Digital Sanskrit Buddhist Canon

33 sukhavargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३३. सुखवर्गः
(33) sukhavargaḥ



sukhasvarūpanirūpaṇam

anuttareṣu saukhyeṣu dhyānopātteṣu ye ratāḥ |

teṣāṃ sukhaṃ yathāvat syāt nirvāṇapuradarśakam ||1||



navena sukhaduḥkhena purāṇamabhihanyate |

devasyaitannavenaiva purāṇamabhihanyate ||2||



dhū(ma) miśraṃ yathā kāṣṭhaṃ vi(ṣṭhā) miśraṃ yathodanam |

tathā sukhamidaṃ sarvamasvatvaṃ nāvagamyate ||3||



nirvāṇapuragāmināṃ sukham

tat sukhaṃ yad vitṛṣṇānāmekāntasukhacāriṇām |

nirmohiṇāmarāgāṇāṃ nirvāṇapuragāminām ||4||



teṣāṃ vimalamādyantaṃ saukhyānāmapi tat sukham |

yeṣāṃ tṛṣṇānugā cāśā sarvathā naiva cetasi ||5||



saṅgṛhītasya cittasya nirātmasya ca sarvataḥ |

kāryākāryeṣu mūḍhasya sukhaṃ nityamupasthitam ||6||



kaḥ śreṣṭhaḥ sukhī?

sā bahirnihatā yena nandisaṃsārahetukī |

sa dhīraḥ pāragaḥ śreṣṭhaḥ sukhī nirvāṇamāśritaḥ ||7||



naitat sukhena tṛṣṇānāṃ yad rāgadveṣasaṃyutam |

yatra rāgādinirmuktaṃ tat sukhaṃ nirmalaṃ matam ||8||



kutra tṛṣṇā na bādhate?

devaloke samāsādya yaḥ suro nāvamanyate |

sa sukhāt sukhatāṃ yāti yatra tṛṣṇā na bādhate ||9||



tadantyasukhi śreyo yatra mṛtyurna vidyate |

mṛtyupāśairna baddhasya na sukhaṃ vidyate kvacit |

yat sukhaṃ kāmajanakaṃ na tat saukhyaṃ satāṃ matam ||10||



yatra kāmavinirmuktastatsukhāt sukhamuttamam |

yat sukhaṃ janayet śreyaḥ (payomiśraṃ) yathodanam ||11||



yatra tṛṣṇāvinirmuktiḥ payomiśraṃ yathodanam |

yathā padmavane gṛddhā yānti(te) kravyabhakṣiṇaḥ ||12||



evaṃ śānteṣvaraṇyeṣu na bhāntyaśubhacāriṇaḥ |

kvacicchāntaṃ vanaṃ ramyaṃ kvacid devāḥ pramādinaḥ ||13||



kaḥ paramaṃ sukhaṃ prāpnoti?

viparītaṃ na sadṛśaṃ bhānoḥ śītā yathā prabhā |

gatatṛṣṇasya yat saukhyaṃ muktaduḥkhasya tāyinaḥ ||14||



tasyāntareṇa saukhyasya sukhametanna gaṇyate |

dhyāyinastvapramattasya muktapāpasya sarvadā ||15||



tat sukhaṃ tat paraṃ saukhyaṃ nedaṃ tṛṣṇāvidāṃ matam |

munisevyaṃ vanamidaṃ sevitaṃ ca subhāṣitaiḥ ||16||



nārhā (yūyaṃ) rāgagaṇaṃ sevituṃ bho surottamāḥ |

yadetad bhavatāṃ saukhyametanna khalu śāśvatam ||17||



tat sukhaṃ paramaṃ śāntaṃ vītatṛṣṇai niṣevyate |

niḥsevitaṃ vanamidaṃ ye gatāḥ paramaṃ padam ||18||



yat prāpya sarvaduḥkhasyacchedo bhavati sarvathā |

brahmacaryādanirmuṣṭāḥ śīlālāpena vañcitāḥ ||19||



bhikṣūṇāṃ vane vāsa eva sukhāvahaḥ

nārhanti sevituṃ ramyaṃ vanaṃ śāntaṃ subhāṣitam |

śāntaṃ ca bhāvitaṃ (caiva) ramate śubhagocare ||20||



na rāgacāriṇāṃ cittaṃ ramate vanagocare |

na rāgavyākulaṃ cittaṃ vaneṣu labhate dhṛtim ||21||



kaḥ puruṣottamaḥ?

