sāṃprataṃ | 81 idānīṃ | 82 etarhi | 83 sadyaḥ | 84 bhūtapūrvaṃ | 86 atikrāttaḥ | 86 atītaḥ | 87 pūrvāttaḥ | 88 pūrvakoṭiḥ | 89 aparāttaḥ| 90 pūrvakālaḥ | 91 abhūt | 92 āsīt | 93 tena kālena | 94 tena samayena | 95 vartamānaḥ | 96 pratyutpannaḥ | 97 anāgatakālaḥ | 98 paścimakālaḥ | 99 āgāmī | 100 bhaviṣyat | 101 dīrgharātraṃ | 102 cirakālaṃ| 103 tryadha | 104 triṣkālaḥ | 105 saṃdhyākālaḥ | 106 trisaṃdhiḥ | 107 parva | 108

||254||

dik | 1 pūrvā | 2 dakṣiṇā | 3 paścimaḥ | 4 uttaraḥ | 5 pūrvadakṣiṇā | 6 dakṣiṇapaścimā | 7 paścimottarā | 8 uttarapūrvā | 9 adhaḥ | 10 ūrdhaṃ | 11 aiśānī | 12 āgnepī | 13 naiṛtī | 14 vāyavī | 15 aindrī | 16 yāmyā | 17 vāruṇī | 18 kauverī | 19

||255||

saṃghasaṃgrahāya | 1 saṃghasuṣṭhutāyai | 2 saṃghasya sparśavihārāya | 3 durmaṅkūnāṃ pudgalānāṃ nigrahāya | 4 lajjināṃ sparśavihārāya | 5 anabhiprasannānāmabhiprasādāya | 6 abhiprasannānāṃbhūyobhāvāya | 7 dṛṣṭadharmikāṇāmāmravāṇāṃ saṃvarāya | 8 sāṃparāyikāṇāṃ setusamudghātāya | 9 brahmacaryañca me cirasthitikaṃ bhaviṣyati | 10

||256||

catvāraḥ pārājikā dharmāḥ | 1 trayodaśaḥ saṃghāvaśeṣāḥ | 2 pāpattikāḥ | 3 catvārarprātadeśanīyāḥ | 4 saṃbahulāḥ śaikṣadharmāḥ | 5

||257||

abrahmācryaṃ | 1 adattādānaṃ | 2 badhaḥ |3 uttaramanuṣyadharmapralāpaḥ | 4

||258||

śukravisṛṣṭiḥ| 1 kāyasaṃsargaḥ | 2 maithunābhāṣaṇaṃ| 3 paricaryāsaṃvarṇanaṃ | 4 saṃcaritraṃ | 5 kuṭikā | 6 mahachākaḥ| 7 amūlakaṃ | 8 laiśikaṃ | 9 saṃghabhedaḥ | 10 tadanuvartakaḥ | 11 kuladūṣakaḥ | 12 daurvacasyaṃ | 13

||259||

dvāvaniyatau | 1

||260||

naisargikāḥ pāpattikāḥ | 1 prathamaṃ daśakaṃ | 2 dhāraṇaṃ | 3 vipravāsaḥ | 4 nikṣepaḥ | 5 dhāvanaṃ | 6 pratigrahaḥ | 7 pācñā | 8 sāttarottaraṃ | 9 caitanakāni | 10 pratyekaṃ | 11 preṣaṇaṃ | 12 dvitīyaṃ daśakaṃ | 13 kauśeyaṃ | 14 śuddhakakālakānāṃ | 15 dvibhagaḥ | 16 ṣaḍvarṣāṇi | 17 vitastiḥ | 18 adhvorṇoḍhiḥ | 19 ūrṇāparikarmaṇaḥ | 20 jātanūparajatasparśanaṃ | 21 nūpikavyavahāraḥ | 22 krayavikrayaḥ | 23

tṛtīyaṃ daśakaṃ | 24 pātradhāraṇaṃ | 25 pātraparīṣṭiḥ| 26 vayanaṃ | 27 upamānavardhanaṃ | 28 datvādānaṃ | 29 kārttikātyayikaṃ | 30 saptarātravipravāsaḥ | 31 varṣāśāṭhayakālaparīṣṭidhāraṇaṃ | 32 pariṇāmanaṃ | 33 saṃnidhikāraḥ| 34

||261||

śuddhaprāyaścittikāḥ | 1 mṛṣā | 2 ūnavādaḥ | 3 bhikṣupaiśunyaṃ | 4 khoṭanaṃ | 5 duṣṭhulārocanaṃ | 6 uttaramanuṣyadharmārocanaṃ| 7 ṣaṭpañcikayā vācā dharmadeśanāyāḥ| 8 samapadoddeśadānaṃ | 9 saṃstutiḥ | 10 vitaṇḍanaṃ | 11

