Digital Sanskrit Buddhist Canon

36 stutivargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३६. स्तुतिवर्गः
36) stutivargaḥ



buddha-stutiḥ

samasattvāgravedāya sarvasattveṣu bandhave |

sanmārgasārthavāhāya bhavabandhanabhedine ||1||



(nā)nādṛṣṭivibhedāya sarvasaṃśayamocine |

samyagdṛṣṭiniveśāya namaḥ sañjñānacakṣuṣe ||2||



sarvasaṅkaṭabhedāya tridoṣamalaśodhine |

namo nakṣatrabhūtāya sarvabījaphaloruhe ||3||



sarvaprajñākarāgrāya sarvadhyānāgravedine |

sarvaratnottamāryāya namo'lānāgradarśine ||4||



iyaṃ sā lokanāśasya viprayuktasya tāpinaḥ |

pratimā dṛśyate śāntā mokṣamudghāṭyakārikā ||5||



samarcatīmāṃ nityaṃ (yaḥ) puruṣaḥ śāntamānasaḥ |

sa mucyate bhavabhayānnivṛttiṃ cādhigacchati ||6||



etacchāntapadaṃ ramyametannaiṣṭhikamucyate |

yadayaṃ bhāṣate dharma nirvāṇapuradeśikaḥ ||7||



asya vākyaṃ samālambya puruṣādhīnavikramāḥ |

ākarṣanti padaṃ nityaṃ yadanantasukhāvaham ||8||



etat pūrva samāruhaya puruṣāstattvacintakāḥ |

trilokaughārṇavaṃ ghoraṃ taranti bhavasāgaram ||9||



ayaṃ sa cakṣurlokasya samantāddhi vicakṣuṣaḥ |

ayaṃ jyotiḥ paraṃ jyotiryajjyotiḥkāṣṭhasambhavam ||10||



kalpāntaṃ prāṇināṃ citte nṛṇāṃ rāgādibhirmalaiḥ |

jñānatoyena mahatā śodhayatyeva vāṅnṛpaḥ ||11||



yanna dṛṣṭaṃ padaṃ sarvaistīrthikairjñānapāṇibhiḥ |

tatpadaṃ vimalairvākyaistvayā nṛṇāṃ pradarśitam ||12||



pramādaparamo'nātho jano'yaṃ tāritastvayā |

tīrṇaḥ pāragato nāthastārayatyaghanāśanāt ||13||



hitārtha sarvajagatastvamevaiko vyavasthitaḥ |

ahitānāṃ hitāyaiva tvameva puruṣottamaḥ ||14||



anādimati saṃsāre nṛṇāṃ kleśāpahārakaiḥ |

tvayā viśodhito vākyaistamaḥ sūryodaye yathā ||15||



akṣayaḥ sarvadharmāṇāṃ jñānalokakaro mahān |

tvamevaiko jagannātha lokottaraguṇārṇavaḥ ||16||



||iti stutivargaḥ ṣaṭtriṃśaḥ ||



puṇya-deva-sukhairmitra-rāja-stutibhiranvitāḥ |

saddharmasmṛtivaipulyai gṛhīto'yaṃ samuccayaḥ ||



||iti caturtham udānam ||

ye ca dharmā hetubhavā teṣāṃ tathāgato'vadat |

teṣāṃ ca yo nirodhaścaivaṃvādīmahāśramaṇaḥ ||



puṇyamavāptamantrakleśaṃ

vibhidyājanavalāśrīkam |

yāvajjagadvyākulaṃ tarkaniṣṭhaiḥ

samākulaṃ vetti satyavacanaiḥ ||



vaipulyamahāgambhīrodadhisūtravarād bhikṣu(ṇā)avalokitasiṃhenoddhṛtamiti |



mohā'śivādirahitasya vākyavidyasya vipulārjanasya 'dharmasamuccayo' nāma

dharmaparyāyaḥ samāptaḥ |



||iti śubham ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project