śravyā'mūḍhā matiryasya nityaṃ tribhuvanaṃ kare |

sa ratiṃ labhate śāntiṃ vane puruṣasattamaḥ ||22||



sukhāya vanaṃ sevyam

sa kalparāgakuṭilo nityaṃ rāgādibhirvṛtaḥ |

sa śāntiṃ naiva labhate vane śānte sukhāvahe ||23||



yeṣāṃ tu manasā nityaṃ vane dhyānaniyoginām |

vanaṃ teṣāṃ sadāramyaṃ na tu rāgagaveṣiṇām ||24||



vaneṣu bhāvitaṃ cittaṃ nagareṣu na kupyate |

tasmād vanaṃ sadā sevyaṃ nagaraṃ naiva śasyate ||25||



vikṣipyate hi nagare nṛṇāṃ rāgādibhirvṛtaḥ |

vikṣipta mohakuṭilaṃ vanaṃ bhūyaḥ prasīdati ||26||



tasmād vanaṃ paraṃ śāntaṃ yogināmālayaṃ mahat |

saṃsevyaṃ vītamanasā yasya tad vītakalmaṣam ||27||



ratiṃ mā kṛthā

praśāntendriyacittasya yā ratiryogino hṛdi |

nāsau śaktiḥ sahasrasya (mānavānāṃ) bhaviṣyati ||28||



yā dhyāyino ratirdṛṣṭā vyavadānāya sarvadā |

na yāmeṣvapi sā dṛṣṭā nityaṃ rāgānurāgiṇī ||29||



ratiryā kāmavaśagā sā nityaṃ duḥkhasambhavā |

yā tu kleśavaśāt prītiḥ (sā prītiḥ) śāśvatā nahi ||30||



kaḥ śreyaspadaṃ prāpnoti?

śreyo vaneṣu caritaṃ tattaduccaritaṃ nṛbhiḥ |

yasmāt tat pratibaddhaṃ hi śreyasāṃ padamucyate ||31||



susambhṛtena dharmeṇa rakṣiteneva cetasā |

sudṛṣṭaṃ labhate sthānaṃ yatra doṣo na vidyate ||32||



yaḥ kṣiptamanasā nityaṃ na ca dharmaparāyaṇaḥ |

teṣāṃ vṛthā sukhamidaṃ gacchati na nivartate ||33||



tattvajñā duḥkhaṃ na paśyanti

ye tu tattvavido dhīrāḥ paśyanti jagataḥ sthitim |

anityaduḥkhaśūnyānāṃ teṣāṃ duḥkhaṃ na vidyate ||34||



sukhadharmasya caraṇaṃ jñānasya ca niṣevaṇam |

ahiṃsā satyavacanaṃ tadapyekāntataḥ sthitam ||35||



kaḥ svarga yāti?

ekadharmavyatītā ye ye'dharmaparivañcakāḥ |

tristhānalakṣaṇāviṣṭāste janāḥ svargagāminaḥ ||36||



sukhasya svarūpam

udayavyayadharmāṇāmanityaṃ karmajaṃ hi tat |

tat sukhaṃ sāstravaṃ nityaṃ na bhūtaṃ na bhaviṣyati ||37||



tat sukhaṃ tadvitṛṣṇasya nīrāgasya hi dehinaḥ |

muktirbhavati doṣasya pārasthasya hi tāpinaḥ ||38||



tat kiñcit sāsravaṃ saukhyaṃ tat sarva kṣaṇikaṃ matam |

rāgabandhād vinirmuktaṃ tat sarva niścalaṃ sukham ||39||



ye na kṣipanti duḥkhena sukhe yeṣāṃ na saṅgatiḥ |

te duḥkhasukhanirmuktā nirvāṇasukhagāminaḥ ||40||



anupāyena ye mūḍhāḥ prārthayanti sukhaṃ sadā |

bālukābhiryathā tailaṃ yallabhyaṃ nityameva tat ||41||



na cetasā naraḥ prājño manorathaśatairapi |

śakro'pi tat sukhaṃ kartu yathā karma kṛtaṃ mahat ||42||



sukhāya dharmamācaret

sasukhaṃ yasya tu manaḥ saddharmānucaro bhavet |

duḥkhairmuktyabhilāṣo'yaṃ sa dharme kurute matim ||43||



nāhetukaṃ sukhaṃ dṛṣṭaṃ duḥkhaṃ vā trividhātmakam |

sukhe duḥkhe pṛthagbhāve tasmānnu sukṛta caret ||44||



nedaṃ saukhyaṃ sadā śastamadhruvaṃ vipralopi ca |

tṛṣṇāviṣeṇa sammiśraṃ viṣamiśraṃ yathodanam ||45||



tat saukhyaṃ (hi)satāṃ śastaṃ yatra mṛtyurna vidyate |

na ca priyeṇa viśleṣo nāpriyeṇa samāgamaḥ ||46||



kīdṛśaṃ sukhaṃ duḥkhajanakam ?