dvitīyaṃ daśakaṃ | 12 bījagrāmabhūtagrāmavināśanaṃ | 13 avadhyānaṃ | 14 ājñāviheṭhanaṃ | 15 mañcaḥ| 16 saṃstaraḥ | 17 niṣkarṣaṇaṃ | 18 anupraskandhapātaḥ | 19 āhāryapādakārohī | 20 saprāṇikopabhogaḥ| 21 dvau vā trayo vā chadanaparyāpadātavyāḥ | 22 tṛtīyaṃ daśakaṃ | 23 asaṃmatāvavādaḥ | 24 astamitāvavādaḥ | 25 āmiṣakiñcitkāvavādaḥ| 26 cīvaradānaṃ | 27 cīvarakaraṇaṃ | 28 bhikṣuṇīsārthena saha gamanaṃ | 29 sabhikṣuṇījālayānoḍhiḥ | 30 rahasiniṣadyā | 31 rahasi sthānaṃ |32 bhikṣuṇīparipācitapiṇḍayātopabhogaḥ | 33
caturthaṃ daśakaṃ | 34 paraṃparabhojanaṃ | 35 ekāvasathāvāsaḥ | 36 dvitripātrapūrātiriktayahaṇaṃ | 37 akṛtaniriktakhādanaṃ | 38 kṛtaniriktapravāraṇaṃ | 39 gaṇabhojanaṃ | 40 akālabhojanaṃ | 41 saṃnihitavarjanaṃ | 42 apratigrāhitabhuktiḥ | 43 praṇītavijñāpanaṃ | 44 saprāṇijalopabhogaḥ | 45 sabhojanakulaniṣadyā | 46 sabhojanakulasthānaṃ | 47 aceladānaṃ | 48 senādarśanaṃ | 49 senāvāsaḥ| 50 udyūthikāgamanaṃ | 51 prahāradānaṃ| 52 uddūraṇaṃ | 53 duṣṭhulāpraticchādanaṃ| 54
bhaktacchedakāraṇaṃ | 55 agnivṛttaṃ | 56 chandapratyudvāraḥ | 57 anupasaṃpannasahasvapraḥ | 58 dṛṣṭigatānutsargaḥ | 59 utkṣiptānuvṛttiḥ | 60 nāśitasaṃgrahaḥ | 61 araktavastropabhogaḥ | 62 ratnasaṃsparśaḥ | 63 snānaprāyaścittikaṃ | 64
tiryagbadhaḥ | 65 kaukṛtyopasaṃhāraḥ | 66 aṅgulipratodanaṃ | 67 udakaharṣaṇaṃ | 68 mātṛgrāmeṇa saha svapraḥ | 69 bhīṣaṇaṃ | 70 gopanaṃ | 71 apratyudvāryaparibhogaḥ | 72 amūlakābhyākhyānaṃ | 73 apuruṣayā striyā mārgagamanaṃ | 74
strepasārthagamanaṃ | 75 ūnaviṃśavarṣopasaṃpādanaṃ | 76 khananaṃ | 77 pravāritārthātisevā | 78 upaśravagataṃ | 79 śikṣopasaṃhārapratikṣepaḥ | 80 tūṣṇīviprakramaṇaṃ | 81 anādaravṛttaṃ | 82 surāmaireyamadyapānaṃ | 83 akālacaryā | 84
kulacaryā | 85 rājakularātricaryā | 86 śikṣāpadadravyatāvyavacāraḥ | 87 sūcigṛhakasaṃpādanaṃ | 88 pādakasaṃpādanaṃ | 89 avanahaḥ | 90 niṣadanagataṃ | 91 varṣāśāṭīgataṃ | 92 kaṇḍupraticchādanagataṃ | 93 sugatacīvaragataṃ | 94

||262||

pratideśanīyāni |1 bhikṣuṇīpiṇḍakagrahaṇaṃ | 2 paṅktivaiṣamyavādānivāritabhuktiḥ | 3 kulaśikṣābhaṅgapravṛttiḥ | 4 vanavicayagataṃ | 5

