Digital Sanskrit Buddhist Canon

35 rājāvavādavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३५. राजाववादवर्गः
(35) rājāvavādavargaḥ



dhārmiko rājā svarga yāti

bhuvaṃ parijano paśyan dharmacārī jitendriyaḥ |

sa rājā dhārmiko dhīmān svargalokopapattaye ||1||



kaḥ lobhanirmukto rājā?



niyataṃ yaḥ karaṃ kāle dharmeṇa paribhujyate |

sa rājā lobhanirmukto yāmānāmadhipo bhavet ||2||



rājñaḥ svarūpam

kṣamāvān priyavākyo yaḥ krodhaharṣādidhārakaḥ |

sa mahīṃ pālayettvenāṃ loke hi śreṣṭhatāṃ gataḥ ||3||



apakṣapātinaḥ śraddhā mitreṇa ca (vi)hanyate |

sa rājanyasabhājetā devalokāya kalpyate ||4||



baddhadarśī mahātmā yo gurupūjaka eva ca |

alolo yo dṛḍhamatirdevānāmantikaṃ vrajet ||5||



pūrve yat pitṛbhirdattaṃ devānupadiśanti ca |

na ca hiṃsati bhūtāni sa deveṣūpapadyate ||6||



dānaśīle sadā dakṣo dharmavādī jitendriyaḥ |

sa matvāryāṃ mahīṃ kṛtsnāṃ devalokaṃ mahīyate ||7||



nādhārmikaṃ dhārayati dhārmikeṣu ca rakṣati |

sa dharmaśīlasaṃśuddho devānāmantikaṃ vrajet ||8||



na strīṇāṃ vaśago rājā sādhūnāṃ ca vaset sadā |

sa nirmalamatirdhīraḥ suralokopapattaye ||9||



na sarvasya vacogrāhī priyaḥ sādhujanasya tu |

so'mṛtastattvadarśīvā nākṛṣṭa iva rohati ||10||



ko yāmānāmadhipo?



yo dharmalobhamāyāti draviṇaṃ naiva lapsyate |

sa lobhamalanirmukto yāmānāmadhipo bhavet ||11||



na mithyādarśanenāpi strītvadarśanatatparaḥ |

sa śuddha eva vimalo yāmānāmadhipo bhavet ||12||



kaḥ rājā devapriyo bhavati?

prājñaḥ śīle sadāyukto dānenābhīkṣṇatāṃ gataḥ |

pravijitya mahīṃ kṛtsnāṃ pretya devapriyo bhavet ||13||



priyasya tu bhaved vākyaṃ stotrotsavakaraṃ param |

āhlādayitvā vasudhāmante devopapattaye ||14||



avisaṃvādakaṃ vākyaṃ yasya merurivācalam |

satyasopānamāruhya devānāmantike gataḥ ||15||



hrāsa-vṛddhī ca bhūtānāmakasmāt kurute hi yaḥ |

sa rājā vai paro devairdevaloke ca tiṣṭhati ||16||



manuṣyāntaratattvajño yo vetti hi balābalam |

sa dhī-balābhyāṃ saṃyukto yāmānāmadhipo bhavet ||17||



traidhātukapadaṃ yacca ratnatrayamihocyate |

yastat pūjayate rājā sa deveṣūpajāyate ||18||



kālaṃ niyatadarśī yaḥ prajānāṃ ca hite rataḥ |

sarvato bhadrakāntāro devānāmadhipaḥ smṛtaḥ ||19||



nindāmalavinirmuktaḥ saṅgadoṣavivarjitaḥ |

jñānagocarasampūjyo niyataṃ deva eva saḥ ||20||



kaḥ svarga yāti ?

kausīdyadoṣarahito nityaṃ dṛḍhaparākramaḥ |

nāśayitvā sa doṣaughān pretya svargeṣu jāyate ||21||



sanmitraiḥ parivārito rājā devādhipo bhavati

hitāni yasya mitrāṇi karmakartṛṇi nityaśaḥ |

sa mitraiḥ samparivṛto nṛpo devādhipo bhavet ||22||



nānuseveta durvṛttān vākkṣepeṇa ca varjitaḥ |

sa sadyo viṣanirmuktaḥ surāṇāmadhipo bhavet ||23||



krodhaharṣavighātāya na ca pāpeṣu rakṣyate |

sa pāpapaṅkanidhautaḥ suralokādhipaḥ sadā ||24||



na śaktaḥ pānabhojyeṣu saṃsaktastu śubhe sadā |

sa śuddhadharmasandarśī vibudho'dhikatāṃ vrajet ||25||



kaḥ padamuttamaṃ prāpnoti?

sucintitaṃ cintayati (yo) dharmeṣu ca vartate |

dharmodayena dṛṣṭena yathā yāti triviṣṭapam ||26||



saṃsārād dīrghasūtrād yastvaritaṃ dharmamācaret |

sa dīrghasūtranirmuktaḥ prayāti padamuttamam ||27||



dharmeṇa prajāpālakaḥ svargasukhaṃ yāti

dharmeṇaiva prajā nityaṃ prapālayati (yo) nṛpaḥ |

sa dhārmikaḥ praśastātmā suraloke mahīyate ||28||



daśeme kuśalā dharmā ihoktāstattvadarśinā |

yaste prakurute dharmān sa surādhipatāṃ vrajet ||29||



hetupratyayasandarśī mārgāmārgau tathaiva ca |

sa dṛṣṭimalanirmukto vibudho'dhikatāṃ gataḥ ||30||



kīdṛśairguṇayutaiḥ rājā devānāmadhipo bhavati

yo devatāṃ pūjayati yathā cāhni mahīpatiḥ |

sa devapūjito bhūyo devānāmadhipo bhavet ||31||



anāvilena manasā prasannaścādhidārakaḥ |

svasvadāraiśca santuṣṭo devānāmadhipo bhavet ||32||



kaḥ śīlavān?

hīyate yo na viṣayaiḥ sarvabālāpahāribhiḥ |

sa śīlavān divaṃ yāti nityaṃ śīlena rakṣitaḥ ||33||



avidyāvarjakān nityaṃ sevate yaḥ sudhārmikān |

saddharmacintakaḥ saukhyaṃ kalpate sura(saṃ)sadi ||34||



(vyāpāraiḥ svasthacitto yaḥ ) pārṣadālāpahāribhiḥ |

sa śīlavān divaṃ yāti nityaṃ śīlena rakṣitaḥ ||35||



saddharmī rājā eva vasudhādhipatiḥ

sadvyāpārāddharmamimaṃ pālayan vasudhādhipaḥ |

praśāsti ca mahīṃ kṛtsnāṃ yāmānāmadhipo bhavet ||36||



satkarmaniratasya rājño bhṛtyo'pi śobhate

satkarmanirato bhṛtyo nṛpe sadguṇaśālini |

jano nirmalatāṃ yāti śaraccandra ivāmbare ||37||



kaḥ rājā devatulyo bhavati?

hetulakṣyavidhijñā ye aviruddhāḥ parasparam |

samyaksvāmyarthakarttāraḥ devānāṃ vaśamāgatāḥ ||38||



||iti rājāvavādavargaḥ pañcatriṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project