yadetat strīmayaṃ saukhyametad duḥkhāya kalpyate |

tadbījavartakā dṛṣṭā narakeṣūpapattaye ||47||



yat sukhaṃ duḥkhajanakaṃ kathaṃ tat sukhamiṣyate?

duḥkhād duḥkhataraṃ jñeyaṃ pariṇāmavaśena tat ||48||



yadetad bhujyate saukhyametat kālena naśyati |

sūryastāstaṅgatasyaivaṃ raśmayaḥ saha cāriṇaḥ ||49||



vikṛtiṃ yasya (ca ) manaḥ sukhaduḥkhairna gacchati |

sa dhīmān suraloke ca gatvānyallabhate sukham ||50||



bhuktaṃ sukhaṃ purāṇaṃ tu hīnakarma karoti ca |

purāṇaṃ sukṛtaṃ śīrṇa mṛtyukāle na budhyate ||51||



sarva sukhamanityaṃ bhavati

yadidaṃ dṛśyate saukhyaṃ manovākkāmajaṃbhṛśam |

anityaṃ tad vināśatvamacireṇa bhaviṣyati ||52||



phenabudbudasaṅkāśaṃ marīcyudakasannibham |

cañcalormi sukhaṃ sarva vinipāto bhavārṇave ||53||



niṣpratīkāraviṣamaḥ sarvabhūtabhayāvahaḥ |

cakravātapravego (vai) mṛtyurājaiṣa dhāvati ||54||



nāśayitvā sukhaṃ sarva nāśayitvā ca jīvitam |

karmasaṅkalpavāhyeṣu lokamanyatra neṣyati ||55||



yadatīva sukhaṃ nṛṇāṃ taddhi saukhyāya kalpyate |

yannaiṣyati sukhaṃ kiñcit taddhi naiva vigaṇyate ||56||



vartamānaṃ tu yat saukhyaṃ tṛṣṇāviṣavivarjitam |

sarva hyanātmajaṃ duḥkhamanityaṃ saṃskṛtaṃ balam ||57||



laukikaṃ sukhaṃ na sukham

yad sukhaṃ triṣu lokeṣu na śastaṃ tattvadarśibhiḥ |

tena matvā kathaṃ devā bhavanti vigatajvarāḥ? ||58||



aviṣṭovatakālo'yaṃ bhairavo yāti sattvaram |

yo bhokṣyate surān sarvān śuṣkendhanamivānalaḥ ||59||



atiyāti sukhaṃ sarva kriyatāṃ śraiyasaṃ manaḥ |

mā paścāt saṃbhavo yoge mṛtyukālo bhaviṣyati ||60||



sukhamasthiraṃ bhavati

janmāntarasahasreṣu yad muktaṃ karmajaṃ sukham |

taraṅgasannibhaḥ kvāyaṃ(jānīyād) bāliśo'sthiram ||61||



kaḥ sukhena prasīdati?



na sukhaistṛpyate bālastathā kāṣṭhairyathā'nalaḥ |

tasmānna (sukha) saktasya sukhaṃ bhavati naiṣṭhikam ||62||



viṣasya doṣamuktasya kāmadoṣānudarśinaḥ |

dhyāyinaścāpramatasya tat sukhaṃ yadanāvilam ||63||



sukhī bhavati tat prāpya na sukhaṃ bhavajanmanaḥ |

bandhamiśraṃ viṣaṃ yadvad dharmasaukhyodayastathā ||64||



kāmavirahitaḥ sukhamaśnuvate

tasmāt tatsukhasaktānāṃ nityaṃ kāmagaveṣiṇām |

bhavantyanekasaukhyā(ni)tasmāt kāmo na jāyate ||65||



jñānenaivendriyāṇi svagocare nivartante

nendriyāṇāṃ jayaḥ śakyaḥ karttu viṣayagocare |

jñānena hi nivartante indriyāṇi svagocare ||66||



bālā eva gatipañcake bhramanti

duḥkhe sukhābhisaṃsaktā nityaṃ bālā (haya)medhasaḥ |

viparyayā paribhrāntā bhramanti gatipañcake ||67||



kutra sukhaṃ duḥkhasadṛśaṃ bhavati ?

yadatyantasukhaṃ dṛṣṭaṃ tat sukhaṃ satyamucyate |

yatra duḥkhaṃ vipākaṃ syāt tat sukhaṃ duḥkhameva tat ||68||



pāpasyākaraṇameva sukham



anyāgatasya duḥkhasya pratighātayate budhaḥ |

pāpasya hetujaṃ duḥkhaṃ pāpasyākaraṇaṃ sukham ||69||



||iti sukhavargo trayastriṃśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project