||236||

nivāsanena sapta | 1 parimaṇḍalanivāsanaṃ | 2 nātyutkṛṣṭaṃ | 3 nātyapakṛṣṭaṃ | 4 na hastituṇḍāvalambitaṃ | 5 tālavṛndakaṃ | 6 na kulmāṣapiṇḍakaṃ | 7 na nāgaśīrṣaka nivāsanaṃ nivāsayiṣyāmīti śikṣā karaṇīyā | 8 nātyutkṛṣṭaṃ cīvaraṃ | 9 nātyapakṛṣṭaṃ cīvaraṃ | 10 parimaṇḍalacīvarasusaṃvṛtaḥ | 11 supratichannāḥ | 12 susaṃvṛtāḥ | 13 alpaśabdāḥ | 14 anutkṣiptacakṣuṣaḥ | 15 yugamātradarśinaḥ | 16 nodgruṇṭhikayā | 17 notkṛṣṭikayā | 18 notsaktikayā | 19 nodyastikayā | 20 na paryastikayā | 21 noṭṭaṅkikayā | 22 nojjaṅkikayā | 23 nochāṅgikayā | 24 notkuṭukikayā | 25 na skambhākṛtāḥ | 26 na kāyapracālakaṃ | 27 na bāhupracālakaṃ | 28 na śīrṣapracālakaṃ | 29 na sauḍhaukikayā | 30 na hastasaṃlagnikayā | 31 nāmanujñātā | 32 nāpratyavekṣāsanaṃ | 33 na sarvakāyaṃ | samavadhāya | 34 na pāde pādamādhāya | 35 na sakthani sakthyādhāya | 36 na gulphe gulpamādhāya | 37 na saṃkṣipya pādau | 38 na vikṣipya pādau | 39 na viḍaṅgikayā | 40 satkṛtya piṇḍapātaṃ pratigrahīṣyāmaḥ | 41 na samatittikaṃ | 42 na samasūpikaṃ| 43 sāvadānaṃ | 44 pātrasaṃjñinaḥ | 45 nānāgate khādanīye bhojanīye pātramupanāmayiṣyāmaḥ | 46 nodanena sūpikaṃ praticchādayiṣyāmaḥ sūpikena vā odanaṃ | 47 satkṛtya piṇḍapātaṃ paribhikṣyāmaḥ | 48 nātikṣuṇakairālopaiḥ | 49 nātimahattaṃ | 50 parimaṇḍalamālopaṃ | 51 nānāgate ālīpe mukhadvāraṃ vivariṣyāmaḥ | 52 na sālopena mukhena vācaṃ pravyāhariṣyāmaḥ | 53 na cuccukārakaṃ | 54 na śśukārakaṃ | 55 na thutthukārakaṃ | 56 na phutphukārakaṃ | 57 na jihvāniścārakapiṇḍapātaṃ bhikṣyāmaḥ | 58 na sitthapṛthakkārakaṃ | 59 nāvarṇakārakaṃ | 60 na gachāpahārakaṃ | 61 na kavaḍacchedakaṃ | 62 na jihvāsphoṭakaṃ | 63 na hastāvalehakaṃ | 64 na pātrābalehakaṃ | 65 na hastasaṃdhunakaṃ | 66 na pātrasaṃdhunakaṃ | 67 na stūpākṛtimavamṛḍya piṇḍapātaṃ paribhokṣyāmaḥ | 68 na sāmiṣegā pāṇinā udakasthālakaṃ grahīṣyāmaḥ | 69 na sāmiṣeṇodakenāttarikaṃ bhikṣuṃ sprakṣyāmaḥ | 70 nāvadhyānaprekṣiṇāttarikasya bhikṣoḥ pātramavalokayiṣyāmaḥ | 71 na sāmiṣamudakamattargṛhe chorayiṣyāmassattaṃ gṛhiṇamanavalokya | 72 na pātreṇa vidhasaṃ chorayiṣyāmaḥ | 73 nānāstīrṇapṛthivīpradeśe pātraṃ sthāpayiṣyāmaḥ | 74 notthitāḥ pātraṃ nirmādayiṣyāmaḥ | 75 na taṭe na prapāte na prāgbhāre pātraṃ sthāpayiṣyāmaḥ | 76 na nadyāhāryāhāriṇyāṃ pratisrtotapātreṇodakaṃ grahiṣyāmaḥ | 77 notthito niṣaṇāyāglānāva dharmaṃ deśayiṣyāmaḥ | 78 na niṣaṇo nipannāyāglānāya dharmaṃ deśayiṣyāmaḥ | 79 na nīcatarake āsane niṣaṇa uccatarake āsane niṣaṇāyā glānāya dharmaṃ deśayiṣyāmaḥ | 80 na pṛṣṭhato gacchattaḥ purato gacchate aglānāya dharmaṃ deśayiṣyāmaḥ| 81 notpathena gacchattaḥ pathena gacchata aglānāya dharmaṃ deśayiṣyāmaḥ | 82 nodruṇṭhikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 83 notkṛṣṭikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 84 notsaktikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 85 na vyastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 86 na paryastikākṛtāyāglānāya dharmaṃ deśayiṣyāmaḥ | 87 noṣṇīṣaśirase dharmaṃ deśayiṣyāmaḥ | 88 na kholaśirase dharmaṃ deśayiṣyāmaḥ | 89 na maukīśirase dharaṃ deśayiṣyāmaḥ | 90 na veṣṭitaśirase dharmaṃ deśayiṣyāmaḥ | 91 na hastyānūḍhātya dharmaṃ deśayiṣyāmaḥ | 92 nāśvānūḍhāya dharmaṃ deśayiṣyāmaḥ | 93 na śivikānūḍhāya dharmaṃ deśayiṣyāmaḥ | 94 na pānānūḍhāya dharmaṃ deśayiṣyāmaḥ | 95 na pādukānūḍhaya dharmaṃ deśayiṣyāmaḥ | 96 na daṇḍapāṇape dharmaṃ deśayiṣyāmaḥ | 97 na chatrapāṇaye dharmaṃ deśayiṣyāmaḥ | 98 na śastrapāṇaye dharmaṃ deśayiṣyāmaḥ | 99 na khaṅgapāṇaye dharmaṃ deśayiṣyāmaḥ | 100 nāyudhapāṇaye dharmaṃ deśayiṣyāmaḥ | 101 na saṃnaddhāya dharmaṃ deśayiṣyāmaḥ | 102 nāglānā utthitā uccāraprasrāvaṃ kariṣyāmaḥ | 103 nāglānā udaka uccāraprasrāvaṃ kheṭaṃ siṅgāṇakaṃ vāttaṃ viriktaṃ chorayiṣyāmaḥ | 104 nāglānāḥ saharitapradeśe uccāraprasrāvaṃ kheṭaṃ śiṅgāṇakaṃ vāttaṃ viriktaṃ chorayiṣyāmaḥ | 105 nāsādhikaṃ pauruṣyaṃ vṛkṣamadhirokṣyāma anyatrāpada iti śikṣa karaṇīyā | 106

||264||

saṃmukhavinayaḥ | 1 smṛtivinayaḥ | 2 amūḍhavinayaḥ| 3 padbhūyasikīyaḥ | 4 tatsvabhavaiṣīyaḥ | 5 tṛṇastārakaḥ |6 pratijñākārakaḥ | 7

||265||

vinayātisāriṇī | 1 deśanā karaṇīyā | 2 saṃvarakaraṇīyā | 3 tarjanīyaṃ | 4 nigarhaṇīyaṃ |5 pravāsanīyaṃ | 6 pratisaṃharaṇīyaṃ | 7 utkṣepaṇīyaṃ | 8 nāśanīyaṃ | 9 āpattivyutthānaṃ | 10 parivāsaḥ | 11 mūlaparivāsaḥ | 12 mūlāpakarṣaparivāsaḥ | 13 mānāpyaṃ | 14 mūlamānāpyaṃ | 15 mūlāpakarṣamānāpyaṃ | 16 cīrṇamānāpyaṃ | 17 ābarhaṇaṃ | 18 chandapariśuddhiḥ | 19

|| 266||

muktikājñāptiḥ | 1 jñāptikarma | 2 jñāptidvitīyaṃ | 3 jñāpticaturthaṃ | 4 karmavācanā | 5 prathamā karmavācanā | 6 dvitīyā karmavācanā | 7 tṛtīyā karmavācanā | 8 chāpā | 9 pañca samayāḥ | 10 catvāro niśrayāḥ | 11 vṛkṣamūlaṃ | 12 piṇḍapātaḥ | 13 pāṃsukūlaṃ |14 pūtimuktabhaiṣajyaṃ | 15 patanīyā dharmāḥ| 16 śramaṇakārakāḥ| 17 poṣadhaḥ | 18 maṅgalapoṣadhaṃ | 19 āpatyoṣadhaṃ | 20 śalākā | 21 upagatiḥ | 22 varṣopanāyikā | 23 pravāraṇaṃ | 24 pravārikaḥ| 25 pravāritaṃ | 26 kaṭhināstaraṇaṃ | 27 kaṭhinaṃ | 28 kaṭhināstārakaḥ | 29

|| 267||

buddhaṃ | śaraṇaṃ | gacchāmi dvipādānāmapyaṃ | 1 dharmaṃ śaraṇaṃ | gacchāmi virāgāṇāmapyaṃ | 2 saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmapyaṃ| 3

