Digital Sanskrit Buddhist Canon

34 mitravargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३४. मित्रवर्गः
(34) mitravargaḥ



kaḥ pāpānnivārayati?

tanmitraṃ mitramityuktaṃ yanmitraṃ sāmparāyikam |

nivartayati yaḥ pāpād vyasanāccāpi rakṣati ||1||



praveśayati yannityaṃ taddhitaṃ sāmparāyikam |

mitraṃ bhavati tannṛṇāṃ na mitraṃ pāpakārakam ||2||



saṃsargajā doṣaguṇā bhavanti

apūtiḥ pūtisaṃśleṣāt pūtirevopajāyate |

na pūtiḥ pūtasaṃśleṣamapūtiṃ karttumarhati ||3||



yādṛśena (hi) saṃśleṣaṃ kurute puruṣaḥ sadā |

taddoṣāt sadṛśo dṛṣṭaḥ śubho vā yadi vā'śubhaḥ ||4||



na śubhaṃ duḥkhakārakam

śubhārthī puruṣaḥ sarvānaśubhānnaiva sevate |

tenāsau duḥkhamāpnoti na śubhaṃ duḥkhakāraṇam ||5||



guṇadoṣayorlakṣaṇam

saṃśleṣajā guṇāḥ dṛṣṭā doṣāḥ saṃśleṣajātayaḥ |

lakṣaṇaṃ guṇadoṣāṇāmidamuktaṃ svabhāvajam ||6||



yaśasā yujyate yo hi nityaṃ sādhusamāgamāt |

asādhu'saṅgamācchrīghraṃ prayāti puruṣādhamaḥ ||7||



satsaṅgatiphalam

etat sāraṃ sadā kārya yadasādhuvivarjanam |

sādhubhiśca sadā vāso duṣṭāṇāṃ ca vivarjanam ||8||



doṣān samuddhareddhīmān guṇavṛddhiṃ samācaret |

(sādhu) mitraṃ prakurvīta kausīdyavimukho bhavet ||9||



na māninaṃ kusīdaṃ vā nityaṃ sarvānuśaṅkinam |

liptapāpamatikrūraṃ mitraṃ kuryānna paṇḍitaḥ ||10||



udyuktaṃ mṛdujātīyaṃ dharmiṣṭhaṃ doṣavarjitam |

samyagdṛṣṭiracapalaṃ mitraṃ seveta paṇḍitaḥ ||11||



na pāpakaṃ bhavenmitraṃ bhaveduttamapauruṣaḥ |

uttamaṃ bhajamānasya na doṣebhyo bhayaṃ bhavet ||12||



kaḥ laghutāṃ yāti?

rūpaiśvaryakulādīni bhidyante (yasya) dehinaḥ |

bhayapradaṃ taṃ mātaṅgaḥ prayāntaṃ naiva paśyati ||13||



udvṛttaḥ puruṣo nityaṃ pramādākulitendriyaḥ |

laghutāṃ yāti loke'smin pretyapāpeṣu pacyate ||14||



rūpaiśvaryamadārthā ye te narāḥ pāpakāriṇaḥ |

teṣāṃ na suśamaṃ (karma) pretyapāpeṣu pacyate ||15||



rūpaiśvaryakulārthā ye na te tattvasya bhāginaḥ |

atattvabuddhayo bālā na taranti bhavārṇavam ||16||



jñānaśīlādiyutaṃ kulaṃ śreṣṭham

etatkulaṃ ye vibhavā yaccānyat sukhamiṣyate |

sarvāṇyetānyanityāni tasmātteṣu na viśramet ||17||



na jñānaśīlanirmuktaṃ kuśalaṃ yānti paṇḍitāḥ |

yeṣāṃ jñānaṃ ca śīlaṃ ca te kule mahati sthitāḥ ||18||



carituṃ cāmalaṃ śīlaṃ śīlameva mahādbhutam |

mahākulaprasūtāste (paṇḍitāḥ) vaśamāninaḥ ||19||



dānaśīlatapodhyānasatyaiśvaryaparākramaiḥ |

saṃyuktā ye kulīnāste ye na dharmavivarjitāḥ ||20||



naiśvaryajñānahīnasya na kulaṃ nāpi saṅgatiḥ |

tasmātkulaṃ jñānamayaṃ jñānahīnaṃ na tat kulam ||21||



||iti mitravargaścatustriṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project