|| 238||

prāṇātipātaviratiḥ | 1 adattādānaviratiḥ | 2 abrahmacaryaviratiḥ | 3 mṛṣāvādaviratiḥ | 4 madyapānaviratiḥ | 5 gandhamālyavilepanavarṇakadhāraṇaviratiḥ | 6 uccaśayanamahāśayanaviratiḥ | 7 vikālabhojanaviratiḥ | 8 samanvāhara ācārya | 9 śṛṇotu bahdattā saṃghaḥ | 10 yāvajjīvaṃ | 11 uchumpatu māṃ |12 anuśikṣe | 13 anuvidhīye | 14 anukaromi | 15

||269||

ākruṣṭena na pratyākroṣtavyaṃ| 1 roṣitena na pratiroṣitavyaṃ | 2 bhaṇḍitena na pratibhaṇḍitavyaṃ | 3 tāḍitena na pratitāḍitavyaṃ| 4

||270||

pravrajitaḥ | 1 upasaṃpannaḥ | 2 śramaṇaḥ | 3 bhikṣuḥ | 4 bhikṣuṇī | 5 śrāmaṇeraḥ | 6 śrāmaṇerikā | 7 śikṣamāṇaḥ| 8 mahachākaḥ | 9 śikṣādattakaḥ |10 upāsakaḥ | 11 upāsikā | 12 poṣadhikaḥ | 13 upādhyāyaḥ| 14 ācāryaḥ | 15 karmakāraḥ| 16 raho'nuśāsakaḥ | 17 niśrayadāyakaḥ | 18 pāṭhācāryaḥ | 19 sthaviraḥ | 20 dahraḥ | 21 navakarmikaḥ | 22 vaipāvṛtyakaraḥ | 23 śiṣyaḥ | 24 praśiṣyaḥ | 25 attevāsī | 26 paścācchramaṇaḥ | 27 madhyaḥ | 28 navakaḥ | 29 vṛddhāttaḥ | 30 navāttaḥ | 31 naivāsikaḥ | 32 āgattukaḥ | 33 gamikaḥ | 34 āgamikaḥ| 35 kālapātrikaḥ |36 saṃjñābhikṣuḥ | 37 pratijñābhikṣuḥ |38 bhikṣuta iti bhikṣuḥ | 39 bhinnakleśatvādbhikṣuḥ | 40 jñāpticaturthakarmaṇopasaṃpanno bhikṣuḥ | 41

||271||

steyasaṃvāsikaḥ| 1 nānāsaṃvāsikaḥ | 2 asaṃvāsikaḥ| 3 tīrthikāvakrāttakaḥ | 4 mātṛghātakaḥ | 5 pitṛghātakaḥ| 6 arhadghātakaḥ |7 saṃghabhedakaḥ | 8 tathāgatasyāttike duṣṭacittarudhirotpādāḥ | 9 bhikṣuṇidūṣakaḥ | 10 puruṣaḥ | 11 strī | 12 paṇḍakaḥ| 13 jātipaḍakaḥ| 14 pakṣapaṇḍakaḥ | 15 āsaktaprādurbhāvī paṇḍakaḥ | 16 rīrṣyāpaṇḍakaḥ |17 āpatpaṇḍakaḥ| 18 ṣaṇḍhaḥ | 19 ubhayavyañjanakaḥ | 20 aṅguliphaṇahastakaḥ | 21 anoṣṭhakaḥ | 22 citrāṅgaḥ | 23 ativṛddhaḥ | 24 atibālakaḥ| 25 khañjaḥ | 26 khelaḥ | 27 kāṇḍarikaḥ | 28 kāṇaḥ| 29 kuṇiḥ | 30 kubjaḥ | 31 vāmanaḥ | 32 galagaṇḍaḥ| 33 mūkaḥ | 34 badhiraḥ | 35 pīṭhasarpiḥ | 36 ślīpadī | 37 strīcchinnaḥ | 38 bhāracchinnaḥ 39 mārgacchinnaḥ | 40 tālamuktaḥ| 41 kandalīcchinnaḥ | 42 rājabhaṭaḥ| 43 cauro dhvajabadhakaḥ | 44 hāridrakeśaḥ | 45 haritakeśaḥ | 46 avadātakeśaḥ | 47 nāgakesahḥ | 48 harikeśa | 49 kapilakeśaḥ | 50 akeśakaḥ | 51 cattuśiraḥ | 52 vanduśirāḥ | 53 atisthūlaḥ| 54 atihrasvaḥ| 55 atidīrghaḥ | 56 kṛśalakaḥ | 57 vikaṭakaḥ | 58 nīlacchavivarṇaḥ | 59 pītacchavivarṇaḥ| 60 lohitacchavivarṇaḥ | 61 avadātacchavivarṇaḥ | 62 vipāṭakaḥ | 63 kharaśīrṣaḥ| 64 sūkaraśīrṣaḥ| 65 śvaśīrṣaḥ| 66 dviśīrṣaḥ| 67 aśīrṣakaḥ| 68 hastikarṇaḥ| 69 aśvakarṇaḥ | 70 gokarṇaḥ| 71 markaṭakarṇaḥ | 72 kharakarṇaḥ| 73 sūkarakarṇaḥ | 74 ekakarṇaḥ | 76 akarṇaḥ | 77 ativatrākṣaḥ | 78 cuchākṣaḥ | 79 atipiṅgalākṣaḥ | 80 kācākṣaḥ |81 skandhākṣaḥ | 82 budbudākṣaḥ| 83 ekākṣaḥ | 84 anakṣakaḥ | 85 aśvanāsaḥ | 86 hastināsḥ | 87 goṇanāsaḥ| 88 markaṭanāsaḥ | 89 kharanāsaḥ| 90 sūkaranāsaḥ | 91 ekanāsaḥ| 92 anāsaḥ | 93 hastijoḍaḥ| 94 aśvajoḍaḥ | 95 goṇajoḍaḥ| 96 markaṭajoḍaḥ| 97 kharajoḍaḥ| 98 sūkarajoḍaḥ| 99 liṅgajoḍaḥ |100 ekajoḍaḥ| 101 ajoḍaḥ | 102 hastidattaḥ | 103 goṇadattaḥ | 104 aśvadattaḥ |105 kharadattaḥ | 106 markaṭadattaḥ | 107 sūkaradattaḥ | 108 ekadattaḥ | 109 adattaḥ| 110 atigrīvaḥ | 111 agrīvaḥ | 112 lāṅgulachinnaḥ | 113 vātāṇḍaḥ | 114 ekāṇḍaḥ | 115 anaṇḍakaḥ| 116 atikilāsī | 117 andhalaḥ |118 jātyandhaḥ | 119 kuṇḍaḥ | 120 phakkaḥ |121 paṅguḥ | 122 cipiṭanāsaḥ |123 viraladattaḥ | 124 datturaḥ | 125 kekaraḥ |126 ṭorakṣaḥ| 127 piccaḍaḥ | 128 vakranitambaḥ |129 tundilaḥ |130 saṃkucitaḥ |131 khakkhalaḥ | 132 jaḍaḥ | 133 gichāpeṭṭaḥ | 134 lambodaraḥ| 135 puruṣānukṛtistrī | 136 khyanukṛtipuruṣaḥ | 137 pāpalakṣaṇaṃ | 138 śvamukhaḥ | 139 bhinnakalpadvīpāttarajah |140 karṇaprāvaraṇaḥ | 141 ekanakhaḥ | 142 samudrakalekhaḥ | 143 pakṣahataḥ | 144 liṅgaśirā | 145 gulmakeśaḥ | 146 attaḥkubjaḥ | 147 bahikubjaḥ | 148 dvikubjaḥ | 149 sahitāṅguliḥ | 150 anaṅguliḥ | 151 ṣaḍaṅguliḥ |152 pakṣmākṣaḥ | 153 nakulākṣaḥ | 154 kimpilākṣaḥ | 155 viparātākṣaḥ | 156 militākṣaḥ | 157 śikṣākṣaḥ| 158 akṣākṣaḥ| 159 akṣiśālāḥ | 160 akṣiśastraḥ | 161 akṣivicarcikaḥ | 162 akṣidardruḥ | 163 rājīkarṇaḥ | 164 aṇḍalāṅgulapraticchannaḥ | 165 mūḍhaḥ | 166 ekapādaḥ| 167 ekahastaḥ| 168 ahastaḥ | 169 apādaḥ| 170 kaṣmīlitākṣaḥ| 171 saṃbhinnavyañjanā | 172 sadāprasravaṇī | 173 alohinī | 174 naimittikī | 175 vyañjanaṃ parivartate | 176

||272||

saṃghāṭau | 1 uttarāsaṅgaḥ | 2 attarvāsaḥ | 3 saṃkakṣikā | 4 pratisaṃkakṣikā | 5 nivāsanaṃ | 6 pratinivāsanaṃ | 7 keśapratigrahaṇaṃ | 8 snātraśāṭakaṃ | 9 niṣadanaṃ | 10 kaṇḍūpraticchadanaṃ | 11 varṣāśāṭicīvaraṃ | 12 pariṣkāracīvaraṃ | 13

||273||

pātraṃ | 1 kupātraṃ | 2 śikyaṃ | 3 pātrapoṇikaḥ | 4 pātrakāṭakaṃ | 5 cakorakaṃ | 6 trayumaṇḍalakaṃ | 7 khakkharaṃ | 8 sarakaṃ | 9 bhaiṣajyasarāvakaṃ |10 kalācikā | 11 pātravaśyāpakaṃ| 12 mukhapocchavaṃ | 13 kuṇḍikā | 14 vardhanikā | 15 pratigrahaḥ | 16 kṣampaṇaṃ | 17 melanduka | 18 pūlā | 19 manḍapūlaḥ | 20 upānat | 21 pādaveṣtanikā | 22 sūcī | 23 sūcīgṛhakaṃ | 24 mudrā | 25 jihvānirlekhanikā | 26 śastrakaṃ | 27 kākacañcukaṃ | 28 kukkuṭapakṣakaṃ | 29 chatraṃ | 30 sūryakāttaḥ| 31 candrakāttaḥ | 32 namataṃ | 33 kocavakaṃ | 34 pravārakaṃ | 35 ciliminikā | 36 virannikā | 37 vidhananaṃ | 38 maśakavaraṇaṃ | 39 bimbopadhānaṃ | 40 tūlikā | 41 caturaśrakaṃ | 42 kāyabandhanaṃ | 43 paṭṭikā | 44 loṭhakā | 45 aṣṭuñcakaṃ | 46 gurucikā | 47 veṇiḥ | 48 lampakaṃ | 49 kusulakaṃ | 50 kāyodgharṣaṇaṃ | 51 maśakakuṭī | 52 khola | 53 kolāhalasthavikaḥ| 54 cīvaravṛsikā | 55 karakaṃ | 56 kuṇḍalakaṃ| 57 kaṭāhakaṃ | 58 apodroṇikaḥ| 59 aṅgārasthāpanaśakaṭikā | 60 pacanikā | 61 kaphalikā | 62 kaṭacchuḥ| 63 bhaiṣajyāñjananālikā | 64 śuktiḥ| 65 kutupaṃ | 66 kacchapuṭaṃ| 67 lavaṇapātalikā | 68 śleṣmakaṭāhakaṃ | 69 parisrāvaṇaṃ | 70 khachākaṃ| 71 kuṇḍikā | 72 parmakanakaṃ | 73 ravaṇakaṃ | 74 mocanapaṭṭakaṃ | 75 daṇḍapoṇāṃ | 76 dhāraṇapātraṃ | 77 sarakaṃ | 78 pānīyasthālakaṃ | 79 dhanupārapaṭṭakaṃ | 80 ayaspiṇḍaṃ| 81 śṛṅgalika | 82 netrikaṃ | 83 nastakaraṇaṃ | 84 kaṭhinaṃ| 85 kattārikaḥ | 86 carpaṭakaṃ | 87 kuṭhārikā | 88 añjanaśalākā | 89 cīvaravaṃśaḥ | 90 khaṭṭā | 91 pīṭhikā | 92 pratipādakaṃ| 93 ajapadakadaṇḍaḥ| 94 nāgadattaka | 95 darvikā | 96 sphijaṃ | 97 karmārabhaṇḍikā | 98 nāpitabhāṇḍaṃ | 99 ghaṭabhedanakaṃ | 100 karparaḥ| 101 udakabhāṇḍaḥ| 102 pādādhiṣṭhānaṃ | 103

||274||

vihāroddeśakaḥ| 1 bhaktoddeśakaḥ| 2 yavāgūcārakaḥ| 3 khādyakacārakaḥ| 4 phalacārakaḥ| 5 yatkiñciccārakaḥ| 6 bhāṇḍagopakaḥ| 7 bhāṇḍabhājakaḥ | 8 varṣābhāṭīgopakaḥ| 9 cīvaragopakaḥ| 10 cīvarabhājakaḥ| 11 upadhivārikaḥ 12 preṣaka | 13 bhājanavārikaḥ| 14 pānīyavārikaḥ| 15 prāsādivārikaḥ | 16 pariṣaṇḍāvārikaḥ| 17 śayanāsanavārikaḥ| 18 muṇḍaśayanāsanavārikaḥ| 19 chaṇḍikāvārikaḥ| 20

||275||

āryasarvāstivādāḥ| 1 mūlasarvāstivādāḥ| 2 kāśyapīyāḥ| 3 mahīśāsakāḥ| 4 dharmaguptaḥ | 5 bāhuśrutīyāḥ| 6 tāmraśāṭīyāḥ| 7 vibhajyavādinaḥ| 8 āryasaṃmatīyāḥ| 9 kaurukuchākāḥ| 10 āvattakāḥ| 11 vātsīputrīyāḥ | 12 mahāsaṃghikāḥ | 13 pūrvaśailāḥ| 14 aparaśailāḥ| 15 haimavatāḥ| 16 lokottaravādinaḥ| 17 prajñāptivādinaḥ |18 āryasthāvirāḥ |19 mahāvihāravāsinaḥ| 20 jetavanīyāḥ | 21 abhayagirivāsinaḥ| 22

||276||

pravrajyāvastu | 1 poṣadhavastu | 2 varṣāvastu | 3 pravāraṇavastu | 4 kaṭhinavastu | 5 cīvaravastu | 6 carmavastu | 7 bhaiṣajyavastu | 8 karmavastu | 9 pratikṣayāvastu| 10 kālākālasaṃpadvastu |11 bhūmyattarasthacaraṇavastu | 12 parikarmaṇavastu |13 karmabhedavastu | 14 cakrabhedavastu | 15 adhikaraṇavastu |16 śayanāsanavastu | 17

||277||

saṃghakalpaḥ | 1 pudgalakalpaḥ| 2 parisrāvakalpaḥ| 3 ahorātrakalpaḥ | 4 udapānakalpaḥ| 5

||278||

abhikṣuḥ| 1 aśramaṇaḥ| 2 aśākyaputrīyaḥ | 3 dhvasyate bhikṣubhāvāt | 4 hatamasya bhavati śrāmaṇyaṃ| 5 dhvastaṃ | 6 mathitaṃ | 7 patitaṃ | 8 parajitaṃ | 9 apratyudvāryamasya bhavati śrāmaṇyaṃ | 10 tadyathā tālo mastakacchinnaḥ| 11 abhavyo haritatvāya | 12 duḥśīlaḥ | 13 pāpadharmaḥ | 14 attapūti avasrutaḥ| 15 kaśaṃbakajātaḥ| 16 śaṅkhasvarasamācāraḥ | 17 aśramaṇaḥ śramaṇapratijñāḥ| 18 abrahmacārī brahmacārīpratijñāḥ| 19 śīlavipannaḥ | 20 dṛṣṭivipannaḥ| 21 ācāravipannaḥ| 22 ājīvavipanaḥ| 23 śikṣābhraṣṭaḥ | 24

||279||

gandhakuṭī | 1 vihāraḥ| 2 layanaṃ | 3 varṣakaḥ | 4 gaṇḍī | 5 gaṇḍīkoṭanakaṃ | 6 velāskraṃ | 7

||280||

aurṇakavāsaḥ| 1 śāṇakaṃ | 2 kṣaumakaṃ | 3 dīkūlakaṃ | 4 koṭambakaṃ| 5 karpāskaṃ | 6 kauśeyakaṃ | 7 aṃśukaṃ | 8 paṭṭakaṃ | 9 paṭaḥ | 10 paṭakaḥ| 11 śāṭakaṃ | 12 pravaraḥ | 13 amilaḥ | 14 kṛmilikaḥ| 15 kṛmivarṇā | 16 saumilikā | 17 kāśikasūkṣma | 18 samavarṇaḥ | 19 durvarṇaḥ| 20 aparāttakaḥ | 21erakaṃ | 22 merakaṃ | 23 syandarakaḥ | 24 mandurakaṃ | 25 mṛtapariṣkāraḥ| 26 śamasāmattakaṃ | 27 yugma | 28 dvipuṭasaṃghāṭī | 29 tripuṭasaṃghāṭī | 30 vaṭika | 31 cīvaraśreṇī | 32 ānandapaṭṭikaḥ | 33 phalakaḥ | 34 kaṇḍūmika | 35 upaniśravaḥ| 36 āśrayaṇīyaṃ | 37 kalpikaṃ | 38 utkacaḥ | 39 prakacaḥ | 40 romapādaḥ | 41

||281||

jānattaṃ pṛcchatti | 1 jānato'pi na pṛcchatti | 2 kāle pṛcchati | 3 kulaparyāyena śalakacaryā te | 4 kālātikrātte na pṛcchati | 5 arthopasaṃhitaṃ| pṛcchati | 6 anarthopasaṃhitaṃ na pṛcchati | 7 śikṣāpadaprajñāptiḥ | 8 asyāmutpattī | 9 asminnidāne | 10 asmīṃ prakaraṇe | 11 asmiṃ vastuni | 12 prajñāptiḥ| 13 anuprajñāptiḥ | 14 pratikṣepaḥ | 15 abhyanujñā | 16 prātimokṣaḥ| 17 dakṣiṇīyaḥ| 18 sabrahmacārī | 19 bhadattaḥ | 20 āyuṣmān | 21āpattiḥ | 22 pāpattikā | 23 sthūlātyayaḥ | 24 duṣkṛtaṃ| 25 praviṣṭaḥ sparśasvīkṛtī| 26 prasrāvakaraṇe prasrāvakaraṇasya mukhe varcomārge vā | 27 adattasya | 28 pañcamāṣakādeḥ | 29 steyacittena | 30 manuṣyagatiparigṛhītasya | 31 tattatsaṃjñāḥ | 32 haraṇahāraṇayordūtenāpi | 33 jīvitoparodhe taccittena | 34 manuṣyagateḥ | 35 mānuṣyavigrahaḥ | 36 vinidhāyasaṃjñā | 37 tatsaṃjñāyāḥ| 38 uttaramanuṣyadharmayuktatoktavartamānaḥ| 39 parāvagame | 40 anāpattiḥ| 41 ādikarmikaḥ| 42 unmattakaḥ | 43 vikṣiptacittaḥ | 44 vedanābhinnaḥ| 45 prayogikaḥ| 46 gurvī | 47 laghvī | 48 sāvaśeṣā | 49 niravaśeṣaḥ| 50 āsaptamaṃ yugamupādāya| 51 pātranikubjanaṃ | 52 sāśaṅkaṃ | 53 sapratibhayabhairavasaṃmataṃ | 54 ṣaḍvārgikāḥ| 55 vicaṭanaṃ | 56 ākoṭanaṃ | 57 dhāvayet | 58 rañjayet | 59 ākoṭayet | 60 gṛhavyākulikā | 61 pūraṇadvitīyā | 62 ghaṇṭāvaghoṣaṇaṃ| 63 kārṣāpaṇaṃ | 64 māṣakaṃ | 65 saṃprajānamṛṣāvādaḥ| 66 āgamakaḥ | 67 ājñāpakaḥ | 68 samagraḥ | 69 vyagraḥ | 70 prvacaramaḥ | 71 mṛtavaibhavādruk | 72 sārdhavihārī | 73 pratibandhaḥ| 74 utkuṭukasthaḥ | 75 attaḥsīma | 76 kṛtedaṃveṣāṃ | 77 pañcamaṇḍalakena vandanaṃ kṛtvā | 78 pragṛhītāñjaliḥ |79 saṃghādīnaḥ| 80 purākalpaḥ| 81 haimattikaḥ| 82 grīṣmaḥ | 83 vārṣikaḥ| 84 mitavārṣikaḥ| 85 dīrghavārṣikaḥ| 86 poṣadhasthāpanaṃ | 87 cūrṇaṃ | 88 jottakaḥ| 89 udakabhramaḥ| 90 kuruvindaḥ | 91 layanaparihāraḥ | 92 utthakārakaḥ| 93 dattakāṣṭhaṃ | 94 ārocanaṃ | 95 aruṇaḥ | 96 nīlāruṇaḥ | 97 pītārūṇaḥ | 98 tāmrāruṇaḥ| 99 nepavṛyaṃ | 100 tīrthikāvamathaḥ | 101 arvāk | 102 nimittaviparyāyaḥ | 103 praṇidhikarma | 104 kalahakāraḥ| 105 avasāraṇaṃ | 106 prāpaścittikaḥ | 107 śuddhapāpattikaḥ | 108 naiḥ sargikāpattiḥ| 109 kākottārasamarthaḥ | 110 catuṣkumbhikayā sarpati | 111 paribhāvitaṃ| 112 saṃkāraḥ | 113 saṃmārjanī | 114 secanaṃ| 115 bhṛkuṭiḥ | 116 vilomapratiloma | 117 paritranaḥ| 118 ṣaḍ dharmaḥ | 119 ṣaḍanudharmāḥ| 120 pratigrahaḥ | 121 anuṣaṅgaḥ | 122 attarāyikadharmāḥ | 123 utthānaṃ| 124 avigopitaḥ| 125 prakṛtisthaḥ | 126 rathakāraḥ| 127 saṃbādhapradeśaḥ | 128 vraṇasāmattakaḥ| 129 na golomakaṃ keśaśchedayet | 130 muṇḍanā | 131 dyaṅgulavartaḥ| 132 pratibalo bhavati | 133 ā trayāt | 134 sātisāro bhavati | 135 śauṭīraḥ| 136 uccharkaraḥ| 137 karaṇḍakaḥ| 138 vahiḥsaṃvṛtaḥ| 139 attarviśālaḥ | 140 jālavātāyanaṃ| 141 cakrikā | 142 kapotamalā | 143 kaṭukatailaṃ |144 āyasadarvikā | 145 pādadhāvanikā | 146 kūrmākṛtikharaḥ | 147 kuttayalakā | 148 talakopari | 149 jyeṣṭhaḥ | 150 madhyaḥ | 151 kanīyān | 152 janapadacārikā | 153 karvaṭakā | 154 upanimatraṇaṃ| 155 avadhyāpati | 156 kṣipati | 157 vipācayati | 158 śulkaḥ | 159 karmadānaṃ | 160 saṃvaranūḍhah| 161 ośaṭukaṃ | 162 maunala | 163 ehi svāgataḥ | 164 balādupakrāttaḥ | 165 āmṛśati | 166 parāmṛśati | 167 ālambhanaṃ| 168 tarapuṭaḥ| 169 pratisrotaḥ | 170 āliṅgamaṃ| 171 kapardaka | 172 kākaṇi | 173 māṣakaḥ | 174 kārṣāpaṇaḥ | 175 cīvarabhaṇḍikaḥ| 176 cīvarakaraṇḍakaṃ | 177 garbhapātanaṃ| 178 adhivāsanaṃ | 179 mañcaḥ | 180 pīṭhaḥ | 181 ghaṭaḥ | 182 ghaṭikā | 183 karakiṇī | 184 kuṇḍikā | 185 kalpikaḥ| 186 pariṣvajanaṃ | 187 ghaṭṭanaṃ | 188 bhāryā | 189 praṇayaḥ | 190 prakaṭaḥ| 191 paripāṭiḥ | 192 harati pratyāharati | 193 ākarṣaṇaṃ| 194 pāṭapāṭikaḥ| 195 vyāmaḥ | 196 hastaḥ | 197 vitṛstiḥ | 198 aṅguliḥ | 199 anyathābhāgīyaḥ| 200 chandapoṣadhamārocayati ārocitaṃ ca pravedayate | 201 anudhvaṃsanaṃ | 202 prativastu | 203 udhṛtakaṭhinaṃ | 204 kaṭhināstāraḥ| 205 saṃkalpitamārgaṇaṃ | 206 chandadāyakaḥ | 207 adhikaraṇaṃ | 208 saṃnihitaṃ | 209 aprarohaṇadharmakaḥ | 210 kulapratisaṃvedakaḥ | 211 ośirikaḥ | 212 golaḥ| 213 ṭivyakaḥ | 214 paṇitakaṃ vadhnatti | 215 ahrāsaḥ | 216 sāṃyamanikaḥ | 217 kriyākāraḥ| 218 parimārjanaṃ | 219 prasphoṭanaṃ| 220 koṭakaḥ| 221 attarvarṣā | 222 chinnavārṣikaḥ | 223 avārṣikaḥ| 224 khaṇḍaphuchāḥ | 225 līlāyitatvaṃ | 226 saṃtānabāhulyaṃ| 227 dharmapaṇanaṃ | 228 vipravādanaṃ | 229 puṭakaṃ | 230 upanimatraṇaṃ| 231 pūtimuktaḥ | 232 kālikḥ| 233 yāmikaḥ| 234 saptāhikaṃ | 235 yāvajīvikaṃ | 236 kheṭakaṭāhakaṃ | 237 kuñcikā | 238 śūrpakaḥ | 239 kuṇḍalakaṃ | 240 varattvaṃ | 241 pailottikaṃ |242 phupphusaḥ| 243 valena anupraskrandya | 244 udakadattaḥ | 245 dhanakrītaṃ| 246 dhvajahūtā | 247 chandavāsinī | 248 paṭavāsinī | 249 samajīvikaḥ| 250 pitṛrakṣitā | 251 mātṛrakṣitā | 252 bhrātṛrakṣitā | 253 bhaginīrakṣitā | 254 śvaśurarakṣitā | 255 śvaśrūrakṣitā | 256 jātirakṣitā | 257 gotrarakṣitā | 258 mālaguṇaparikṣiptaḥ | 259 tatkṣaṇikā | 260 āvāhaḥ | 261 vivāhaḥ | 262 kāyasaṃsargaḥ| 263 paridhvajamātraṃ| 264 dvapadvayasamāpattiḥ | 265

||282||

nandaḥ| 1 upanandaḥ |2 punarvasuḥ | 3 chandaḥ | 4 aśvakaḥ | 5 udāyo | 6

||283||

aṅkadhātrī | 1 kṣīradhātrī | 2 maladhātrī | 3 krīḍanikadhātrī | 4

||284||

vyādhirogaḥ| 1 paridāhaḥ | 2 vraṇaṃ | 3 gaṇḍaḥ| 4 śrāvikḥ | 5 kuṣṭhaṃ | 6 visphoṭaḥ |7 kiṭibhaḥ | 8 dardruḥ | 9 kilāsaṃ | 10 vicarcikā | 11 kaṇḍūḥ| 12 pāmā | 13 kacchuḥ | 14 viṣūcikā | 15 ādhmānaḥ| 16 hikkā | 17 rājapakṣmaṃ | 18 kṣayavyādhiḥ | 19 bhramaḥ | 20 kāsaḥ | 21 śvāsaḥ | 22 śoṣaḥ| 23 lohaliṅgaḥ| 24 apasmāraḥ | 25 vaisarpaḥ | 26 aṅgabhedaḥ | 27 gulmaḥ |28 pāṇḍurogaḥ | 29 kṣataḥ |30 saṃbhinnavyañjanaṃ | 31 aṭakkaraḥ | 32 bhagaṃdaraḥ | 33 bhasmakaḥ| 34 arśā | 35 chardiḥ | 36 mutrarodhaḥ | 37 ślīpadaḥ| 38 klamaḥ | 39 aṅgadāhaḥ | 40 pārśvadāhaḥ | 41 asthibhedaḥ | 42 saṃcāravyādhiḥ | 43 jvaraḥ | 44 pittaṃ | 45 rudhiraṃ| 46 prajvaraḥ | 47 ekāhikaḥ | 48 dvaitīyakaḥ| 49 traitīyakaḥ | 50 cāturthakaḥ | 51 nityajvaraḥ | 52 viṣamajvaraḥ | 53 saṃnipātaḥ | 54 atisāraḥ | 55 pramehaḥ | 56 rajataṃ | 57 utphikā | 58 uvyadhaḥ | 59 sidhma | 60 sitapuṣpikaṃ| 61 śvitraṃ| 62 kampaḥ| 63 bahirāyāma | 64 vātapratodaḥ| 65 mandastambhaḥ| 66 kāmalā | 67 kācapaṭalaṃ | 68 saṃnyāsa | 69 ītiḥ | 70 upasargaḥ | 71 piṭakaḥ| 72 mūtrakṛcchraṃ | 73 ṭukodaraḥ | 74 jalodaraḥ | 75 āsikāpaṇdakaḥ | 76 ganthānaṃ | 77 netraṃ | 78 kutapaṃ | 79 goṇī | 80 viśadaṃ | 81

|mahāvyutpattisamāptateti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project